________________
(८३५) उद्देस अभिधानराजेन्डः।
उद्देस स्थानप्रतिसंवनात् एवं तावत यावश्चतुर्गुरकमसंप्राप्तः। तथापि से तथा यः प्रवज्यापर्यायण त्रीणि वर्षाणि नावाप्यत्तीर्णः सनवकतस्योत्पादयति । एवमेवात्मार्थ पञ्चकपरिहान्या यतते । किमुक्तं स्तस्मिन्नवके तरुणे मध्यम स्थविरे च शब्दाइहरं च । एवं पूर्वोभवति । उसमादिदोषत्रयशुरुमलभमानः पश्चकादियतनया तेनैव प्रकारेण संग्रहं ब्रुवते । किमुक्तं नवति । नवकस्य म्हरस्य त्रिभिरपि दोषरशुरूं गृहाति स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृ
वा तरुणस्य वा मध्यमस्य वा स्थविरस्य वा नवकत्वादेव नियतत्वात् कृतयतनाविषयपुरुषकारत्वात् रागद्वेषविरहितत्वाश्च शुरू
माचार्योपाध्यायसंग्रहो वेदितव्य इति । इति ( आचार्योपाध्यायादिषु मृतेषु नवमहरस्य तत्पद स्थापना) वा खलु मज्झिमयेर-गीयमगीए य होइ नायव्यं । ( सूत्रम् ) निग्गयस्स णं णवहरतरुणगस्स आयरियनव- उद्दिसिणा उ गीए, पुवायरिए उ गीयत्थे ॥ काए विसंज्जाणो से कप्पा अणायरियउबकायस्स हो वा शब्दो विनाषायां खलु निश्चितं त्रिवर्षपर्यायोत्तीर्णत्वेनानधके तए कप्पइ से पुवायरियं उडिसाविता ततो पच्चा नव
मध्यम स्थविरेच प्रत्येक गीत अगीते वर्षाणांनानात्वं ज्ञातव्यम्।
तदेवाह ॥ (हिसणाउ अगीते) अगीतार्थे उद्देशना श्यमत्र कार्य से किमाहु नंते दुसंगहिए समणे निग्गंथे तंजहा
नावना । ये मध्यमाः स्थविरा वा त्रिवर्षपर्यायोत्तीर्णा अप्यगीताआयरिएणं उबकारण य ।।
स्तेि नियमात् यः स्यापितो गणधरः तस्य शिष्या धयक्ष्यन्ते । निगयस्सत्यादि अयास्य सूत्रस्य कासंबधश्त्याह ॥ इति गीतार्थेषु न स्यविरे मध्यमे च पूर्वाचार्यः पूर्वाचार्यसंग्रहः। पायरियाणं सीसो, परियातो वावि अह कितो एस । ये मध्यमा स्थविराः गीतार्याः पूर्वाचार्यदिशं धारयन्तीति । सीसाणकेरिसाण व, गविज्जः सो उ आयरिओ ॥ नवडहरतरुणगस्सा, विहीए विमुंजियम्मि आयरिए । पूर्वसूत्रे प्राचार्यस्थापनीय उक्तः । आचार्याणां च शिष्या पच्चन्ने अजिसे तो, नियमा पुण संगहे ठाइ ॥ जवन्तीति तद्वक्तव्यतार्थमिदं सूत्रम् अथवा पूर्वसूत्रेषु पर्यायोऽधि- नवश्च महरकश्च तरुणश्च समाहारो द्वन्द्वः । तस्य पुनः संग्रहाकृतोऽस्मिन्नपि च सूत्रे एव पर्यायस्तथा च "नवमहरतरुणग्रहणं"
र्थमाचार्ये विष्कम्निते विधिना नियमनान्यस्य गणधरस्याभिषेकः यदि वाऽनन्तरसूत्रे य आचार्यः स्थापनीयः उक्तः स कीरशानां
कर्त्तव्यः । प्रविधिना अभिषेककरणे प्रायश्चित्तं चत्वारो गुरुका शिष्याणां स्थाप्यते । श्तीदमनेन सूत्रणोच्यते । अनेन संबन्धे
मासाः। कोत्र विधिरिति चेपुच्यते । प्राचार्यः कालगतो न प्रनायातस्यास्य व्याख्या। निर्ग्रन्थस्य णमिति वाक्यालङ्कारे नवा
काश्यते यावदन्यो गणधरोन स्थापितः तथाचाह ( पच्चन्नेत्ति) हरतरुणस्य नवस्य महरस्य तरुणस्य वा आचार्यसहित उपा
मात्रायें कागते प्रच्छन्ने देशे अनिषकः करणीयः । एतदेवाह । भ्याय आचार्योपाध्यायः । आचार्य उपाध्यायश्चेत्यर्थः । विष्कम्नो आयरिए काझगए, न पगासेज अट्टविहे गणहरस्मि । यावन्नियते ततः से तस्य नवडहरतरुणस्यानाचार्योपाध्याय- रामेव अणनिसित्ते, रज्जक्खोलो तहा गच्छे । स्य सतो भवितुं वर्तितुं न कल्पते किं तु पूर्वमाचार्यमुद्देशाः
प्रस्थापिते अन्यस्मिन् गणधर प्राचार्यःकागतो न प्रकाश्यते। स्यापयित्वा ततः पश्चाउपाध्यायमुद्देशा अप्येवमाचार्योपाध्याय
अत्र दृष्टान्तो राजा कान गतस्तावन्न प्रकाश्यते यावदन्यो नाभिस्य सतो नवितुं कल्पते । से किमाहुः। सेशब्दोऽयशब्दार्थः । अथ
षिच्यते । अन्यथा अनभिषिक्तं राझि यथा राज्यकोभो भवति । भदन्त ! किं कस्मात् कारणात् नगवन्त एवमाहुः सरिराह ।
दायादेः परस्परविरोधतः सर्व राज्यं विलुप्यत इत्यर्थः तथा गद्वान्यामाचार्योपाध्यायान्यां संगृहीतो हिसंगृहितः श्रमणो निम्र मेऽप्यन्यस्मिन्नस्थापिते गणधरे यद्याचार्यः काबगतः प्रकाश्यते न्यः सदा जवति । तद्यथा प्राचार्यणोपाध्यायेन च एष सूत्रसंके तदा गच्चकोना नवति तमेवाह ॥ पार्यः व्यासार्य तु भाष्यकृद्विवकुर्नवादिशब्दार्यानामर्थमाह
अणाहोवहाणसच्चंद, स्वित्ततेणा सपक्रवपरपक्खे । तिवरिमो होइ नवो, आसोझसगं तु महरगं वेंति ।
लयकपणा य तरुणे-सारणमाणोचमाणे य ॥ नाणे चत्तासत्तरुण, मन्किमो थेरतो सीसो।।
केषांचिदनाथा वयं जाता इत्यवधानं नवत् कषांचित ( सच्चप्रव्रज्यापर्यायेण यस्य त्रीणि वर्षाणि नाधिकमित्येष त्रियों | दत्ति) स्वच्चन्दचरिता अपर केचित किप्ताः विप्तचित्ता भवेयुः। जयति नवः तन्नव पर्यायेण चत्वारि वर्षाएयारज्य यावदापोक- तथा स्तेनाः स्वपके परपके चोसिष्टन्ति सताया श्च साधनांकशकं वर्षम् अत्राइमर्यादायां यथा आपाटलिपुत्रावृष्टो देवः। किमुक्तं म्पनं तथा तरुणानामाचार्यपिपासयाऽन्यत्र गमनम् । तथाऽसारप्रयति । पाटलिपुत्रं मर्यादीकृत्यारतो वृणे देवः । इत्यत्र ततोऽय. णा संयमयोगेषु सोदतां पुनः संयमाध्वन्यप्रवर्तना । तथा मानामर्यः । यावत्परिपूर्णानि पञ्चदशवर्षाणि पोशावर्षादाक पमानं च सांप्रतमतानेव दोषान् व्याचिख्यासुः प्रथमतोऽनाथावतारकं प्रवन्त समयविदः । तता जन्मपर्यायेण पोमशवर्षा- धानस्वान्दचारित विप्तचित्तत्वानि व्याख्यानयति । एयारज्य यावश्चत्वारिंशद्वर्षाणि तावत्तरुणः । ततः परं यावत्स- जायामो अणाहो त्ति, अम्बाह गच्चंति केइ ओहायो । तिरेकेन वर्षेणोना तावन्मध्यमः । ततः परं सप्ततेरारज्य
सच्चंदा व जमंति, केइ खेत्तान होज्जाहि। स्थविरः शिष्यः ।
बाबा वृक्षास्तरुणा वा कचिदगीतार्या आचार्याणां विप्रयोग प्रणवकस्म विमहरग-तरुणगस्स नियमेण संगहं विति।
जाताषयमनाया ति विचित्य कचिदन्यत्र गच्छन्ति । केचिदवएमत्र तरुाएमके, थेरम्मि य संगहो नियमे ॥
धावयुः तथा केचिमन्दधर्मश्रकाका गणादपक्रम्य स्वच्चन्दा नुयः प्रवल्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यत । तस्यापि
मन्ति । अपर केनिदाचार्यविप्रयोगतः किमा विप्पमित्ता अपगतप्रास्तां नवकस्यत्यपि शब्दार्थः डहरकः सन् तरुणकस्तस्य द्वाद
चित्ता भवेयुः । स्वपकपरपकस्तनानुसताकम्पनं चाह । शवण्यारतो यावत्पश्चदशवर्षाणि तावदित्यर्थः नियमन संग्रह- पासत्थगिहत्यादी, ननिक्खावेज्ज खड्डगादीओ। मभिस्थापिताः आचार्योपाध्यायानां संग्रहणं अवते अन्निनवस्था- प्रया वा कंपमाणा उ, कई तरुणा उ अचंति ।। पिताचार्योपाध्यायाःसंग्रहीतन तनावश्यं वत्तितव्यमिति भावः। स्वपक्तपार्श्वस्थादयः परपके गृहस्थादयः। अत्रापि शब्दात्परती.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org