________________
( ८३४ ) अभिधानराजेन्द्रः ।
देस
रमजावा पृष्टेऽपि मेघे लस्यनिष्पत्तिस्तादृशी नोपजायते । कोशहानिर्यतः कोशकयः बनवत्प्रत्यन्तराजकं यतो बलवन्तः प्रत्यन्तराजाः सर्वे भवन्ति पते कस्याप्येकः कस्याप्यनेके दोषाः अधुना गुणमाह ॥
स्वमं सिवं सुक्लिं, निरुवसमां गुणेहिं उपमेयं । अभिसिंति कुमारं गच्छेदि तयागुरुतु ॥
मनामात्सर्वत्र राज्ये नीरोगता शिवं यतः सर्वत्र कल्याणं सुभिक्षसंभवः । निरुपसर्गा यतः सकलेऽपि देशे मारिमरायुपसर्गासंभवः । यतेऽपि गुणाः कस्याप्येकः कस्यायंग कस्यापि सबै तत्र बचा सर्वचा दोषोपेतमधिगुणैः सर्वैरप्युपेतं कुमारं राजामात्यादयो राज्येऽभिषिञ्चन्ति तया राजकुमारानुरूपं सर्वथा दोषविनिर्मुकमेकान्तसो गुणैरुपेतमाचादिपदे सिन्ति तदेव स्पष्टयति जह से रायकुमारा, सुलक्खणा जे सुहा जणवयाणं । संतम विसुयसमि, नच वेति गुणे गुणाविहूणं ॥
यथा ते राजकुमाराः सलक्षणा ये स्थापिताः सन्तो जनपदानां शुभाः । कल्याणकारिणः त एव स्थाप्यन्ते न शेषास्तथा सूयोऽपि वृद्धिमपेक्षमाणाः सन्तमपि श्रुतसमृद्धं गुणविहीनं न गये स्थापयन्ति ॥
लक्खणतो जइ वि हु, न समिकमुतेण तह वि तं ववए । तस्स पु होति देसी, असमतो पकप्पनामस्स | लक्षणयुक्तो यद्यपि हु निश्चितं स्थापयेत् । तस्य पुनर्देशो भवत्यसमाप्तः ॥ प्रकल्पनाम्नो निशीथाध्ययनस्य कथं पुनर्देशोऽसमाप्त इत्याह ॥
देसो सुत्तमधीतं, न तु प्रत्या प्रत्थतो व समत्ती । सगणे अरिगीता, सतीपगिडे अमेति || प्रकल्पं द्विधा शरीरं सुमर्थ तदेशः सूत्रमतं नत्य र्थः । अथवा अर्थोऽपि कियानधिगतः केवलमर्थतः समाप्ति भूत। ततो वे लगले आचार्यलयविहीनतया गीतार्था अपि सन्तोनही प्राचार्यपदावोव्यास्तेभ्यः आचार्यपशेप
समये गृह्णीयात् । अथ स्वगणे गीतार्था न विद्यन्ते । त हिं तेषामसत्यभाषे एभ्यो वषयमाणेभ्यो रडीयासानेवाह । संविग्गमविणे, सारुवियसिकपुत्रापछि मे । पति अन्तरिए संती असत्य तत्येव ॥ स्वगणे गीतार्थानामभावे अन्येषां सांभोगिकानां समसुख दुःखानां गीतार्थानामन्तिके गत्वाऽधीते तेषामप्यभावेऽन्यसांभोगकान गच्छ प्रविश्य पठति । तेषामप्यभावे पा स्थादीनां संनिपाक्षिकाणामन्तिके च तत्संयमयोगेष्यभ्युत्थाप्य एतावता संविग्नेति व्याख्यातम् । अधुना श्रसंधिमोत्यादि व्याख्यायते । संविद्वान् खाकपिका संपा रिणः सिद्धपुत्रान् सितपुत्रान् पचात्कृतांश्रयेत् । कथंभूतानित्याह प्रतिक्रान्ताभ्युत्थितान् असंयमव्यापारान प्र निकान्तान् संयमं प्रत्यभ्युत्थितान् तेषामप्यसति भावे अ न्यत्र यत्र ते न ज्ञायन्ते तत्र गत्वा तेषामन्तिके अधीते नायत्र तेषामगमने तच पठेत् यच ते खयापारेण स्थिता व स्ते । इयमत्र भावना पार्श्वस्थादीनां संविग्नपाक्षिकाणामभावे ये पूर्व संचिता गीतार्था आसीरन तेषां पचात्कृतानां पुनः प्रतिकान्ताभ्युत्थितानामन्तिके गृहीयातेषामप्यभावे संयम यो प्रत्यभ्युत्थितानां सिद्धपुजासामन्ति तेषामप्यभावे अन्य
Jain Education International
उद्देस
त्र तान् संयतरूपकान् कृत्वा तेषामन्तिके अन्यत्रागमने तत्रैव तान् तथारूपान् कृत्वा सागारिकाणामभावे तेषामन्ति के उधीते तदेवाह ।
सगणे परगणे वा, मध्य
वा वसती। त्रिपक्खिए, सवि सिद्धे सु पढमं तु ॥
स्वगण गणधरपदान गीतार्थानामन्तिक परगणे वा मनो वा साम्नोगिके तदभावे अन्येषां वा असाम्भोगिकानामन्तिके तेघामप्यसत्यनाव संनिपाकिकेषु पार्श्वस्यादिषु प्रथममेव प्रतिकान्तान्युत्थितेषु तेषामप्यनाये सरुषिषु संयतरूपिषु प्रतिकान्ताज्युत्थितेषु पश्चात्कृतेषु तेषामप्यभावे प्रथममेव स्वरूपिषु सिकेसिरुपुत्रेषु तत्प्रतिक्रान्तात्पितानधिसभा न्यत्र विधिमाह ।
मुंडं च धरेमाणे, सिहं च फेमं च णिच्छससिहे वि । लिंगेण मसागारिए, बंदणगादीण हाति ॥
ते पाहता दिन प्रतिभान्ता मन्युरिता किंतु स तो गृहस्था वर्तन्ते । अन्यत्र गत्वा तान् मुएरं च धरमाणान् धारयतः कारयति । यदि पुनः सशिरवाकाः सन्ति ततः शिखां स्फेटयति । अथ शिखास्फेटनं ते नेच्छन्ति ततः सशिखानपि स्थापयित्वा त्वरं श्रमणलिङ्ग तेषां समर्पयन्ति । व्याख्यानपतिप्रादयन्ति तेषामपि तथा चूतानां पापता यथा प्रतिरूपतविनयः प्रयोक्तव्यः । तेषु न वारणीयः । अथ ते अन्यत्र गमनं नेच्छन्ति तर्हि तत्रैवासागा रिके सागारिकसंपातरहिते प्रदेशविशेष निरजोहरणमुखपोशिकादिना श्रमणरूपधारिणः कारयित्वा पठनीयम् । ते च तत्रापि तथा पन्तो न पन्दनादीनि हापयन्ति ॥
आहार बहिसेजाए, समयामादी होइ जयव्वं । मोणकारावण- सिक्खत्तिपदम्मि तो सुद्धो ।
तेन ते समीपे पठनादायेपधिशख्यानामेपणादिषु भवति यतितव्यम् । तदाऽनुमोदन कारापणे च न च कारणकारापणा नुमोदनदोषैः स परिगृह्यते । यतः शिक्षा मयाऽस्य समीपे गृह्यते इति द्वितीये पदे वर्तते । ततः स शुरू इति । श्यमत्र भावना । यदि स पार्श्वस्थः पश्चात्कृतादिः पाठ्यन्नात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति । ततः सुन्दरम् । आत्मना नोत्पा दयति । तत आइ ।
चोय से परिवार, अकारमा जति वा सके । सब्वोच्छित्तिकरस्म . सुपभी कुह पूर्व ॥
से तस्य परिवारं विनयमकुर्वन्तं चोदयति प्रज्ञापयति । यथा महदिदं ज्ञानपात्रमतः क्रियतामस्योत्कृष्टाहार संपादनेन विनय इति परिवारस्याभावे श्राद्धाश्वासिरुपुत्रपुराणेतररूपान् प्रणति यथा अव्यवच्वितिकरस्यास्य तनक्त्या कुरुत पूजामिति । पतनानुमोदनारायण व्याख्यातं संप्रति स्वयमुत्पादनमा द्वारा भावयति ॥ इतिहासती एवं आहारादी करने से सभं । पहाणीए जयंती, अत्ताए वि एमेव ।। शिवस्य प्रतिपरिवारकस्य सिकपत्रात्वर्यः सत्यम् तेषां पार्श्वस्यपश्चात्कृतादीनामाहारादिकं स सर्वमात्मना करोति । तत्रापि स प्रथमतः शुकमुत्पादलाने पञ्चकपरिदान्या यतमानोऽशुरूमपि पञ्चकपरिहानियतनानामशुकालाने पञ्चकप्राय वित्तस्थानप्रति सेवनात् उत्पादयति तदसंभवे दशकप्रायश्चित्त
For Private & Personal Use Only
www.jainelibrary.org