________________
(८५२) उधारपलिग्रोवम अभिधानराजन्छः।
उप्पत्ति मवगाहते ततोऽसंख्ययगुणानि प्रत्येकं तानि भवन्ति बादर- जप्पश्य-उत्पतित-न० उदू पत्.क्त. उत्पतने, “सधश्यनप्पश्यपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः । एषां च वा
तुरियचबलजश्णसिम्घवेगाहिं." औ० । “अरहासं काऊण - लाप्रखण्डानामसंख्येयत्वात् प्रतिसमयमुखारे किल संख्येया
प्पश्यं" श्रा० म०प्र०ान्द्रते, "णचा उप्पश्यं ऽक्खं चेयवर्षकोव्योऽतिक्रामन्त्यतःसंख्येयवर्षकोटिमानमिदमवसेयं शे
णाए दुहडिए" उत्त०१०। “उप्पश्य पमिवयमाणे वसघ" तूक्तार्थप्राय यावत् जावश्या अाइज्जाणमित्यादि । याव
श्राचा० ।१७० ६५०४ उकलगते च । त्रि. वाच । म्तोऽर्द्धतृतीयसागरोपमेषूद्धारसमया वालाद्धारोपलक्षिताः
नप्पश्यपमिवयमाण-उत्पतितप्रतिपतत-त्रि. पूर्व संयमारोहणासमया उद्धारसमयाः एतावन्तो द्विगुण २ विष्कम्भादद्वीपसमुद्रयथोक्तेनोद्वारेण प्राप्ताः असंख्येया इत्यर्थः । उक्त
दुत्पतिते पश्चात्पाकोदयात्प्रतिपतति, प्राचा०१श्रु. ६१०।४३० मुद्धारपल्योपमम् । अनु०। कर्म।
जप्पंक-देशी० उच्चूये, समूहे, पङ्के, बल्ले च । देण्ना० । उकारसमय-उच्चारसमय-पुं० वालाग्रोकारोपलाक्षितेषु समये- उप्पर-नत्पट-पुं० उत्पटति, सद्पद गती-अच् । वृक्तादीनां त्वचषु, अनु०॥
मुद्भिद्य नद्गते निर्यासे,वाचकात्रीन्द्रियजीवविशेष, प्रशा०१ पद। उद्धारसागरोवम-मुछारसागरोपम-न उद्धारविषयं तत्प्रधानं | उप्प-उत्पन्न-त्रि० उद. पत्.क्त.प्रानते. ग० प्रश्नसं. वा सागरोपममुद्धारसागरोपममादशभिरकोटाकोटीभिर्गुणिते जाते, दर्श । “उप्परमम्मि अणतेण, गम्मिच्चाउमथिए जाणे । सागरोपममेदे, स्था०१ ठा। (तश्च सूक्ष्मव्यवहारिकभेदेन | उत्पतितस्वन्नावे च । " ठप्पमेश वा विगमेश वा धुवेशवा" द्विधा उद्धारपल्योपमभेदे दर्शितम्)
सत्ताबकणम् प्रा०म० द्वि०विशे०। उकावणा-नुकावना-स्त्री० शीघ्रं तस्य कार्यस्य निष्पादने, व्य०
नप्पलकोउहब्ब-उत्पन्नकुतूहल-त्रि० उत्पन्नं प्रागनूतं कुतूहलं १०० उत्प्रावल्येन धावना । गच्छोपग्रहार्थ दूरकेत्रादौ गमने, यस्य उत्पनौत्सुक्ये, सू० प्र १ पाहु । ध०३ अधिक।
नप्पामगारव-उत्पन्नगौरव-त्रि० उत्पन्नमनिसषणीयतया जात उछिय-उद्धृत-त्रि० उPढे, कृतनिर्वाहे, "नामनिमित्तं तत्वं यथा
गौरवं यस्यस तथा । कम यतया जातगौरवे, “उप्पमगारवे एवं तथा चोकृतं पुरा यदिह" ॥ षो० ॥
गणित्ति परिकंखिक । व्य० ४ न०॥ अघियकंटक-उद्धृतकण्टक-त्रि० उकता स्वदेशत्याजनेन जीवी
नप्पलणाणदंसणधर-उत्पन्नशानदर्शनधर-पुं० सादिकेवातत्याजनेन वा कण्टका यत्र तदुक्तकण्टकम् । प्रतिस्पम्गिोत्रज
शानददोनोपयुक्ते, "समणे जगवं महावीरे उपमणाणसणधरे रहिते, रा । औ०॥
अरहा जिणे केवली" उत्पन्नशानदर्शनधरो न तु सदा संसिकः नद्धियदंड-जड़तदएम-पुं० उकत उत्पाटितो गृहीतो दएको येन स
भ० १ २०७०। उकृतदएमगृहीतप्रायश्चित्ते, व्य० १ उ० (बहियदमो गिहत्थो नप्पप्तामुक्ख-उत्पन्नदुःख-त्रि० संजातदुःखे, "इह खसुनोगपन्नदंगशब्दे वदयते)
इएणं उप्पादुक्खेणं संजमे अरसमावस्म चित्तेणं" दश०१लिका उद्धियसत्तु-उड़तशत्रु-त्रि. उकताः शत्रवो यत्र तदुरुतशत्रुः देश
उप्पलासंसय-उत्पनसंशय- त्रि० उत्पन्नानवधारितार्थज्ञाने, निर्वासितागोत्रजवैरिणि, औ ।रा।
रा०। सू०प्र०। उद्धीमुह-जर्वमुख-त्रि० कर्कीकृतमुखे, “उहीमुहकवुतापुप्फग उप्पमसल-उत्पन्नश्रक-त्रि० उत्पन्ना प्रागनूता सती नूता संगणसंग्या आहित्ति वदे जा" | चंड०४पाहु ।
श्रद्धा यस्यासौ उत्पन्नश्रकः । जातश्रद्धे,"उप्पमसक्के संजायसनडुमय-ऊर्ध्वमात-त्रि. आपूर्णे, उसमायशब्द आपूर्णपर्यायः यत- हे समुप्पट सके उठाए उडे" जं०१वकारा। सू०प्र०ाका० । उक्तम "अभिमानचिन्हेन पमिहत्यमुहमायं आहिरेश्यं च जाण-जप्परमाणुप्पाम-उत्पन्नानुत्पन्न-त्रि० उत्पन्नश्चानुत्पन्नश्च उत्पआठहो" ॥ नं।
न्नानुत्पन्नः । मयूरव्यंसकादय इति समासः । यथा कृताकृतं तु. बहुम्माण-उकुममान-त्रि० उत्पाट्यमाने," उसम्ममाण दगर क्तातुक्तमित्यादि । एवं प्रकारश्च समासः स्यावादिन पव युक्तियरयंधारचरकेण" ॥ औ० प्र०॥
मियर्ति न शेषस्य एकान्तवादिन एकत्रकदा परस्पपरविरुरूधउच्य-नफत-त्रि. उद्. धू. क्त. उद्नूते उक्किप्ते, उझते, झा०१
मानन्युपगमात् । कस्यचिन्नयस्य मतेनोत्पन्ने कस्यचिदनुत्पन्ने,
"अप्परमाणुप्पो, पत्थ णया णेगमस्सगुप्पो । सेसाणं चप्पमो. अ०। इतस्ततो विप्रसते, “कानागरुपवरकुंदुरुकतुरुकधूनमघ- जश कत्तो तिविडसामित्ता" आ० म० द्वि० । (नमुकारशब्द मघंतगंधुयाभिरामे" चं०५पाहु० । सूर्य । स. । बारा उत्पत्तिघारे स्पष्टीभविष्यति) प्रकटीकृते, क०। सत्कम्पिते, “वाउकुयविजयवेजयंती" श्री०। नप्पत्ति-उत्पत्ति- स्त्री० उत्पादनमुत्पत्तिः । प्रसूतौ, विशे० "वानहुयविजयवेजयंती उत्तातिसकलिया" जी० ३ प्रति०
उत्पादने उदूनूता, आ० चू०। (उत्पत्ती नयानां मतानि नमुक्काचं० । उत्कटे च ।स।
रशब्दे उत्पत्तिरद्वारे स्पष्टीनविष्यन्ति) सा च चतुर्मा । उत्पत्तिश्चउफुया-उछुता-स्त्री० वातोद्धृतस्य दिगन्तव्यापिनो रजस श्व
तुर्का जीवाजीवस्योत्पत्तिर्यया मातापितृज्यां पुत्रस्यरंजीवादजीगतो, रा० । जीवा।
वस्योत्पत्तिर्यथा सजीवदेहान्नखकेशादः। अजीवाजीवस्योत्पत्तिउकुर-नफर-त्रि० उद्गताधरस्मात् प्रा. व. अच्. स.। निरके, र्यथा काष्ठादुघुणकस्य । अजीवादजीवस्य मुग्धाद्दनः । ग० । जारशून्ये, रढे, उच्च, वाच । उस्ते,प्रा. म. प्र
निदानकारणे, " उप्पत्ती रोगाणं तस्स मएनओसहयविनंगी" नकुस्मिय-कोच्चित-त्रि. ऊर्ध्वमुच्छ्रिते, “से जोयणे णवणव
नि०० २०.० । उपमाने, प्रघ० । कर्फ पतन, ऊर्फगतौ च ।
उत्पद्यते प्रथमतो कायतेऽनेन उद् पद् करण क्तिन् । प्राथमिक'ति सहस्से उछुस्सितो हेट्टसहस्समेगं" सूत्र०१ श्रु०७०।
प्रतीतिविषयप्रवृत्तिसाधनेष्टसाधनताबोधके कर्मस्वरूपझापके उन्नावंत-नुनमयत-त्रि. ऊर्फ नमयति, प्रा।
विधिवाक्ये, वाच॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org