________________
( ८४८ ) अभिधानराजेन्द्रः ।
उद्देसिय
यन्ते प्राणिनो ऽस्यामिति संबदिरिति व्युत्पतस्यां संदुरितं करण्यधनादिकं शाल्योदनदध्यादिकं प्रयुरं तद्वा गृही भगति स्वकुटुम्बतिकारकमेतत् यथाह दे हि पुण्यार्थे भिक्षाचरेभ्यः । तत्र यदा तथैव ददाति तदा तदुदिष्टं यदा तु तदेयं करम्बादिकं करोति तदा तत्कृतं यदा तु मापि गुडपाकदानादिना मोदकादि करोति तदा तत्कर्म एवं विभागदेशिकस्य संभवस्तथा चाह । भाष्यकृत् "तसियम्मेवं संभवर पुग्वमुद्धिं संभवति" । संप्रति तदेव विभागदेशिकं विना तरिते रे करम्यदावेयं पूर्वोक्न प्रकारे विभागौदेशिकं पूर्वमुद्दिष्टं संभवति । संप्रति तदेव विभागौदेशिकं विभागतो भेदेन शिष्यगणहितार्थ ग्रन्थकारो प्रणति ।
उद्देमियं समुद्दे - सियं च आएसियं समाएसं । एवं कमे य कम्मे, एकके चत्रिहो जेओ ।। विभागदेशिक श्रीदेशिक समुदेशिकमा समादेशं च । एवं कृतं च कर्माणि एकैकस्मिन् चतुष्कश्चतुः संख्यो भेदो दृष्टः सर्वसंख्यया द्वादशधा विनागौदेशिकम् । संप्रस्योदेशिकारिक व्याख्यासुराह
जातिय मुद्देसं, पासंडीणं नवे समुदेसं ।
समणाएं आएसं, निरगंवाएं समाएसं ॥ २५० ॥
इह यदुद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिकाचराः समागमिप्यन्ति पारिनो गृहस्था या ज्या ज्यादातयमिति संकल्पित जयति तदा तदौदेशिकमुच्यते ॥ पाि म कति समुद्देश भ्रमणानामदशनिन्यानां समादेशम् । संप्रत्यमीषामेव द्वादशानां भेदानामवान्तरजेदशनाह । निम दुबे ने य कालजावे य ॥ निष्पायनियर्थ नाव जं जहिं कम ।।
उद्दिष्टमाद्देशादिकं प्रत्येकं द्विधा तद्यथा विन्नमच्छिन्नं च । - नं नियमितमधमनियामतम पुनराप श्रिमि तद्यथा मध्ये क्षेत्रे काढले जावे व । एवं यथा उद्दिष्टमौदेशिकं प्रत्येकमा तथा निष्यादित नाति निष्पादितेना स्वार्थ प्रोन निर्णयाकादि मोदकादि वा तनिष्पादित निष्पन्नामित्युच्यते । ततो यन्निष्पादितं निष्पन्नं यत्र कृते कर्म्मणि वाक्रामति घटते यया यदि करम्यादि तर्हि कृते, अथ मोदकादि तर्हि कर्मणि प्रत्येक देशका विभिन् त्यादिनाप्रकाराचा व्यत्यमेव गाथायें याचि ख्यासुः प्रथमतो द्रव्याद्यच्छिन्नं व्याख्याति ॥
तुन्वरितं खखदिए, मिन्नवसेवा तोचि सम्वाद दे तिचं ॥ यत्संखढ्या भक्तमुरितं तदिह प्रायः संखड्या नक्तमुद्वरितं प्राप्यते इति संखनिग्रहणमन्यथा त्वन्यत्रापि ययासंभवं द्रव्यम् । ( तद्दिव समिति ) व्यत्ययं। ऽव्यासामिति प्राकृत कृणवशात्सप्तम्यर्थे प्रयमा ततोऽयमर्थः यस्मिन् दिवसे संखडिस्तस्मिन्नेव दिवसे यास्मिन् दिवसेनाको नायाति यथा दन्तस्य च परिनेन केन तर समस्यम नेन सदन सकमपि दिन मततेन कर्मरूपं मोदकादि प्रभूतान्यपि दिनानि यावदिति दृष्टव्यम् । अनेन कावाच्छिन्नमुक्तं अच्छिन्नमनवरतं तदेहि । जावातु स्वयमज्यूहां तचैवं यदि तब रोचते यदि वा न रोचते
Jatt Education International
उद्देसिय
तयाऽप्यवश्य दातव्यमिति ॥ संप्रति द्रव्यादिभिन्नमा | देह धर्म मा सेसे तो बाग व एगरं । जाव अगति बेला अमुर्ग वेलं व आरत ।।
दं शाल्योदनादिकमुद्वरितं देहि मा शेषं कोद्रवकूरादि अनेन अव्यानमुक्तं तदपि च शाब्योदनादिकमन्तर्व्यवस्थितं वा एकतरं न शेषम् । अनेन क्षेत्र च्चिन्नमुक्तम्। तथा अमुकस्या वेलाया आर ज्य यावदमुका वेला यथा प्रहारादाराज्य यावत्प्रहरधयं तावडेहि । अनेन कामुकम्। नावचिनं तु स्वयमज्यूह्यम् । तथैचैवं या रांगते तावदेहमा स्वयम संप्रत्युदिमध
कृत्य कल्पयाकल्प्यविधिमाह ॥ दाच्छिनं पितु, जइ जाइ कोवि मा देह | नो कप चि पिक परिहरति ।।
दयादितिः पृथ निर्धारितं तदतिरिच्य शेषं समस्तमपि कल्पते । तस्य दानार्थ संकल्य स्थापितत्वाभावात् । केवमादिभिः पृि
निश्चितं यदि गृहस्वामी आरत एव देवस्य वस्तुनो नियतादरयोगपि भणति । यथा मा त ऊई कस्मायपि देहीति । यया महरद्वयं या परिणामा जावादवगेव निषेधति । मा त ऊ दद्यादिति तन्त्रिन्नमपि कल्पते । तस्य संप्रत्यात्मसत्तापि कृतत्वाद्यत्पुनरच्छिन्नकृतमच्छि मनिकर कृतं वर्तते सत्परिहरन्ति अस्यादित्यमेव जगदाशविजृम्भणात्याश्रमपदानामा नावादयगेव आत्माकृतं प्रवति तदा तत्कल्पते
संप्रति संप्रदान विनागमधिकृत्य कल्पविधिमा गाणं तित्रिदि, अनुकाएं न एत्य उ विज्ञासा । जत्य नईविसिडो, निंदेसो तं परिहरति ॥
मुकेभ्यो दद्यान्मा अमुकेज्य इत्येवं संप्रदानविषये संकल्पे कृते विनाषा या कदाचित कल्पते कदाचिन्न । तत्र यदा कल्पत तदादेयं तदाह (जत्येत्यादि ) यत्र देयवस्तुनि यतीनामप्यविशेषेण निर्देशो नवति यथा ये केचन गृहस्था गृहस्था वा निशाचरा यदि वा ये केा ये केचन मण ज्यो दातव्यमिति तत्परिहरन्ति । यत्र तु यतीनामेव विशेषेण नापतिज्योतयमिति तत्परिहरन्त्वनाधि त्संदेह इति तत्र पृथग्विशेषेण नोक्तम् । यदि पुनर्गृहस्यज्य एव दीयतां यदि वा चरकादिज्य एव पापरिरुभ्यो न शेषेभ्यस्तदा कल्पते । अपिच ॥
संदिस्ते जो सुइ, कप्पए तस्म सेस वत्रणा । सिवा करेति प्रए मा थेरा ||
यन्नाद्याप्यौदेशिकं जातं वर्तते केवनं तदानीमिवोद्दिश्यमानं वर्तते यया श्वं देहि मा शेषमित्यादिश्यमानमर्थिज्यो दानाय वचनेन संकल्पमानं यः साधुः कृणोति तस्य तत्कल्पते तदेव दोपाजावात्तदपि च उद्दिष्टौदेशिकादि षष्टव्यं न कृतं कर्म च । यत उक्तं मूझटीकायाम् अत्र चायं विधिः "संदिस्त जो सुण, साहुद्देसुद्देयं । परुष्य न य कर्म, कम्मा तं कप्पए" तदैव दोषानावादिति यस्तु संदिश्यमानं न शृणोति तस्य न कल्पते कुत इत्याह ( वणति) स्थापनादोषात् । स च निर्गतः सन्नन्येभ्यः माधुयी नियति तथा चा संदि शेषात पूर्वपुरुषाची मर्यादा शिया एका कथयति ऽप्यन्यस्मै त्येवंरूपवा
For Private & Personal Use Only
www.jainelibrary.org