________________
( ८३३ ) अन्निधानराजेन्ऊः |
उद्देस
एतेषामवधानमुत्प्रयाजनं तदप्यनुलोमोपसर्गतुल्यम् । किमुक्तं भवति । यथा कस्याऽपि साधोः कश्चिदनुलोमान् उपसर्गान् प्रकृतवान् सचैवं चिन्तयति । यदि परमनेनोपायेनाहं मुध्ये नान्यथा ततः एवं विचिन्त्याशठभावः सपरिसेवते स च तथाकृतपरिसेवनोऽप्यशठभाव इत्यखण्डचारित इति व्यबद्रियते । एवमेतेऽप्यखण्डचारिया एवं तत्त्वतो मन्तव्याः एतदेव लेशतो व्याख्यानयन्नाह ।
साहूणं अजाण य, विमीयमाणा व होति चिरकरणं । जइ एरिमा विधम्मं, करेति म्हं किमंग पुण ॥ साधूनामार्थिकाणां च चिपीतां स्थिरकरणं भवति । तथा हि केचित्साधवो भोगेषु विषीदन्तस्तान् दृष्ट्वा एवं चिन्तयति । यदि तावदीरा अपि विपुखराज्यादिकाअमी देवमारिकाः प्रख्याभिरपि निजमहिलाभिरुपायैमाणा ध कुर्वन्तेन पुनर्निमा शितयन्तोऽतरच ते सविस वाचादिपदेषु स्थापिताः किमङ्गनाभिः सुतरांच समाचरणीयम्। विभवादिपरिभ्रत्वादिति । आर्यिका अपि चिन्तयति । यदि तावदीदृशाः खल्यस्माकं बान्धवाः संपन्ना: कथममन्दपुण्या एतेषां सुखमपि निरीक्ष्यन्ते न सीदन्ति खल्वेतादृशधीरपुरुषपरिगृहीता श्रार्थिका केवलमपरिभूताः सदा वर्त्तन्ते ॥
किं तत्यषिलोगो जयं गौरवं करेति । गेलसोमहिमाईलनं उपकरण अनादी ।
किं च तत्र तेषु राजकुमारादिष्वा चार्यादिपदेषु स्थापितेषु लोको भयं गौरवं बहुमानं कुर्वते । ग्लानाचे भवत्योपचा दिकं सुलभमुपकरणभकादि य
संजतिमादी गहणे, बवहारे होइ दुप्पधंसो न । तगारचा वाद, हर्षति अपराजिया मेन । संजत्यादीनामादिशब्दान् तथाविधकादिपरिग्रहः ग्रहणे अपहारे भवत्यसौ राजकुमारादिदुष्प्रधृस्यः । तथा तदगीरवान् यादे भवन्ति साधवोऽपराजिता एच। पणीयाकिंचिकरा, होंति अत्रत्तन्वो जाए य । तज्जायदिक्खिणं, होइ विवी विय गणस्स ।। प्रत्यनीकाः श्रकिञ्चित्करा भवन्ति श्रर्थजाते च समुत्पन्न कश्चि दपि न भवति किंतु सर्वोऽयमर्थित एचपी करोति । तथा तेन तज्जातेन राजादिजातेन तद्दिवस एवाचा पदस्थापितेन गवस्य गतस्य वदेर्भवति । शेष सुप्र ततित्वान्न व्याख्यातम् ।
(सूत्रम् ) निरुवासपरियाए समणे निग्गंथे आयरियउबळायचाए हदिसित समुत्थे य कप्पति, तस्स कप्पस देसे अजिज्जेए जवंति से अहिज्जि सामिति अहिजिना एवं से कप्पर आयरियापार हरिसित्तए से य आहिज्जे सामित्ति यो हिज्जा श्र एवं से जो कप्पर परियारायचार उदिमिप १० । निरुरूवासपरियार समणे निम्गंधे इत्यादि अस्य सम्बन्धमाह अपदि तु निरुक, आयरियमं तु पुष्यपरियाए ।
मतो पुण अवतो असमतवस्त्र तरुण | निरु | विनाशितं पूर्वपर्याये सत्याचार्यत्वमपयदितुं प्रवज्यादिवस एवाचार्यत्वमनुज्ञातुमनन्तरसूत्रेऽयमनेन सूत्रेणानिधा
Jain Education International
ਰਵੇਸ਼
स्यमानः पुनरपवादो ऽसमाप्तश्रुतस्य तरुणस्य । किमुक्तं नवत्यल्पविषयपर्यायस्वासमासधतस्यापि चापचा गणरत्यमनुज्ञायते ततोऽनेनाप्यपोऽनित नयति पूर्वप्रेणास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या निरुको विनाशिता वर्षपर्यायेा यस्य स निरुरुवर्षपर्यायः । एतडुकं नवति । त्रिषु
परिपर्णेषु यस्य पर्याय यदि वा प समाप्तश्रुतस्य निरुरुवर्षपर्याय इति । श्रमणो निर्ग्रन्थः कल्पतेआचार्योपाध्यायतया । आचार्यतया उपाध्यायतया वा उद्दे केत्याह समुच्छेदकल्पे आचार्ये कालगते अन्यस्मिंश्च बहुश्रुते aaण संपूर्णेऽसति तस्य च आचार्यतया उपाध्यायतया उद्देष्टुमपितस्य श्राचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति सूत्रमधीतमर्थोऽद्यापि नाधीयते यदि वार्थो न परिपूर्णोद्याप्य धीत इत्यर्थः । ( सेयइत्यादि ) स चेदमधीतवान् पाश्चात्यं स्थितं देशमध्येऽधीयते तत पर्व सति कल्पते आचार्योपाच्या यतया उद्देष्टुम् यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयते इति संजायत । तत एवं सति न कल्पते । श्राचार्योपाध्याया संदेष्टुम् प संक्षेपार्थ सापच पर्यायस्यासमाप्त भूतस्यापवादो गणधर नुहानार्थमिदं सूत्रमित्युकमतोऽध्य साष्यकृद्भावयति ।
,
तिमी जस्स अावासापुणेहि या तिहि तु । बासे निरुकेर्टि अक्ख पति ॥ यस्य चीणि वर्षाणि व्रतपर्यायतपाद्याप्यपरिपूर्णानि पत स्यामवस्थायां यदि वा त्रिषु परिपूर्णेषु तस्य तन्निरुक वर्षपर्यायत्वमनवत् । स त्रिषु पूर्णेषु अपूर्णषु वा वर्षेषु निरुकेषु आचार्य काल - गते अन्य बहुतोऽपि सकूण संपूर्णो न विद्यते सचासमाप्तश्रुतोऽ पण णधारणासमर्थयेति स्थाप्यते नस्याप्यते किं तु सोऽसमाप्तश्रुतोऽपि लक्षणयुक्तः । किं कारणमत आह । बणेत्यादि । लोके वेदे समये च विशारदा नायकत्वपदाध्यारोप प्रशंसन्ति नेतर बहुतमपि ततः स एव स्थाप्यते । अत्र पर आइ । किं ग्रह अक्खणेहिं तत्रसंजमसुडियाणसमणाएं । गच्छवित्रनिमित्तं इच्छिज्ज सी जह कुमारो ॥ किमस्माकं भ्रमणानां तपसंयमस्थितानां प पवनोऽचिः स्यातां येनास्माकं स्वाध्याययति | आचार्य श्राह । सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधर पदस्थापनायामिष्यते गन्धकिनिमित्त वा राज्यनिमि तं राज्ये कुमारः । एतदेव भावयति ॥
बहुपुतो नरवई, सामु जातिकं वेमि निवं । दोसगुणगणे, सोविय तेसिं परिकहेइ ॥ कोको नरपतिः सामुद्रिक सामणयेारं प्रणति । तथा कमहं कुमारं नृपं स्थापयामि एवमुक्तः सोऽपि यां कुमाराठां यस्य दोषा गुणा वा एकेऽनेके च विद्यन्ते तत्सर्वं परिकथयति तत्र दोषा मे ॥
निष्म पदम मारीजखचोरपठराई । कोसहानी, बलवति पचंतरायाणो ॥ निर्धूमकं नाम प्रणं यत्र नाचता राज्यमनुशासति धनीयमेव न भवति रुमरं यद्वशाद्राज्यं समरबहुलं भवति । प्रनृतजायन्तं इत्यर्थः मारियामारिद प्रचुर मात सन्ति । धनहानिर्यतः सर्वत्र धनकयः संभवति । धान्यहानिर्य
यो
For Private & Personal Use Only
www.jainelibrary.org