________________
(८३८) उद्देस अन्निधानराजेन्डः।
उद्देस कुलवधूः । “एगो सट्टी तस्स पुसो धोवजणनिमित्तं वसंतरं अथवेति पर्ववत् । दीपकमेतत्सप्तसूत्रकं पूर्वसूत्रेवधिकारार्थोहीगतो । नारिया सहिसमीवे मुक्का । सा य सुहभायणतंबोलवि- पनार्थमिदं सूत्रसप्तकमधिकमेवार्थमुपदर्शयति । यथानेन सूत्रसप्तक लेषणममणपसाहणरया घरवावारमकुणंती अन्नया सम्मत्तिया न अनीदणं मायी बहुशोमायावी यावजीवमाचार्यत्वादिषु पदेषु जाया । दास िनण । पुरिस मग्गेह तीए सहिणो कहियं प्रतिषितस्तथा मैथुनसूत्रपञ्चकमध्ये यो भिकुसूत्रे नि केपणसूत्रतेण चितियं । जावज्ज विन विणस्सति तात्र चितमि उवायं द्वये च सागारिकसवी मै पुनप्रतिसवी संवत्सरत्रयातिक्रमे योग्य सहिणी भणिया कलह काऊण तुमंगच्च जेण सा घरवावारे वु- सक्तः सोऽप्येवमभीक्ष्णं सागारिकसेवी सन् यावज्जीवं प्रतिषिकुत्ति अपहा विणिस्सिहिति । एवं सामत्येऊण अन्नया सेट्टी द्धो द्रष्टव्यः । तस्यापि यावजीवमाचार्यत्वादीनि न कल्पन्ते इति घरमागओ पामोक्वं ममा सा न दे तो सेठिणा महतो कन- नावस्तया अवधावनसूत्रकेऽपि यो निकुसूत्रे निकपणसूत्रद्वये हो कतो सा पेटिकण निस्सारिया । सा य बढ्य काहसई वर्षत्रयातिक्रमेण योग्य उक्तः सोऽपि यदि अनीणमवधावनसोऊण तत्यागया सेट्टिणा प्रणिया । भत्ति बहूए तुमे अज्जप्प- कारी जवति ततस्तस्यापि यावजीवमाचार्यत्वादिपदप्रतिषेधः। भिति सब्वो वावारो कायब्वो सा तहेव करितुमारका । तो अनेन संबन्धेनायातस्यास्य व्याख्या। भिकुर्षहु श्रुतं सत्रं यस्यातीप वावारवाउनाए जोयशमवि वियानवताए कुतो मणप- सौ बहुश्रुतः । बहुरागमोऽर्यपरिझानं यस्य स बह्वागमः । तथा साहणं । दासचेमीए प्रणियं मम्गितो चिटुति पुरिसो कया मेलि
कुलप्राप्तं गणप्राप्तं यत्सचित्तादिकं व्यवहारेण नेत्तव्यं कार्य वा जातीए जणियं मरणस्स वि में अवसरो नत्यि कता पुरिसस्स"
अागाढगाढं कारणं तेषु अागाढागाढेषु बहुप्रजूतेषु बहुशोऽनकएवं । यथा तस्या गृहव्यापारव्यापृततया वेदोपशान्तिरजूत्तया
प्रकारं मायी मायावान् मृषावादी अशुदिराहाद्यर्थमव्यवहारी ऽस्यापि सूत्रमएमल्यापि व्यापारव्यापृततया कदाचिद्वेदोपशा
पापजीवी कोटसाधाजीवी तस्य यावज्जीवं तत्प्रत्ययं मायित्वन्तिःसंजाव्यते। ततः सूत्रमएमसीमर्यमएमीच दाप्यत शत व्या
मघावादित्वादिप्रत्ययं न कल्पते आचार्यत्वं वा यावत् गणाबच्चे. (अत्राचार्यसाधूनामवधावनविषये बहुवक्तव्यं तच्च व्यवहार- दित्वं वा उद्देष्टुं वाऽनुज्ञातुं स्वयं वा धारयितुम् । एष प्रथमसूत्रनाध्यतोऽवसेयं शत एव किञ्चिदत्रोक्तम् ) बहुश्रुतोऽपि पापो
संकेपार्थः । एवं गणावळेकसूत्रमाबायोपाध्यायसूत्रं च भावनीन कल्पते प्राचार्यादितथा उदेष्टुम् ।
यं पागेऽपि सुप्रतीतः। यथा च त्रीणि सूत्राएयेकत्वेनोक्तानि
इत्येवं त्रीणि सूत्राणि बहुत्वे वक्तव्यानि । सप्तमं बहुनिकुबडुग(सूत्रम् ) बहवे जिक्खुणो बहुस्सु तवज्जागमाबहुसो बहुसु
णावच्गदबहाचार्यविषयं तदपि तथैव । अत्रभाष्यकदाद ॥ आगाढगाढेसु कारणेसु माइमुसावाइअसुइपापजीवी जाव
एगत्तबहुत्ताणं, सव्वेसिं तेसिमेगजातीणं । जीवाए तसिं तप्पतियं नो कप्पइ जाव नहिसित्तए वा धारि
सुत्ताणं पिणं, वोच्च अत्थं समासेणं ।। सए वा एवं गणावच्छेइएया वि एवं आयरियउवज्काएया
एकत्वबहुत्वादिसंबन्धिनां सर्वेषामेतेषां सूत्राणामेकजातीयानाविबहवे निक्खुणो बहवे गणावच्छेझ्या बहवे आयरियनव- मेकप्रकाराणां पिपमेनाप्युक्तो वैविक्त्येन प्रतीतः । तत्र प्रयमज्माया बहुसुआ बन्नागमबहुसो बहुसु आगाढागाढेसु माइ- मेकत्वबहुत्वविषयावाकेपपरिहारावाह॥ मुसाबाअसुइपावजीवी जाव जीवाए तेसिं तप्पति णो एगत्तियमुत्तेसुं, जणिएसुं किं बहु पुणोग्गहणं । कप्पइ आयरियत्तं वा नवायत्तं वा पवत्तिं वा थेरत्तं चोयगसुणसू इणमो, जं कारणं मो बहुग्गहणं ।।
एकत्वनैकवचनन निवृत्तान्यकरिखकान तेवैकत्विकेषु किं पुनवा गणधरत्तं वा गणावच्छेझ्यत्तं वा नदिसित्तए वा धारि
बहुग्रहणं बहुत्वविशिष्टसूत्रचतुष्टयोपादानं सूरिराह । यत्कारणं त्तए वा । इति ववहारस्स तइओ उद्देशो ॥ ३ ॥ येन कारणेन मो इति पादपूरणे बहुग्रहणं बहुष्वविशिष्टसूत्री
सूत्रसप्तकम् अथास्य पूर्वसूत्रैः सह सम्बन्धमाह ॥ पादानं तत्कारणमिदं हेचोदक ! शृणु तदेवाह । वयअतियारे पगते, अयमविअन्नोउस्स अश्यारो।। लोगम्मि सयमवज्ऊं, होइ अदम सहस्स मा एवं । इत्तिरियपमत्तं वा, वृत्तं पदमावकहियं तु ॥
होहिति उत्तरियम्मि वि, उत्तर उकया बहुकए वि ॥ पूर्वसूत्रेषु व्रतस्य मैपुनविरत्यादेरतीचारः प्रकृतोऽधिकृतोऽयमपि झोके बहनिरकृत्ये सेवितेऽयं न्यायः शतमवयं सहस्रमदएज्यं चान्यस्तस्य प्रतस्यातिचार इति तत्प्रतिपादनार्थमिदं सूत्रसप्तक- | तत एवमैत्तिरिकेपि लोकोत्तरिकेऽपि व्यवहारे प्रसङ्गो मालूम् । अथवा पूर्वसूत्रेषु त्रीणि संवत्सराणि यावदाचार्यत्वादीनि न | दिति तत्प्रतिषेधार्थ चत्वारिसूत्राणि बहुकेऽपि बदुवचने कृतानि। - कल्पते इति वचनादित्वरमपात्रमुक्तमिदं पुनः सुत्रसप्तकेनानिधी- सांप्रतमागाढागाढकारणादीनि पदानि ब्याचिख्यासुराइ ।। यमानम्पानं यावत्कयिकं बहुशो यावज्जीयमाचार्यत्वादीनि क
कुन्नगणसंधप्पत्तं, सञ्चित्तादी उ कारणागाई । ल्पन्त इति वक्यमाणात् ॥
उिद्दााण निरीहित्ता, माय। तेणेव असुतीउ ।। अहवा एगहिगारे, नद्देसो तइयो उ ववहारे।
सचित्तनिमित्ताऽचित्तनिमित्तो वा यो व्यवहारः कुक्तिो ययेवं करिमितो पायरिओ, विज्जइ केरिसो नेत्ति ॥
सचित्तादिकं विवादास्पदीनूतं कुलेन उत्तव्यमिति तत्कुत्रप्राप्तअयवेति संबन्धस्य प्रकारान्तरोपदर्शने व्यवहार तृतीयोदेश
मेवं गणप्राप्तं सहप्राप्तं जावनीयम । यत्र यत्सचित्तादिक विवाकाधिकारे यथा कादशः प्राचार्यः स्थाप्यते कीरशो न । तत्र दास्पदालतं व्यवहारण यतया कुमप्राप्त वा तत्कारणागाढं यारशःस्थाप्यो यारशश्च न स्याप्यस्ताइ उक्तोऽयमन्योन स्थाष्य- कारणम् । तया कयमहमेनं व्यवहारमाहाराशुपनहे वर्तमानं नोत इति प्रतिपादनार्थमष सूत्रसप्तकारम्भः ॥
ज्जितं विद्यामिति बुद्ध्या परषां छिद्राणि निरीक्ष्यमाणो माय) अहवा दीवगमेयं, जह पमिसिको अनिक्खमाइयो । तेनैव मायित्येनैव सोऽशुचिः तमेवाशुचि भव्यभावनेदतःप्ररूपयति सागारियमे वि एवं, अनिक्खओहावणकरी य । दव्वे जावे असती, जावे आहारवंदणादीहिं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org