________________
(८४०) उद्देस अभिधानराजेन्डः ।
नद्देस ीनां दिशमुद्दिशति । अस्मिन्प्रायश्चित्तं चत्वारा गुरुकाः माझा गमनोत्सुकेन चित्ते शिक्षा अपि नानाप्रकारा ग्रहणशिक्षा दयश्च दोषास्तत्र विकष्टां दिशमुद्दिशतो ये दोषास्तत्र को भवति आसेवनाशिक्षाश्च न गृह्णाति । तथा वार्यमाणाऽपि तस्य एष्टान्तस्तमेव जावयति।
क्षेत्रविकृष्टस्यान्यस्याचार्यस्य समीपं गच्छेत् तत्र च पथि दोउवसामिया जघोण, कोसलेणं गते य माताम्म । पानिमान् वक्ष्यमाणान् लभते । अत्र यदुक्तं प्राक एतैतंचव दिसंती य, निक्खंता अनगच्चम्मि ।
वक्ष्यमाणैर्दोषैस्तानपि नोदिशेदिति तद्याख्यानावसरस्तानेव
दोषानाह ॥ वारिज्जती विगया, पमिवामा सा य तेण पावणं ।
मिच्छत्तसोहिमागा-रियादिपासंमतणसच्चंदा । जिणवयणबाहिरेणं, कोसतएणं अकुलएणं ॥
खेत्तविगिट्टे दोसा, अमंगलं नवविगिट्टम्मि ।। पकः कोशलकः कोशरदेशोत्पन्न इत्यर्थः । तेनान्यदेशं गतेन |
मिथ्यात्वं मिथ्यात्वगमनं शोधेरभावस्तथासागारके अगा. यतमानेन सदनुष्ठानपरायणेन कापि श्राविका उपशामिता सच
रसहिते आदिशब्दादनागारे एकाकिन्या उपाश्रये दोषाः । कोशबकस्तं देशं गतः तस्मिश्च गते सा श्राविका अभ्यस्मिन्
तथा पाषण्डैर्विपरिणामनं स्तेनैरपहारस्तथा स्वच्छन्दा स्यात्। गच्छे तत्रागते तस्य समीपे निष्कमितुमुपस्थिता यथा मां नि
न गच्छाधीना तथा च सति भूयांसो दोषाः। पते क्षेत्रविकृष्टे कामयत परं मम स एव कोशक्षकः आचार्यः पवं सा तमव
उद्दिश्यमाने दोषाः । भावविकृष्टे उद्दिश्यमाने अमङ्गलं तेन व्यपदिशन्ती तैर्दीक्विता । सा चदीकाप्रतिपत्त्यनन्तरं वार्यमाणा
संयमजीविताद्भवजीविताद्वा भ्रश्येत्तस्माद्भावविकृष्टाऽपि नोऽपि कोशमसमीपे गता । सा च पापेन जिनवचनबाहनाक
देष्टव्यः । एष द्वारगाथासंक्षेपार्थः। सांप्रतमेनामेव विवरीषुः मजेन कोशलेन प्रतिपन्ना । एष दोषः केत्रविकृष्ट दिशमुद्दिशतः। प्रथमतो मिथ्यात्वद्वारं शोधिद्वारं चाह ॥ अत्र पर आह॥
उवदेसो तसिं अस्थि, जेणेगागी न हिंमए । कोसलएहि कारण, गहणं बहुदोसझाउ कोसलगो।
इति मिच्चं जणो गच्छे, कत्थमाहिं च कुज्जउ ॥ तम्हा दोसुक्कमया, गहणंह कोसले कारणमओ ।।
उपदेशः तासामेकाकिनीनां नास्ति येन स तारशः स्त्रीजन कोशलकस्य ग्रहणं कृतम् । सूरिराह यस्माकोशलको देशः
एकाकी हिंडते । तत इति अस्मात्कारणादुपदेशाभावलक्षणास्वनावात बहून् दोषान् माति आदत्ते अतिबहुदोषलो बहुदोष
जनः स्त्रीजनो मिथ्यात्वं गच्छेत् । गतं मिथ्यात्वद्वारम् ॥ वान् तस्मात् दोषोत्कटतपात्र कोशनस्य ग्रहणम् अपि च ।
शोधिद्वारमाह क्षेत्रप्रायश्चित्तमापन्ना सती कुत्र शोधि कुर्यात् । अंधं अकूरमययं, अवियमरहयं अवोगिवं ।
नैव कुत्रापीति भावः एकाकिनीत्वान्न च प्रायश्चित्तस्थानमप्राकोसलयं च अपावं, सएसु एकं न पेच्छामो ।।
यश्चित्तस्थानं वा सा जानाति तत इतोऽपि शोध्यभावः । सा. अन्ध्रमधदेशोत्पन्नमरमतकमकराभिप्रायमपि च महाराष्ट्रक- गारिकादिद्वारं पापण्डद्वारमाह । मवोगिखमवाचालं काशक चापाशतेषु मध्ये एक न प्रेक्का- सागारमसागारे. एकाए वस्सुए नवे दोसा। महे इति प्रसिकिरतः कोशलग्रहणम् । पुनरपि प्राह
चरिगादिविपरिणामण-सपक्वपरपक्वनिएहादी॥ कोसलए जे दोसा, उदिस्संतुम्मि किन्न सेसाणं ।
सागारे त्रागारसहिते असागारे आगाररहिते उपाश्रये एकते तेसि होज व न वा, इमेहि पुण नोदिले तेवि ॥ स्या एकाकिन्या दोषा भवन्ति । तत्र सागारे दीपस्पर्शनादये दोषा कोशसके दिशमुद्दिशन्ति ते किन शेषाणां दिशमुद्दिशन्ति
यो दोषाः । अनागारे कुलटाजारादिप्रवेशनम् । गतं सागारिकिं न नवन्तिभवन्त्येवति भावः । सूरिराह । ते दोषास्तषां नवे- कादिद्वारम् । पापण्डद्वारमाह (चरगादित्यादि ) स्वपक्ष युर्घा न वा कोशनके पुनर्नियमाजवन्ति देशविशेषजन्मनोऽपि
परपक्षे च विपरिणमनं तत्र स्वपक्षे निवादिभिरादिशब्दागुणदोषहेतुत्वात्ततः कोशोपादानम् । एते पुनर्वक्ष्यमाणास्ता
पार्श्वस्थादिपरिग्रहः । परपले चरकादिभिः । स्तेनद्वारं स्वनपि शेषदेशोत्पन्नान् केत्रविकृष्टान्नोद्दिशेत् । अन्यश्च ।
च्छन्दद्वारं चाह। अचं उद्दिसिकणं, निक्खंता वा सरागधम्मम्मि ।
तेणेहि वा विहिज्जइ, सच्चंमुट्ठाणगमणमादीया । अयोमम्मि मतं न तु, अग्गाणं पि संजवति ॥
दोसा जवंति एए, किंचन पावज्ज सच्चंदा ।। वा शब्दा दूषणान्तरसमुच्चये अद्यकाबजाविनि सरागधर्मे अन्य- स्तनैर्वा द्रव्यापहारिभिर्वा सार्धं गच्छन्ती व्हियते तथा माचार्यमुद्दिश्य निष्कान्ता परमन्योन्यस्मिन् परस्परस्मिन् यन्म
स्वच्छन्दमुत्थानं स्वच्छन्दगमनमित्यादयश्चैते दोषा एकाकिमत्व तत् व्यप्राणामपि व्यग्रचित्तानामपि न तु नैव जवति कित्व
न्या भवन्ति । किं वा स्वच्छन्दा सती सा किं न प्राप्नुयाकचित्तानामुपजायते सा चैकचित्तता अत्र नास्ति तया चाह । सर्वदुःखस्थानमाप्नुयादित्यर्थः।संप्रति भावविकष्ट दोषानाह। मुचिरं वि सारिया ग-आइत्ति ममयाइ गरछस्स । गोरवनयसमीकरा, अविदूरत्ये वि होइ जीवत्ते । सायंतचायणासु य, परिजूयामित्ति मन्नेज्जा ।।
को दाणिसमुग्यातस्स, कुणइ न य तेण जं किचं ॥ सुचिरमपि कासं सारिता शिक्विता सती गमिष्यतीति मन्यमा- अपि दूरस्थेऽपि जीवति सति तद्विषया गौरवमयसमीकरा नस्य गच्चस्य न तस्या विषये ममता ममत्वं मायातिसीदन्त्याः भवन्ति भूयस्तन्मिलनादिप्रत्याशासंभवात् । इदानीं पुनस्तस्य संयमयोगेषु शियिलीजवन्त्या याश्चोदनाः शिक्कास्तासु दीयमा- समुद्धातस्य को गौरवं भयं समीकारं वा करोति नैष कश्चित् नाससाऽन्यत्र गन्तुमनाः परिताऽस्मीति मन्यते ततस्तस्या अपि यत् यस्मात् न च नैव तेन सर्वप्रयोजनातीतत्वात् ॥ न गच्चस्योपरि ममता । किंच
कोसलवज्जा नस्थि य, दोसा सविससनवविगिट्टम्मि । गमणुस्मुरण चित्तण, सिक्खातोविन गेएहइ ।
सुविहं पी विनिगिहुं, तम्हा उन नहिस्सेज्जाहि ।। वारिज्जती विगचिज्जा, पंथदोसे मे लभे ।
एवं दोषा ये मिथ्यात्वगमनादयः क्षेत्रविकष्टेभिहितास्त एष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org