________________
(८५७) उत्पत्तिया अनिधानराजेन्त्रः।
नप्पत्तिया प्रत्यासन्नवर्ती तं प्रति राजा निजदेवी प्रशंसति अहो निरामया ततः स पुरुषः तथैव कृतवान् । सा चारटन्ती पश्चावन्ना मे देवी या न कदाचिदपि वातनिसर्ग विदधाति । विटः प्राह समागच्चति पुरुषोऽपि तामारटन्तीं दृष्ट्वा मूढचेता मन्दं ५ देव!म भवतीदं जातुचित । राजा अवादीतू कथं विट आह खेटयामास ततःप्रावर्तत तयो स्तद्भार्याव्यन्तयॉर्निष्ठरभाषणादिका देव धूर्ता देवी ततो यदा सुगन्धिपुष्पाणि चूर्मावासा स्वां सम- परस्परं काहः ग्रामे च प्राप्ते जातः तयो राजकुने व्यवहारः पुरुप्पयति नासिकाने तदा झातव्यं वातं मुश्चतीति ततोऽन्यदा राझा
षश्च निर्मयमकुर्वन्नुदासीनो वर्तते । ततः कारणिकैः पुरुषो दूरे तथव परिभावितं सम्यगवगते च हसितं ततो देवी हसननिमि
व्यवस्थापितो भणिते च द्वे अपि स्त्रियौ युवयोर्मध्ये या काचितकयनाय निर्बन्धं कृतवती ततो राजाप्रतिनिर्बन्धे कृते पूर्ववृत्ता
दमुं प्रथम हस्तेन संस्पृश्यति तस्याः पतिरेष न शेषायाः । ततो न्तमचकयत् । ततश्चुकोप तस्मै विटाय देवी आइप्तो देशत्या
व्यन्तरी दूरतः हस्तं प्रसार्य प्रथम स्पृष्टवती ततो ज्ञातं कारणिगेन । तेनापि जझे नूनमकथयत् पूर्ववृत्तान्तं देवो देव्यास्तेन मे चु'
कैरेषा व्यन्तरीति। ततो निर्धाटिता द्वितीया च समर्पिता स्वपतेः। कोप देवी । ततो महान्तमुपानहां जरमादाय गतो देवीसकाशं
कारणिकानामौत्पत्तिकी बुकिः१५ (इत्थित्ति) ज्युदाहरणं तद्भाविज्ञापयामास देवीम् । देवि! यामो देशान्तराणि देवी नपानहीं
वना मूत्रदेवकारीको सह पन्थानं गन्तः श्तश्च कोऽपि सजरं पायें स्थितं दृष्ट्वा पृथ्वती रे किमेष उपानहांजरः । सोऽवा
नार्याकः पुरुषः तेनैव पथा गन्तुं प्रावर्तत कएमरीकश्च दूरस्थितः दीतू देवि यावन्ति देशान्तराण्येतावतीनि रुपानद्भिर्गन्तुं शक्ष्या
तद्भार्यागतमतिशायि रूपं दृष्ट्वा सानियापो जातः कथितं च तेन मि तावत्सु देव्याः कीर्तिविस्तारणीया ततएवमुक्ते मा मे सर्वत्रा
मूबदेवस्य यदीमा मे संपादयसि तदाहं जीवामि नान्यथेति ततो प्यपकीर्तिर्जायतेति परिनाव्य देवी बलात् तं धारयामास । चिट
मूत्रदेवोऽवादीत मात्वरीनूरहं ते नियमतःसंपादयिष्यामि । ततस्यौत्पत्तिकी बुकिः ॥ ११ ॥
स्तौ द्वावप्यनक्तिी सत्वरं दूरतो गती ततो सत्रदेवःकएमरीक(गोलोत्ति) गोलकोदाहरणं तद्भावना लाक्षागोलकः क- मेकस्मिन्धननिकुब्जे संस्थाप्य पथि कलस्थितोवर्तते ततः पश्चास्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः तम्मातापि- दायातः सनार्याकः स पुरुषो भणितो मूत्रदेवेन । भो महापुरुष! तरावतीव आर्ती बभूवतुः दर्शितो बालकः सुवर्णकारस्य तेन महिलाया मेऽस्मिन्वननिकुञ्ज प्रसवो वर्तते ततः कणमात्र च सुवर्णकारेण प्रतप्ताग्रभागया लोहशलाकया शनैः २ यत्न- निजमहिलां विसर्जय, विसर्जिता तेन आगता कएमरीकपार्श्व तो लाक्षागोलको मनाक प्रताप्य सवापि समाकृष्टः सुवर्ण- ततः क्वणमात्रं स्थित्वा समागता । "आगंतण य तत्तो, पायं कारस्योत्पत्तिकी बुद्धिः।१श (खंभत्ति)स्तम्भोदाहरणं तद्भा- घेतण मूलदेवस्स । धुत्ती जण हसंती, पियं खुणे दारो वना । राजा मन्त्रिणमेकं गवेषयन् महाविस्तीर्णतटाकमध्ये
जायो" द्वयोरपि तयारीत्पत्तिकी बुद्धिः ॥१६॥ स्तम्नमेकं निक्षेपयामास तत एवं घोषणां कारितवान् यो ना
(पत्ति)पतित्यान्तः तद्भावना द्वयोात्रोरेका भार्या लोके म तटस्थितोऽमुं स्तम्भं दवरकेण बध्नाति तस्मै राजा शतस
च महाकौतुकमहो द्वयोरप्येषा समानुरागेति पतच श्रुतिपरंपरहनं प्रयच्छति तत एवं घोषणांधुत्वा कोऽपि पुमान् एकस्मि
या राज्ञाऽपि थुतं परं विस्मयमुपागतो राजा । मन्त्री ब्रूते देव! न न तटप्रदेशे कोलके भूमौ प्रक्षिप्य दवरकेण बध्वा तेन दवर- भवति कदाचिदप्येतदवश्यं विशेषः कोऽपि भविध्यति राज्ञोक्तं केण सह सर्वतस्तटे परिभ्राम्यन् मध्यस्थितं तं स्तम्भं बद्ध- कथमेतदवसेयम् । मन्त्रीव्रते देवाचिरादेव यथा ज्ञास्यते तथा वान् लोकेन च बुद्धयतिशयसंपन्नतया प्रशंसितो निवेदितश्च यतिप्यते। ततो मान्त्रिणा तस्याः खिया लेखःप्रेषितो यथा द्वायपि राशो राजनियुक्तः पुरुषैः तुतोष राजा ततस्तं राजा मन्त्रिण- निजपती ग्रामद्वये प्रेषण यावेकः पूर्वस्यां दिशि विवक्तिते प्रामेऽ मकार्षीत् तस्य पुरुषस्योत्पत्तिकी वुद्धिः१३ (खुल्लत्ति) क्षुल्लको परोऽपरस्यां दिशि । तस्मिन्नेव च दिने द्वाज्यामपि गृहे समादाहरणं तद्भावना कस्मिंश्चित्पुरे काचित्परिव्राजिका सा यो
गन्तव्यम् । ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोड यत्करोति तदहं कुशलकर्मा सर्व करोमीति राशः समक्षं
परोऽपरस्यां दिशि । पूर्वस्यां दिशि यो गतः तस्य गच्चतः प्रतिज्ञां कृतवती राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषया
आगच्छतश्च संमुखः सूर्यः । यः पुनरपरस्यां दिशि गतः तस्य मास । तत्र च कोपि क्षुल्लको भिक्षार्थमटन् पटहशब्दं धृतवान्
गच्चतः आगच्चतश्च पृएतः । एवं च कृते मन्त्रिणा झातमयं मन्दश्रुतश्च प्रतिशार्थः ततो धृतवान् पटह प्रतिपन्नो राजसमक्ष
बनभोऽपरोऽत्यन्तबल्लभः । ततो निवेदितं राझो राम चन व्यवहारो गतो राजकुले क्षुल्लकस्ततस्तं लघु दृष्ट्वा सा परिवा
प्रतिपन्नं यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां जिकात्मीयं मुखं विकृत्यावशयाभिधत्त कथय कुतो गिलामि तत एवमुक्ते जुल्लकः खं मेदं दर्शितवान् ततो हसितं स
दिशि । ततः कथमेष विशेषोऽवगम्यते ततः पुनरपि मन्त्रिणा वैरपि जनैरुधुएं च जिता परिव्राजिका तस्या एवं कर्तुमश
लेखप्रदानेन सा महे सोक्ता छावपि निजपती तयोरेव ग्रामयोः तत्वात् ततः शुल्लकः कायिक्या पद्ममालिखितवान् सा कर्तुं
समकं प्रेषणीयौ तया च ती तथैव प्रेषितौ मन्त्रिणाच ही पुरुषों न शक्नेति ततो जिता परिवाजिका ।कुलकस्योत्पत्तिकी बुद्धिः।१४।
तस्याः समीपे समकं तयोः शरीरापाटवनिवेदको प्रेषितौ (मग्गति) मार्गोदाहरण तद्भावना कोऽपि पुरुषो निजनार्या
द्वान्यामपि च सा समकमाकारिता ततो यो मन्दबद्धभशरीरगृहीत्वा वाहनेन ग्रामान्तरं गच्छति अपान्तराले च कचित्प्रदेशे
पाटवनिवेदकः पुरुषस्तं प्रत्याह स देवो मन्दशरीरी द्वितीयोऽ शरीरचिन्तानिमित्त तद्भार्या वाहनापुतीर्णवती तस्यां च शरीर
त्यातुरश्च वर्तते ततस्तं प्रत्यहं गमिष्यामि । तथैव कृतं ततो चिन्तानिमित्तं कियद्भभागं गतायां तत्प्रदेशवर्तिनी काचित्
निवदितं राको मन्त्रिणा प्रतिपन्नं राज्ञा तथेति । मन्त्रिण औत्पत्ति
की बुद्धिः ॥२७॥ व्यन्तरी पुरुषस्य रूपसौजाग्यादिकमवलोक्य कामातुरा तद्रूपे
(पुत्तत्ति) पुत्रदृष्टान्तः तद्भावना कोऽपि वणिक तस्य द्वे पल्यौ णागत्य वाहनं विलग्ना सा च तद्भार्या शरीरचिन्तां विधाय एकस्य पुत्रोऽपरा वन्ध्या परं सापि तं पुत्रं सम्यक्पाअयति ततः यावद्वाहनसमीपमागमति तावदन्यां स्त्रियमात्मसमानरूपां वाहः । स पुत्रो विशेष न जानीते यथेयं में जननी श्ये नेति सोऽपि चणिनरूढां पश्यति सा च व्यन्तरी पुरुषं प्रत्याह एषा काचित् व्यन्त-। क सनार्यापुत्रो देशान्तरं गतो गतमात्र एव परासुरभूत् ततेारीमदीयं रूपमाचर्य तव सकाशमागच्चति ततः खेटय सत्वरं द्वयोरपि तयोः कनहोजायत। एका जति मर्मष पुत्रस्ततोऽई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org