________________
( ८३७ ) अभिधानराजेन्ऊ:
उद्देस
वर्तनीनां तिसृणामप्यनायेन संग्रामाचार्यमुपाध्यायं प्रर्तिमीच उद्देशापयेत्र दोषासंजयात् आयार्थ्यादिष्यातिदेशः (सूत्रम्) जिक्खू गणात्र अवकम्म मेहुणधम्मं परिसेविज्जा तिथि तप्यति हो कप्प आप रिपचं ना उन पंजाब गावच्छेदनं वा उद्दिमित वा धारित वा तिहि संत्रच्चरेहिं वीतिकंतेहिं च उत्थगं सि संचच्चरंसि पडियंसि
सिसि वसंतस्स पछि यस निम्विगारस्स एवं से कप्पायरयत्तं वा गणावच्छ्रेयत्तं उद्दिसित्तए वा धारित्तए या १३ गणावच्छेयचं या प्रणिखिवेिता मेहुणा धम्म पि सेवेज्जा जान तस्स सप्पतियं नो से कप्प प्रायश्यितं वा जाव गावच्छेश्यतं वा उद्दिसित्तए वा धारितए वा | १४| गणाचच्छेयए गणावच्छेश्यत्तं शिक्खिवित्ता मेहुणधम्मं परिसेविजानिति संवच्यं तस्म तप्पतियं शो कप्पड़ आयरिय वा नाव उरिसियर या धारितए वा निर्हि संबि वितिकतेहिं चलत्थयंसि संवच्चरंसि पवियंसि पट्टियंसि उडिसि विस्म उपसंतस्स उवरयस्स परिविश्यस्य निव्विगारस्स पूर्व से कप्पा आयरियतं वा गणावश्य वा नासित्तए वा धारितए वा ॥१५॥ एवं प्रायरियउवज्जायगाव दो आलावा । १६ । १७ ।
अयास्य सूत्रस्य कः सम्बन्धस्तत आह ।
नवतरुणे मेनुएई, कोई सेवेज्ज एस संबंध अचंतनवखणादि-न्संगहो एत्य विसए वा ॥
परियार बि गणो, दिज्जइ वृत्तति मा प्रतिपसंगा । सेरियमपुसापज, दाहिति गणं अतो मु । पूर्व साधुकस्तत्र को नवतरुण मोदोदात्यते कृतमवाकस्य च दाया
त्वादिकमुद्देष्टव्यं तथाऽनेन सुत्रेण प्रतिपाद्यते इत्येष सृसम्बन्धः । अब्रह्मणादे है तो रग्रहार कृणादिनिमित्तं संग्रहः । आचार्यदिकानन्तरसूत्रेऽनिदित अथापि स ए संग्रहोंऽभिधीयते इति । अथवा पूर्वतरेषु सूत्रेषु श्रपर्यायेऽपि गणो दातेत्युक्तं तहियसायार्यादिपदानुज्ञानात्त मा अतिप्रसङ्गानं सेविया अपूर्ण पर्याय गणं दास्यन्ति तत एतन्निवारणार्थमिदं सूत्रम् । अनेन सम्बन्धेनायातस्था स्य व्याख्या । निक्षुर्गणादपक्रम्य मैथुनं प्रतिसेवते तस्य त्रीणि संवत्सराणि याय सत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पसे आचार्यत्वमुपाध्यायत्वं यावत्करणात्प्रवर्तित्वं स्थविरत्वमिति परिग्रहः । गावच्छेदित्वं या उद्देष्टुमहातुमतोऽवि तस्य कल्पते स्वयं धारयितुं किन्तु त्रिषु संवत्सरेषु व्यतिक्रातेषु चतु संवत्सरे प्रस्थित प्रारम्भयति प्रति स्वमनिमुखी भवनमात्रेऽपि जयति तत आह । अस्थिते अववर्तमाने स्थितस्य वर्तमानस्य किं विशिष्टस्य सत इत्याह । उपशान्तस्य उपशान्तवेदोदयस्य तचोपशान्तत्वं प्रवृत्तिनिषेधादयसीयते तत आ उपरतस्य प्रवृत्तेः प्रतिनिवृत्तत्वं दायि वशादिमात्रतोऽपि भवति । तत आड़ मैयुप्रातिकूल्येन विरतः तस्य तदपि च प्रतिविरतत्वं विकारादर्शन - मालिककाररहितस्तस्य कल्पते प्राचार्यत्वं वाचत् गण
Jain Education International
उद्देस
वच्छेदित्वं या उद्देष्णुं या धारयितुं वा एप सूत्रसंक्षेपार्थः । व्यासार्थे तु नावतो जाष्यकृदाह । दुबोमाविवखयरो, निरवेक्खो दिन जाइजयलाए। जोगं च अकाऊणं, जाव स वेस्सादि सेवेज्जा ॥ द्विविधो द्विप्रकारः खलु मैथुनप्रति सेवकस्तद्यथा सापेकू इतरा तरो निरपेक्षः तत्र निरपेको यो वा यासियो गं यतनया योगमकृत्वा यदि वा स वेश्यादिकां सेवेत । एष त्रिविधोऽपि निरपेक्षः गुरुतीर्थकरापेक्षारहितत्वात् ॥
साक्खो जनदिने, आपुच्छे गुरुं तु सो जति बेक्खे | ता चउगुरुगा जगात सीसो न प्रणापुच्छ गच्छे ॥
fe पुरुप्राप्ते मोहे उदिते वेदे इत्यर्थः । गुरुमापृच्चति समापेः सह अपेक्षा यस्यास्ति स समापक इति व्युत्पत्तेः । तत्रापृच्छायां यदि स गुरुरुपेक्कां कुरुते ततस्तस्य प्रायश्चित्तं चतुर्गुरुका नवन्ति । स च साधुरनापृच्च गुरुं याति तर्हि तस्थापि प्रायश्चित्तं चतुर्गुरुकाः । सा च पृच्छा त्रीन्वारान्कर्तव्या । तथा चाह ।
हवा सड़ दो वावी, आयरिए पुच्छ मकडजोगी वा । गुरुगा तिथिवारे, तम्हा पुच्छेज्ज आयरिए । श्रथवा । सकृदेकं वारं यथाचार्यान् पृच्छति तथापि प्रायश्चित्तं चतुर्गुरका थी पारी पृच्छति न तृतीयमपि वारं पिच स्काः । अथवा वारस्यायामपि तायां यदि महतयोगी यतनायोगमकृत्वा गच्छति तदानीमपि चतुर्गुरुकाः । यत पनमेकं द्वौ वा घारौ पृच्छायां प्रायश्चित्तं तस्मात्रीन् वारान् आचार्यान् पृच्छेत लोकेऽपि तथा दर्शनान्तथा चाह ।
बंधे पाय मारणेय, दंडे अन्नेस व दारुणे । पमत्तमते पुण चित्त, लोए विति उति बारे || राज्ञा बंधे आदिष्टे यदि वा घाते प्रहारे अथवा प्रमारे कुमरणमारणे प्रत्येषु यदयमेषु हस्तपादच्छेदादिषु दारुणेय्वादिष्टेषु लोके श्रीन् वारान् राजा पृच्छयते । किमर्थमित्यत आह प्रमसेनव्याक्तिसेन यदि वा मद्यपानेन मत्तेनादिष्टं प्रवेत् प्रशान्तस्य पुनचितमुपजायते । यथा मा मार्यतामिति पारश्रयमनापृष्ठायां स रुष्यते किमिति स मारित इति । एवं यथा राजा केनापि श्रीनू वारान् पृच्छयते तथाऽचार्योऽपि ॥
आलोय गुरु चिकिच्छा विहीए कायव्या । निगितिमयादीया, नायव्वा कर्मणिमेां तु ॥ भानोविचारमापृष्ठायां कृतायां गुरुणा भायार्येण तस्व दितवेदस्य साधोर्विधिना चिकित्सा कर्तव्या सा चिकित्सा निर्चिकृतिकादिका क्रमेणानेन वक्ष्यमाणेन ज्ञातव्या तमेव क्रममाह ।
निव्वायय मोदरिय, वेयावचे तहेव ठाणे य । वाहिणेय मंडलि-चोयगत्रयां व कप्पट्ठी ॥
प्रथमतो निर्विकृतिकं कारयितव्यः तत्र यदि निर्विकृतिकं तपः कुर्वति नितिनामीदारव्यं तथाप्यनुपश्याम्यति ततञ्चतुर्थादिकं कार्यन्ते तथाप्यतिष्ठति वैयावृत्यं कारकीयं वैयावृत्येनाव्यकृतिस्थानेन स्यानेन तिष्ठति तथाप्यनुसाम्यति पार्टि कार्यते । देशकादिकानां सहायो दीयते इत्यर्थः । तत्र यदि एष परिश्रमणोपशान्तो नवति वेदस्ततः सुन्दरमय नोपशाम्यति ततो यदि स बहुश्रुस्त्री चायते अत्रायें चोदय यथा किमर्थं स एकल दाप्यते । सूरिराह । दृशन्तोऽत्र कप्पट्टीति
I
For Private & Personal Use Only
www.jainelibrary.org