________________
उप्पत्तिया अभिधानराजेन्द्रः।
उप्पत्तिया निर्मायः देव सममिति ततो रोहकः सुप्तः प्रानातिके च मङ्गलप- प्रेर्यते ततो धूर्त एष नागरिको वचनेन मां वनितवान् नापरनागटहनिस्वने सर्वत्र प्रसरमधिरोहति राजा प्रबोधमुपजगाम श- रिकमन्तरेण पश्चात्कर्तुं शक्यते इत्यनेन सह कतिपयदिनानि दितवांश्च रोहकः स च निघाजरमुपारूढो न प्रतिवाचं दत्त- व्यवस्थां कृत्वा नागरिकधूर्तानवरगामि तथैव कृतं दत्ता चैकेन वान् । ततो राजा बीमाकङ्कतिकया मनाक तं स्पृष्टवान्ततः सेोऽप- नागरिकधूर्तेन तस्म बुझिस्ततः तद्वबिसेन पूपिकापण मोदकगतनिनो जातः स्पृष्टश्व रे कि स्वपिषि स प्राह देव मेकमादाय प्रतिद्वन्धिनं धूर्तमाकारितवान् साक्विणश्च सर्वेऽप्याजागर्मि किरे तर्हि कुर्वस्तिष्टसि देव चिन्तयन् । किं चिन्त- कारिताः ततस्तेन सर्वसाकिसमकमिन्धकीयके मोदकोऽस्थायसि देव पतश्चिन्तयामि कतिभिर्जातो देव इति । तत एवमुक्ते
प्यते जणितश्च मोदकः याहि रेयाहि मोदक! सन याति ततराजा सबी मनाक तृणीमतिष्ठत् तत्कणानन्तरं पृष्टवान् क- स्तेन साक्तिणोऽधिकृत्योक्तं मयैवं यःमत्समकं प्रतिज्ञातं यद्यहं थय रे कतिभिरहं जात इति । स प्राह देव पश्चनिः राजा नूयो
जितो भविष्यामि तर्हि स मया मोदको यः प्रतोत्रीबारेण न ऽपि पृष्टवान् केन केनेति रोहक आह एकेन तावद्वैश्रमणेन वैश्र
निर्गति एषोऽपि न याति तस्मादई मुत्का ति एतश्च साक्किमणस्येव जवतो दानशक्तेर्दर्शनात् । द्वितीयेन चाएमाझेन वैरिस
निरन्यैश्च पार्श्वचर्तिभिनागरिकैः प्रतिपन्नमिात प्रतिजितः प्रतिमूहं प्रति चएमावस्येव कोपदर्शनात् । तृतीयेन रजकेन यतो
इन्धी धूर्तः। द्यूतकारनागरिकधूर्तस्योत्पतिकी बुकिः ॥२॥ रजक श्व वस्त्रं परिनिपील्य तस्य सर्वस्वमपहरन् दृश्यते।चतुर्थेन वृश्चिकेन यन्मामपि बालकं निलाजरसुप्तं लीनाकङ्कतिकाग्रेण ( रुक्खेत्ति) वृकोदाहरणं तनावना क्वचित्पथि पथिकानां सहवृश्चिक श्व निर्दयं तुदसि । पञ्चमेन निजपित्रा येन यथावस्थितं कारफलान्यादातुं प्रवृत्तानामन्तरायं मर्कटका विदधते ततः पथि. न्यायं सम्यक्परिपालयसि । एवमुक्त राजा तूष्णीमास्थाय प्रा- काः स्वबुझिवशाद्वस्तुतत्वं पर्याोच्य मर्कटानां संमुख लोएकान् जातिककृत्यमकार्षीत् जननी च नमस्कृत्यैकान्ते पृष्टवान् । कथ- प्रेषयामासुः ततो रोषाबरूचेतसो मर्कटाः पथिकानां संमुखं सहय मातः! कतिनिरहं जात इति सा प्राह वत्स किमेतत् प्रष्टव्यं कारफलानि प्रचिक्केपुः पथिकानामौत्पत्तिकी बुद्धिः३ तथा (खुडुकनिजपित्रा त्वं जातः । ततो रोहकोक्तं राजा कथितवान् वदति
त्ति ) अङ्गनीयकाजरणं तदाहरणनावना राजगृहं नगरं तत्र च मातः स रोहका प्रायोऽलीकबुछिन नवतीति । ततः कथय
प्रसेनजितः प्रसेनरियुसमूहविजेता राजा नूयांसस्तस्य तनयाः सम्यक तत्वमिति तत एवमतिनिर्बन्धीकृते सति सा कथया
तेषां च सर्वेषामपि मध्ये श्रेणिको राजा नृपत्रकणसंपन्नः स्वचेतमास । यदा त्वदूगर्भाधानमासीत् तदाऽह बहिरुद्याने वैश्रवणपू.
सि परिनावितोऽत एव च तस्मै न किश्चिदपि ददाति नापि जनाय गतवती वैश्रवणं च यकमतिशयरूपं दृष्ट्वा हस्तसंस्पर्शन
| वचसापि संस्पृशति मा शेषैरेष परासुर्विधीयतेति बुद्ध्या सच च संजातमन्मदोन्मादा जोगाय तं स्मृहितवती । अपान्तराझे च समागच्छन्ती चएमाझयुवानमेकमतिरूपमपश्यं सतस्तमापनो
• किञ्चिदप्यतनमानो मन्युभरवशात्प्रस्थिती देशान्तरं जगाम । गाय स्पृहयामि स्म। ततोऽक्तिने जागेसमागच्छन्ती तथैव रज
क्रमेण वेन्नातटं नगरम् तत्र च वीणविनवस्य श्रेष्ठिनो विपणाकं दृष्ट्वाऽनिअषितवती । ततो गृहमागता सती तथा विधोत्सव- समुपविष्टः तेन च श्रेष्ठिना तस्यामेव रात्री स्व रलाकरो निजवशात् वृश्चिकं कणिकामयं नकणाय इस्ले न्यस्तवती । ततस्त- पुहितरं परिणयन् दृए प्रासीत् तस्य च श्रेणिकपुण्यप्रभावतः संस्पर्शतो जातकामो का तमपि जोगायाशंसितवती तत एवं तस्मिन् दिने चिरसंचितप्रभूतक्रयाण कविक्रयेण महान् लाभः यदि स्पृहामात्रेणापि पितरः संजवन्ति तर्हि सन्तु परमार्थतः समुत्पादि म्लेच्छहस्ताश्चाऽना णि महारत्नानि स्वल्पमाल्यन पुनरेक पव ते पिता सकसजगत्प्रसिद्ध इति । तत एवमुक्त
समपद्यन्त ततः सोऽचिन्तयत् अस्य महात्मनो मम समीपमुपविष्टराजा जननीं प्रणम्य रोहकबुझिविस्मितचेताः स्वावास
स्य पायप्रताव एषः यन्मया महती नूतिः एतावती समासादिप्रासादमगमत् । रोहकं च सर्वेषां मन्त्रिणां मूर्द्धानिषिक्त मन्त्रिणमकार्षीत् तदेवं भरहसिलेति व्याख्यातम् ॥ १॥
ता आकृतिं च तस्यातिमनोहरामवझोक्य स्वचेतसि कस्पयामासंप्रति पणयति व्याख्यायते।द्वौ पुरुवा एको ग्रामेयकः अप
स स एष रत्नाकरो यः स्वप्ने मया रात्री दृष्टः ततस्तन कृतकरारो नागरिकः । ततो ग्रामेयकः स्वग्रामाच्चिभिटिका पानयन्
जग्निसंपुटेन विनयपुरःसरमा नाषितः श्रेणिकः। कस्य यूयं प्राचू. प्रतोलीद्वारे वर्तते तं प्रति नागरिकाः प्राह यद्येताः सर्वा अपि
र्णिकाः । श्रेणिक उवाच नवतामिति । ततः स एवं नूतवचनश्रतव विजिटिका नवयामि ततः किं में प्रयच्छसोति प्रामेयकः वणतो धाराहतकदम्बपुष्पमिव पुत्रकितसमस्ततनुयधिः सबहुआह योऽनेन प्रतोत्रीद्वारेण मोदको न याति तं प्रयच्छामि ततो मानं स्वगृहं नीतवान् श्रेणिक नोजनादिकं च सकसमप्यात्मनाहाच्यामपि बकं पणितं कृताः साक्विणो जनाः ततो नागरिकेण ऽधिकतरं संपादयामास पुण्यप्रभावं च तस्य प्रतिदिवसमात्मनो ताः सर्वा अपि चिर्नटिकाः मनाक २जकित्वा मुक्ताः नक्तं च धनबाजवृष्टिसंभवेनासाधारणमनिसमीक्ष्यमाणः कतिपयदिनाग्रामेयकं प्रति नकिताः सर्वा अपि त्वदीयाः चिमिटिकास्ततो तिक्रमे तस्मै स्वहितरं नन्दानामानं दत्तवान् श्रेणिकोऽपि तया मे प्रयच यया प्रतिझातं मोदकमिति । ग्रामेयकः प्राह न मे चि- सह पुरंदर श्व पौझोम्या मन्मथमनोरथनापूरयत्पञ्चविधभोगनिटिका भक्विताः ततः कथं ते प्रयच्छामि मोदकमिति नागरिक: बालसा बनूव । कतिपयवासरातिकमे च नन्दाया गर्भाधानमप्राह । भक्किता मया सर्वा अपि चिनिटिका यदि न प्रत्येषितर्हि लत् श्तश्च प्रसेनजित्स्वान्तसमयं विभाव्य श्रेणिकस्थ परंपरया प्रत्ययमुत्पादयामीति । तेनोक्तमुत्पादय प्रत्ययम् ततो द्वाभ्यामपि वार्तामधिगम्य तदाकारणाय सत्वरमुष्ट्रवाहनान् पुरुषान् प्रेषयाविपणिवीय विस्तारिता विक्रयाय चिनिटिकाः समागतो जनः
मास ते च समागत्य श्रेणिकं विज्ञप्तवन्तो देव ! शीघ्रमागम्यतां क्रयाय ताश्च चिमिटिका निरीक्ष्य बोको वक्ति ननु भकिताः
देवः सत्वरमाकारयति ततो नन्दा समापन्नसत्वामापच्छ “अम्हे सर्वा अपि त्वदीयाचिभिटिकाःतत्कथं वयं गृहीमः एवं लोकेनोक्त रायगिहे पंसुरखुडू गोपाला । जइ अम्हेहिं कजं तो एजहंत्ति" साक्तिणां ग्रामयकस्य च प्रतीतिरुदपादि कृनितो ग्रामयका हा एतद्वाक्यं क्वचित् निखित्वा श्रेणिको राजगृहं प्रति चलितवान् कथं नु नाम मया तावत्प्रमाणो मोदको दातव्यः। ततः स जयेन नन्दायाश्च देवसोकच्युतमहानुनावगर्भसत्वप्रभावतः एवं दौहकम्पमानो विनयनमो रूपकमेकं प्रयच्छति नागरिको नेच्छति दमुदपादि यदहं यदि प्रवरकुजरमधिरूढा निखिमजनेच्या धनततो के रूपके दातुं प्रवृत्तः तथापि नेच्छति । एवं यावच्छतमपि दानपुरस्सरमभयप्रदानं करोमीति पिता च तदित्थंनृतदोहृदरूपकाणां नेच्छति ततस्तेन ग्रामेयकेण चिन्तितं हस्ती हस्तिना । मुत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान् कासक्रमेण च प्रवृत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org