________________
(८४९) अभिधानराजेन्द्रः ।
उदेसिय
कोपरपामिर्च, मीमजावं विजए || ५५ ।। एवं पुचार्य प्रकृतं नाम साधुवादानङ्गीकरणेन यत्पुण्यार्थ कृतमिति एवं वनीपकार्थ वनीपकाः कृपणाः पवं श्रमणार्थमिति श्रमणा निर्मन्थाः शाक्यादयः अस्य प्रतिषेधः पूर्ववत् । अत्राह पुण्याकृतपरित्यागे शिष्टकुलेषु वस्तुतो मिकाया प्रग्रहणमेव शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः । तथाहि न पितृकर्मादिव्यपोडेनात्मार्थमेव क्षुषसत्ववत्प्रवर्तन्ते शिष्टा शर्त नैतदेवमनिप्राबापरिज्ञानात स्नोम्यातिरिकस्य यस्यैव पुस् धात् । स्वभृत्यनोम्पस्य पुनराचितप्रमाणपत्रादेवस्थ कुशलप्रणिधानकृतस्याप्यनिषेधादिति एतेनादेयदानाभावः इत्यु
देवयानोपपत्तेः काच बाईन वच्छादन पप तथा व्यवहारदर्शनात व प्रतिषेधात् तदा
दोषेण योगात् परस्वादाने तु तदभावेनसौ तदर्थ इत्यारम्भदोषायोगात् दृश्यते च कदाचित दाविव सर्वोच्य एव प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृतिरिति विहितानुष्ठानत्वाच तथाविधग्रहणान दोष इत्य प्रसङ्गेना करगमनिका मात्र फलत्वात्प्रयासस्य ॥ दश० ॥ अ० । आट्टु देखियं तं चेतियं सियातणो सयं मुंज " सूत्र० १ ० १ अ० ।
प्रायश्चित्तम् ।
"उद्देसिय जावंति य उद्देसिए मासबहु दोहिं वि बहु पासंग समुद्दे सिए मासल हुं कानगुरु समणाप सप मासबहुयं तवगुरु निमांयसमापसिए मासबहुं दोहिम्मि गुरु जावन्ति कमे मास दोहि वि पासंगक मासगुरुं कालगुरुं समयकदे मासगुरुं तय नियमासमे माखदोदि वि गुरुं जावंति कम्मे चञ्चलदु दोर्दि लहु पासंमसमुद्देसकम्मे चढगुरुसमणादेवकम्मे गुरु गुरुनिधसमासकामे गु कोटि गुरु पं० ० उद्देशिके चरमत्रिके कर्मकर्मस मादकर्मणि कृपणं प्रावधित जीत | कर्मदेशिके विभागदेशिक आयामाम् उदेशिकमाथाकर्मिकमित्यर्थः । साधुनिमित्त मानपानादि म पात्रसतिप्रमुख तथ प्रथमचरमजिती एकं साधु सासमुदायमेकमुपाश्र या आश्रित्य कृतं तत्सर्वेषां साध्वादीनां न कल्पते द्वाविंशतिजितीर्थे तु यं साध्वादिकमाश्रित्य कृतं तत्तस्यैव अकल्यमन्येषां तु कल्पते इति द्वितीयः । कल्प० ॥
"
I
आहा आधयकम्मे, आयाहम्मे य अत्तकम्मे य । संपुआहाकम्मै, कप्प विण व कम्पनी तस्स || आधाकर्म अकर्म आत्मनात्मक चैत्यदेशिकस्य साधनदिश्य कृतस्य प्रादेत्यादि नामानि यत्पुनराधकर्म तत्स्य कल्पने कस्य वा न कल्पते एवं शिष्येण पृष्ठे सूरिराह ॥ संघसोहविजाए, समणाममणीया कुमगणे संघे । कमिडिया कप्पति, किप्पे जमुद्दिस्स || अस्य व्याख्या सविस्तरं तृतीयोदेशके कृता । ( सा कपट्टिय शब्दे उक्ता अतोऽकरार्थमात्रमुच्यते ) ओघतो वा विभागतो घा सङ्घस्य श्रमणानां श्रमणीनां कुलस्य गणस्य वा संघस्य वा संकल्पेन यत् जक्तपानादिकं कृतं तत्स्यितकल्पितानां प्रथमपश्चि मानक ये पुनरास्थितकल्पे स्थितास्तेषां यद्दिश्य कृत तस्यैवैकस्य न कल्पते श्रन्येषां तु कल्पते द्वितीयपदे तु स्थितकल्पिकानामपि कल्पते यत आह ॥
Jain Education International
उदेसियचरिमतिग
परियं अजिए, निक्खुम्मि गिन्नाणगम्पि जया उ । तिक्खुत्तमविपवेसे, चउपरियट्टे ततो गहणं || आचार्य अभिषेक किया जाते सति आधाकर्मणो नजना सेवनाऽपि क्रियते । तया अटवी विप्रकृष्टोऽध्वा तस्यां प्रवेशेते यदि शुकं कृत्वा रूममध यदि न लब्धं ततञ्चतुर्थे परिवर्ते आधाकर्म्मणो ग्रहण कार्य गतमदेशिका ० ६४०
1
"
साली घतगुल गोरस - वेसु बीफले जातेसु । दाणकरणसड़ा, आहाकम्पेण मतणना | आहाआहेयकम्मे, आयाहम्मे कम्मे य । तं पुण ग्रहाकम्मे, णायव्वं कप्पती कस्स || संघस्स पुरिमपच्छिम - समणाणं तह य चेत्र समणीं । चउरो लवगमगाणं पच्छा सएहायगा समर्थ ॥ संपस मजिमेपछि यसमा वह य समग्रीणं । चतुरो पनि पुच्छा सहायगा गणं ॥ उज्ज व जहा सबे, पुरिमा चरिमा य वजट्टा तु । तम्हा ते संरक्खण सबै परिक अवगतजड्डा परिक्रम-साहु तह चैव ते परिणयति ॥ कृष्णाकणं देसिय, तेपि परिक
परिसा डुब्बिसोनो चरिमो पुपाल कप्पो । मज्जो विसुरूचरणो, एवं कप्पो एगंतव्वो ||
परिए जिसे विपक्षिणमम्मि नया तु । तिक्त अमविषये सम्म परिषद गहणं ॥ असि मोदरिए, रायपुडे विवादट्ठे वा । काणे गेलहे, आहाकम्मं तु जयणा य । जदि सब्बे गीतत्था, ताहे आलोयणा गहे नणिता ॥ अह होत मी मगजो पायच्छितं तयोकम्पं । चउरो चत्यनत्ते, आयामेगासणे य पुरिमने ||
य
पतितं दातव्यं तं वपुग्नोग्गदं कुज्जा | संपले विजांगे, समा समय कुलगणस्सेव ॥ कममिह ठितेण कप्पति, अतिकप्पे जमादस्य । आरिए जिसेगो, निक्खुम्मि गिलाणगम्मि भयशा तु ॥ अम विपवेसे असते, तिय परियट्टे तोगहां पं० ना० । इयाणि उद्देखियं अदा कम्मतं पुरा उसियं पुरिम पच्छियाण संघस्स ओघेण य समणारां वा समणीयं वा कुलगरास्स वा जइ श्रहेणे व करैति वियकप्पे विश्रयिकप्पे वि न कप्पइ । जया पुण् रिसभसामिसंतयाणं श्राणं श्रजियां वा उद्दिस्स करेइ तं रिसभसामिसंतयां दोरहवि न कप्पद अजयसामिसंतणया हंति अजयसामित अजया कयं श्रजियारां कप्पर अजियाणं वा कयं श्रजयागं कप्पर डिस्सए वि जइ एक्कम्मि गामे गणे तु करेइ एगं दो वाजं तत्थ ण गणेइ पडिस्सयं तेसिं कप्पर गणिएसु विपडिस्वपसु जे पाहुया पच्छासघातके जहा कायेसु प०यू०| उदेनियपरिमलिंग औदेशिकचरमधिक० कम्मरशिकस्य
For Private & Personal Use Only
www.jainelibrary.org