________________
(८५१ ) नहारपलिग्रोवम भाभिधानराजेन्द्रः ।
जडारपालोवम हुमे अववहारिए अ। तत्थ णं जे से सुहमे से ठप्पे तत्य | शेष परिकेपेण मिातमङ्गीकृत्येति सर्वस्यापि वृत्तपरिधेः किंएणं जे से ववहारिए से जहानामए पझेसिया जोयणं आ
चिन्यूनपरुनागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिन्यनष
भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः। स पत्य: यामविक्खंनेणं जोअणं नहुं उच्चत्तेणं तं तिगुणं सविसेस
( एगाहिय वेयाहियत्ते आहियत्ति ) षष्ठीवचनलोपादेकाहिकपरिक्खेवेणं सेणं पझे एगाहिअ वेाहिअतेाहिअ उक्को
याहिकव्याहिकमुत्कर्षतः सप्तरात्रप्ररूढानां तृतो वालाग्रकोटीसणं सत्तरत्तपरूढाणं संसट्टे संनिचिते जरिते वालाग्गको- नामिति संबन्धः । तत्र मुहिकते शिरस्यकेनाहायावत्प्रमाणा वामीणं तेणं बामग्गा नो अग्गी महेज्जा नो वाऊ हरेज्जा
सानकोटय उत्तिष्ठन्ति ता एकाहिक्यः धान्यां तु या उत्तिष्ठन्ति
ता घाहिक्यः । कथमत श्त्याहसंसृष्टम् आकर्णपूरितःसंनिचित नो कुहेज्जा नो विद्धंसिज्जा को पुत्ताए हबमागच्चज्जा
प्रचयविशेषानिविकीकृतः किंबहुना एवंनूतोऽसौ नृतो येन तानि तोणं समएएगमेगं वालग्गं अवहाय जावश्एणं काले- वालाग्राणि नामिहेन्न वायुरपहरेदतीव निचितचादग्निपवनावणं से पो क्खीणे नीरए निवेवे णिट्टिए जव सेतं ववहा- पिन तत्र कामत इत्यर्थः ( णो कुत्थेजत्ति) नो कुथ्येथुः प्रचयवि रिए । उद्धारपमित्रोवमे एएसिं पसवाणं कोमाकोमोह
शेषादेव सुषिराभावात् वायोरसंभवाचनासारता गच्छेयुः अत
एव च (नो परिविर्क सेजत्ति) कतिपयपरिसादनमप्यङ्गीकृत्य वेज्ज दसगुणिया तं ववहारिअस्स नद्धारसागरोवमस्स
न परिविध्वंसेयरित्यर्थः अत एव च (नो पूश्ताए हव्वमाग एगस्स जवे परिमाणं २ एएहिं ववहारिअ नद्धारपमिओ- जति ) न पूतित्वेन कदाचिदप्यागच्छेयुर्न कदाचिहर्गन्धिता वमसागरोवहिं किं पओश्रणं एएहिं ववहारिअपमित्रो प्राप्तेयुरित्यर्थः ( तोणति) तेन्यो बालानन्यासमये समये एवमसागरोवमेहिं णत्थि किंचिप्पोअणं केवलं पाणवणा
कैक बाआग्रमपहत्य काझो मीयते इति विशेषः । ततश्च (जावई पष्मविज्जा सेतं ववहारिए उद्धारपनिोवमे । से कि तं
एणमित्यादि ) यावता काबेन स पल्यः वीणो बालाप्रकर्षणात मुटुमे नकारपालोवमे २ से जहाणामए पढ्ने सिधा जो
क्यमुपागतः अपकृष्टधान्यकोष्ठागारवत्तथा (नीरयत्ति) निर्गतो
रजः सूक्ष्मवालानोऽपकृष्टधान्यरजः कोष्ठागारवत्तथा ( निवि अणं आयामविक्खंजेणं जोअएं नच्चेहेणं तं तिगुणं स- त्ति ) अत्यन्तसंग्लषात्तन्मयतां गतवानाग्रोपापहारानिलेपः अप विसेसं परिक्खेवेणं सेणं पवे एगाहिअवाहिअ ते पाहि नीतमित्यादि गतधान्यनेपकोष्ठागारवदेभित्रिभिः प्रकारैर्निष्ठितो
विशुरू इत्यर्थः । एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिउक्कोसेणं सत्तरत्तपढाणं संसढे संनिचिते नारिते वालग्ग
पादनपराः । वाचनान्तरदृश्यमानम् अन्यदपि पदमुक्तानुसारेण कोडीणं तत्थ णं एगमेगे वासग्गे असंखिज्जाइ खंगाइ व्याख्येयम् एतावत्कालस्वरूपं बादरमुकारपल्योपमं नवति कज्जइ ते वालग्गदिहीणं ओगाहणान असंखेज्जइ ना. पतच पस्यान्तर्गतबालाग्राणां संख्येयत्वात्संख्येयैः समयगमेत्ता सुटुमस्स पहागजीवस्स सरीरोगाहणाउ असंखेज्ज
स्तदपहारसंभवात्संख्येयसमयमानं द्रष्टव्यम् । सेत्तमित्यादि
निगमनं व्यावहारिकं पल्योमपं निरूप्याथ सागरोपममाह । गुणा तेणं वालग्गा णो अग्गी महेज्जा नो वाऊ हरेज्जा
(एएसिं पल्लाणगाहा) एतेषामनन्तरोक्तपल्योपमानां दशभिः णो कुहेज्जा णो विद्धंसिज्जा नो पुइताए हव्वमागच्छेज्जा कोटाकोटिभिरेकं सागरोपमं भवतीति तात्पर्यम् । शिष्यः तो पं समए २ एगमेगं वानग्गं अवहाय जावइएणं
पृच्छति पतैावाहारिकपल्योपमसागरोपमैः किं प्रयोजनं कालणं से पन्ने खीणे नीरए निलेवे णिहिए नवइ से तं
कोऽर्थः साध्यते तत्रोत्तरं नास्ति किंचित्प्रयोजनं निरर्थक
स्तर्हि तदुपन्यास इत्याशङ्कयाह केवलं प्रज्ञापना प्रज्ञाप्यते मुहमे नद्धारपन्निनोवमे एएसिं पक्षवाणं कोमाकोमी ह
प्ररूपणामात्रं क्रियत इत्यर्थः । ननु निरर्थकस्य प्ररूपणयाऽपि वेज्ज दसगुणिया तं सुहुमस्स नद्धारसागरोवमस्स एगस्स किं कर्त्तव्यमतो यत्किचिदुन्मत्तवाक्यवदेवमभिप्रायापरिक्षाना जवे परिमाणं एएहिं सुहुमउद्धारसागरोवमेहिं किं पओ- देवं हि मन्यते बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्यादतो बा. अणं एएहिं सुहुमउद्धारपन्निोपमसागरोवमेहिं दीवसमु- दरप्ररूपणा सूचमोपयोगित्वाकान्ततो नैरर्थक्यमनुभवति । दाणं उद्धाराणघेप्पर केवईआणं नंते दानसमुद्दा उद्धारेणं
तर्हि नास्ति किंचित्प्रयोजनमित्युक्तमसत्यं प्रामोतीति चेन्नैव
मेतावत्प्रयोजनस्याल्पत्वेनाविवक्षितत्वादेव बादराद्धापल्योंपप्पत्ता गोयमा ! जावश्ाणं अश्लाज्जाणं उद्धारसा पमा द्वावपि वाच्यम् । (सोकिंतं सुहुमे इत्यादि) गतार्थमेव नद्धारसमयाए वाणं दीवसमुद्दा नद्धारेणं पाहात्ता सेत्तं "जाव तरथ णं एगमेगे वालाम्गे असंखेज्जाइमित्यादि" पूर्व सहमे उद्धारपलिओवमे से उद्धारपत्रिोवमे ।।
वालाग्राणि सह जात्यैव गृहीतान्यत्रत्वकैकमसंख्येयखण्डी (सेकिंतं जकारपमित्रोवमे इत्यादि) कारपल्योपमं फिविधं
कृतं गृह्यत इति भावः । एवं सत्येकैकखण्डस्य यन्मानं भवप्राप्तं तद्यथा वासाप्राणां सूक्तमखएमकरणात् सूहमं च तेषामेव
ति तनिरूपयितुमाह (तेणं वालग्गदिट्ठीश्रोग्गहणाश्रो इसांव्यवहारिकप्रत्यकव्यवहारिभिर्गृह्यमाणानामखएमानां यथाव
त्यादि) तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्टयवगाहनात् स्थितानां ग्रहणान्प्ररूपणामात्रस्यवहारोपयोगित्वाद्यावहारिक
किमसंख्येयभागमात्राणि दृष्टिश्चक्षुद्वारोत्पन्नदर्शनरूपा सावचेति । तत्र यत्सदा तत्स्थाप्यम् । तिष्ठतु | ताबड्यावहारिकप्ररूप- गाहते परिच्छेदबारेण प्रवर्तते तत्र वस्तुनि तदेव वस्तु हएचणापूर्वकत्वादेतत्प्ररूपणा पश्चात्परूपायप्यते इति भावस्तत्र यत्त- वगाहना प्रोच्यते ततोऽसंख्येयभागवर्तीनि प्रत्येकं वालाग्रखयावहारिकमुकारपस्योपमं तदिदमिति शेषस्तदैव विवसराह एडानि मन्तव्यानीदमुक्तं भवति यत् पुद्गलद्रव्यं विशुद्धचक्षु(से जहानामप इत्यादि) तद्यथा नाम धान्यपव्य श्व पठ्यः स्यात्स दर्शनः छमस्थः पश्यति तदसंख्येयभागमात्राएयेकैकशम्ना च वृत्तवादायामयिष्कम्नाच्यां दैर्घ्य विस्ताराज्यां प्रत्येकमुत्से न्यव भावतो द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह (सुहुमधाडसकमगिप्पन्नं योजनमूर्ध्वमुश्चत्वेनापि तद्योजनं त्रिगुणं सवि- । स्सेत्यादि) अयमत्र भावार्थः सूक्ष्मपनकजीवशरीरं यावत्क्षेत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org