________________
उदेसियचरिमतिग
पाचराडभ्रमसनिर्ब्रन्यविषये भेदभये, “कम्मुदेखियचरमतिग पूर्व मीसचरिमपाडिया दश०५०
देहगल उद्देहगला - पुं०वीरस्य गलानां तृतीयगणे, खा० ठा
66
गं गं " घेरेहित] अञ्जरोहसे हितो कासवगुहितो तत्थ उद्देहगणे नामं गणे निग्गए तस्सिमात्र बसारि साहाओ निमाया चकुला पथमादिज्जति । जहा से कि से साहाओ एवमाहिज्जति तं जहा । उदुंबरिज्जिया १ मासपूरिया २ मइपत्तिया ३ पद्मपत्तिया ४ सेतं साहाओ से किं तं कुलाई २ एवमाहिति तं जहा “पढमं च नागभूअं १ वी पुरु सोमभूयं होइ २ अहलं गच्छत चतुस्वयं इत्थलिनं तु ॥ पंचम मेदि, पूरा पारिहासवं हो उद्देहगणस्सेप, छच्च कुला हुंति नायब्वा 35 ॥ कल्प० । उद्देहलिया उद्देहलिका-श्री कुणाचा० १०५४० उद्देहिगा - उद्देहिका - स्त्री० उद्गतो दोहोऽस्य क० ५ अत इत्यम् त्रीन्द्रियजीवभेदे, प्रज्ञा० १ पद । जी० । “काष्ठनिश्रिता पुणेोद्देहिका आचा० १ ० ४ उ० । तेइंदियाण उद्देहिकाइ जं वा. वए वे जो उद्देहिकया सक्तया मृत्तिकया, । श्रो० । “तश्रोउद्देहिगं तत्र वि वणफई " महा० ॥
"
।
उदेही - देशी - उपदेहिकायाम् । दे० ना० । उसवाकर्षण न० उद् घृष् ल्युट् बधे, ओ० दुष्कुलीनेव्यादिभिः कुलाद्यभिमानपातनार्थे वचने श्री० ० १६ श्र० । “ उत्तावयाहिं उद्धंसगाहिं उद्धंसे " ॥ भ० १५ २०१ ॐ० | उन्मूलनायामाफी, प्रो० ॥ सियर्पित वि० पट " उसिया य ते - त्रि० '
( ८५०)
अनिधानराजेन्द्रः ।
"
Jain Education International
रूपे शरीरदण्डे, प्रश्न० श्र० ३ द्वा० । उच्चरित्र - देशी-निषिद्धे ३० ना० ।
9
66
घाण ऊर्ध्वस्थान- न० कायोत्सर्गे ऽवस्थाने, ध०४ अधि० । उकडु-उकृत्य-* - श्रष० ऊर्द्धांकृत्येत्यर्थे, “पलिभिंदियाणं तो पच्छा पाडुमडुमुपहाणंति" नितंबाचरणमुत्योप्य मूर्ध्नि शिरसि प्रान्ति “बाहू उच्क्वमबजे " बाहुमुल्य कक्षामादनुकूलं साध्यभिमुखं भजन्ति ०१०० "उद्धपादं रीपज्जा" पादं संहृत्यातलेन पादं पातप्रदेशं वा तत्रातिक्रम्य गच्छेत् ॥ श्राचा० २ श्रु० । श्रवकृष्येत्यर्थे च । व्य० प्र०२ उ० ।
उकडा
ता० तृतीयाडेपणायाम सा च खया पारेण मूलभाजनाद् भाजनान्तरे भक्तमुरुतं स्थाल्यादौ स्वयोगेन भोजनजातमुर्त तथा उता भिज्ञा भ वति । धर्म० ३ श्रथि ं । स्था० । ० ० । (तां च सूत्रतः पिंडेसरा शब्दे वक्ष्यामि )
उत - (य) उकत त्रि. उद् हन्त । वाक्यादिचञ्चले, अविनीते, प्रगल्भे, उद्गते, वाच० ॥ उत्पादिते च । शा०१ श्र० । कतमेचकारकततमोप्रधकार पुं० न० प्रतिशत मिश्र, प्रश्न० श्रध० ३ द्वा० ।
-
कत्य-देशी- विप्रलब्धे दे० ना० । उतर- त्रि० यासपूरितोकाये ऊर्जस्विते धूल्या पूरिते, शरीरदण्डदण्डिते ॥ प्रश्न० ३ द्वा० । मंत-उध्यायमान- वि० तोध्मानेषु खादिषु " मंताणं संखाणं सिंगाणं संखियारी खरमुहीणं पिरिपिरियाणं " रा० ।
उरूमाण - उद्ध्मान - न० शङ्खशृङ्गशङ्खिकाखरमुख पेया पिरिपि रिकाणां वादने, रा० ।
उच्चारपलिप्रोत्रम
रूप-उकय-भि० उद्यपानकर्त्तरि वाच० उमरे, शा० १५० पाता श्री दर्पातिशयेन गती, "तुरिया
काय सीहाय उरुयाप बेयाए दिव्वाप गईए" न०११०१०३० । सदयां देवगतौ च । भ० ५ ० ४ उ० ।
न्मूलने, । उत्तारणे, उत्थापने, उद्धृत्य हरणे परिवेषणे, बहिर्निष्काशउकरण- उकरण-न०उद्-ह. भावे- ल्युट् मुक्तौ, वमने, ऋणशुरू, व ने, उत्पादने, वाच० । विकर्तने, सूत्र० १ ० ४ ० श्रपनयने च । सूत्र० १० ए ० । उच्छिष्टे, दे० ना० ।
उरित उष्कृत्य अन्य आकृत्येत्यर्थे करित अस ण मल्लिज्जर णेच " पंचा० १६ विब० ।
उकरिता उत्कृत्य अन्य उत्पाटयेत्यर्थे “तं लयं सव्वलो - करिता समूला य उत्त० २३ प्र० । उकरितु-हत्य-अय० निष्कृष्येत्यर्थे "अमाउरि मिति सोणियचचत्ये " पंचा० १६ विव० । करिय-उत-वि-उ-त उत्पादिते, "फले वि
वि जाणाविया अप्पाणं " । वृ० ३ उ० । ० म० । अवभाषिते, उद्धसयम लोगंसि भागहारी व होदितीमोस, नि० चू० ४ उ० । रूपण
पननयनन० उच्चाविरलगेहेषु ॥ ५० ॥
ए श० ३३ उ० ।
ठचलणबंधणऊचरणान्धनन० चरणस्य बन्धन करियसम्यकृतसर्वशस्त्रकृताने पंचा० ११
- -
,
विष० ।
कवि-देशी- दे० ना०
साओ बकरिया कह" । उत्त०२३ अ०] पृथगवस्थापिते " उरूरियं रुंद सुयसमुद्दाउ" पं०व० "जेएकरिया विज्जा, आगासगमा महापरिपाठ " आ० म० द्वि० ।
गा
-
कान - देशी० विषमाश्नतप्रदेशश्रांते, संघाते च । दे० ना० । कायमाणगाव तिष्ठति "बसाययस भाइयउकायमाणागरपूरघोरविहंस णत्थबहुलं 'प्रश्न०अ०२द्वा० उकार उकार - पुं० उड्रियते उद्-ह-भावे घञ् मुक्तौ, ऋणशुक, बकारणे, वाच भयकरणे, अपहरणे, अनु अपवादे व्य०८ कर्म सर्वधनात्यज्य देवेशदे
For Private & Personal Use Only
वाच० ।
.
उधारणा उधारणा-स्त्री० "पावल्लेण नवेच्च चन्यपयधारणाव कारो" उत्प्राबल्येन उपेत्य वा उक्तानामर्यप्रदाना धारणा उकारणा । धारणा व्यवहारे, व्य० १० उ० । उदारपओिम उकार पस्योपमन. वयमाणस्वरूपवालाग्राणां सन्मानां वा तद्द्वारेच द्वीपसमुद्राणी या प्रतिसमयमूकारण पोकरणमरणमकारस्तद्विषयं तत्प्रधानं वा पल्योपकार1 पोषभेदे ॥
तत्स्वरूपं यथा
से किं तं उकारपल ओपमे २ दुहे पण ते तं जहा सु
www.jainelibrary.org