________________
(८३९ ) अभिधानराजेन्द्रः |
उद्देस
कर्ण कुल प्रकरणं, विविधेहि य रागदीमहि ॥ अशुचिर्द्विधाव्यता भावतश्च । तत्र योऽचिना सिगात्रो यो वा पुरीषमुत्सृज्य पुत्रैौ न निर्लेपयति स व्यतोऽशुचिः । जांचे भाषतः पुनरखिराडारबन्धनादिभिर्विधिक यमप्यकल्प्यं करोति । किमुक्तं भवति । आहारोपधिशय्यादिनिमित्तं बन्दनन चैर्वृत्त्यादिना वा तोषितो यदि वा एष मम स्वगन्धकुसंबन्धीति रामतोग्यवान मान्द विरुवा भाषितानित्यादिद्वेषतोऽयं सोऽयं नानाव्यमनाभाव्यं करोति । भनानाव्यमप्याजाव्यं सोव्यवहारी नावतोऽशुचिः । एतदेक सुव्यक्तमाह ।
दवे भाव सुती, दिव्वम्मी चिट्ठमादिद्वित्तो न । पायतिचायादीहि नावाम्म छ हो असईओ ॥ अशा नांवे च तत्र विष्ठादिना आदिश दाम्यादिपरिग्रह नावे प्राणातिपातादिनित्यशुचिः ॥ तप्पत्तियमेतसि आयरियादी न देखि जा नीवं । के पुणक्खिमे य, बहुस्सुयमादिणो हुंति || तत्प्रत्ययं मायावित्वादिप्रत्ययं येषां भिक्षुप्रभृतीनां यावज्जीवमाचार्या नावानोऽय निर्देश प्राचार्यत्वादीनि न दा ति के पुनस्ते आए निकुक उपलक्षणमेतत् गणावच्छेदका चार्योपाध्यायाश्च सूत्रोक्ता न केवलमेते किंत्विमे च बहुश्रुतादयो जवन्याचार्यादिपदानामनहीस्तानेव निर्युक्तिकृदाह ॥
।
स्य ओमे, परिसेवओ यतो अप्पचिते य । निरवेकखपमतमा रहे जुंगिए चेव ।। अतोऽयमः प्रतिसेयो यतः आत्मनि माथी अनसूत्यादिपदानामनः। सांप्रतमेतानेच यापासुरा ।
अस्ती पकप्पो, अशी ओमा निवरिसर ओो । निकारणे व जिक्वू, कारणपवते जो उ अन्तज्जयत्र्यपचितो, निरवेक्खो वालमादीसु । अन्नयश्पमायजुत्तो, अमन्त्ररुची होइ माईयो ।
aण रिहा, उज्जावाहादि अ जो जुवत्ता।। चरो व जुंगिया खलु, अचंति य जिक्खुणा एते ॥ अबधुत नाम गाथाको निधाध्ययननामका सूत्रतो येतच नाधीतः श्रवमो नाम आत्रिवर्षरतो यस्य प्रव्रज्यापर्यायेण श्रीणि वर्षाणि नाद्यापि परित्यर्थः प्रतिसेवको नाम यो निकुः निष्कारणेsपि कारणानावेऽपि पञ्चकादीनि प्रायश्वितस्थानानि प्रतिसेयते । आत्मचिन्तयेोऽयुतमा प्रतिपतिनिधितवान् गिरयादिषु वित्तारहितः प्रमत्तः पन्चानां प्रमादानामन्यतरण प्रमादेन युक्तः भवाय मृणभाषणे असंयमे वा रुचिर्यस्यासावसत्य रुचिर्भवति । मायी किमुक्तं नवत्यजीणं मायाप्रतिसेवनशीचां मायीति अपनणं येषामाचार्यलक्कणानि न विद्यन्ते ये च पूर्वमुक्ता अत्यवधावनादय एते सर्वेनहीः । जुङ्गिका जातिकर्म्मशील शरीरजेदतश्चतुर्द्धा । एतेऽपि प्रागुक्ता पंत सर्वेऽपि भिक्वो ऽत्यन्तमाचार्यत्वादिपदानामनाः । वाई तो वे भयमपि पर्यायी प्रतिसंव कोप्रति सेवकोऽतोऽन्ययतनातः प्रतिविरतां निरकेषः सोपेकानूतः प्रमत्तोऽप्यप्रमत्ततामुपगतस्तदा जवन्त्येते ऽप्याचार्यत्यादिपदानां योग्याः ।
Jain Education International
उद्देस
संप्रति सप्तानामपि सूत्राणां संभवविषयमाह । हवा जो आगार्ड, बंद आहारमादि संगहितो । पं कुइ अकष्पं, विविहेहि य रागदोसेहिं || माई कुल कर्ज को माई जो जो मुसावाई | कोण मोमाई, सुई पावसुयजीवी ॥
अथवति सूत्रव्याख्या प्रकारान्तरोपदर्शने यो वन्दनादिभिः वदवेानृत्यादिना आदारादिभिराद्वारोपदि
संसद् विविध रागद्वेषः प्रगुरु मध्याभाव्य मध्य कल्प्यमनाभाग्यं करोति । सप्तानामपि सूत्राणां विषयः ( माई कुरा इत्यादि) कः पुनरेवमकार्य कल्प्यमप्यनाभाग्यमकण्यमप्याजाव्यमित्यर्थः करोति एवं शिष्यस्य प्रश्नमाशङ्क्य सूत्रदाह । मायी मायावान् को माय तत आह यो वेद पुनः पायादीतत बाद कोचिः सूत्रदाह पापजीवी एतस्य व्याख्यानं पापश्रुतोपजीवी कोटवापजीवीत्यर्थः ।
किह पूछ कलमकर्ज, करेज आहारमादिसंग हितो । जह कम्मिवि नगरम्मा उप संप तु ।
कथं पुनराहारादिसंगृहीतः सन् कार्यमुपरुणमेतत् आचार्यमपि कार्य करोति । अत्र सूरिर्निदर्शनमाह । यथा कस्मिन्निगरे किमपि सहकार्यमुत्पन्नं सचितादिनिमित्तं वास्तव्यसदृस्य व्यवहारो जात इत्यर्थः ॥ स च वास्तव्यसन बेत्तुं न शक्यते ॥ (अन्यदत्यं वचदारशब्दे ) पण विप्रमु पुनषदरति सुमहती आशातना व्रतलोपश्च तथा चाहप्रगाढ सावादी, वितिय तए न झोवति माई य पापजीवी, असुई किन्ने कणगदंडे ।।
।
आगाढे कुलका संघकार्ये वा आभाव्यस्य वाऽनाभाव्यस्य वा ज्ञानतया रागद्वेषाज्यां वा जणनात् । मृषा वदतीत्येवं शीलः आगादे नृपावादी द्वितीयतृतीये मृषायादासादानविरतिरूपे व्रते लोपयति । तत्र द्वितीयत्रतत्रोपो मृषावादभणनात् तृतीयनाना प्रादयोऽनुमतिदोषनाया शब्दात शं पाण्यपि व्रतानि लोपयति । एकव्रतझोपे सर्वव्रतलोप इति वत्रनात् । माय समुल्लङ्घ्य शो न्तरैर्व्यवहारकरणात् । पापजीयी दुर्व्यवहारादिकरणात् । परदशापद्वाराश्युपजीवनात् भत याविषयादित्यादि शुकन कदमः संज्ञालितः स्प्रष्टुं न कल्पते एवमेषोऽपि न कल्पते याची यमाचार्यश्वादिपदे स्पापमिति ॥ ०३३० । गणान्तरे उद्देशना दाशब्दे
नतिकृष्टविशमुद्दिशे ॥
( सूत्रम् ) णो कप्पति एिग्गंथणं वितिकिष्यं दिसं वा उद्दिमित्त वा धारितए वा कप्पति णिग्गंथाएं वितिगिट्टियं दिवा दिसं वा उद्दित्तिए वा धारितए वा । ए। न कल्पते निर्ग्रन्थीनां व्यतिकृशमतिशयेन त्रतो भावतश्च वि कृतां दिशमनुदिशं वा उद्देष्टुमनुज्ञातुं नापि स्वयं धारयितुं वा इत्येष सूत्रद्वारार्थः ।
संप्रति नाप्यम् ।
पिय वितिहिं गिगयी पुद्दिसंति चउगुरुगा । इणय दोसा, दितो होइ कोसलए || विधाविष्टां
विभावर्थिनिर्म
For Private & Personal Use Only
www.jainelibrary.org