________________
उद्दाम
टं श्रेष्ठं दाम पाशाख्यमस्त्रं यस्य । वरुणे, पुंगगम्जीरे, त्रि० वाच० उदान-ग्रा विद्या० हस्तादाकत आश्रम
८ । ४ । २५ । उद्दात्रश्- आच्छिन्दर आच्छिन्दति प्रा० । अदाल० पादादिन्यासेऽद्योगमने, “गंगावायउद्दाबसालिसप । झा० १ ० । चं० | क० ज० ॥रा०
यति भूमिमुनिति उद्-द-चित्र-धारक य नकोsवे, याच० । अवसर्पिण्या: प्रथमारके, भरतक्षेत्रे स्वनामक्या हमनेदे, । जं० २ ० । नूकेदारभेदे च । वाच० । उद्दाबित्ता - उद्दालयितुम् अव्य० । चर्माणि मुम्पयितुमित्यर्थे, दशा० १ अ । जोद्वेणवा वेतेण वा णेतेण वा तया वा क सेण वा बियाप वा लयाए वा पासाई उद्दावित्ता नव" ॥ सूत्र० २ ० २ अ० ।
--
उद्दात्र- उद्राव- पुं० उद्-दु- घञ -- पलायने, । अमरः । वाच० । उदावणया अपघावणता स्त्री० उत्त्रासने, न० ३ श० ६ उ० । उद्दाह--नद्दाह - पुं० प्रकृष्ट दादे, । स्था० १० वा० ।
3
उद्दिष्ट० दिनक० सामान्यतोऽमितेि स्था वा० । प्रति । प्रतिपादिते । सूत्र० १ ० [ श्र० । तद्विवहिर्तायप्रणीते, सूत्र० २ ० ९ अ० । वृ० । निर्दिष्टे । दश० 1 नि० चू० । दानाय परिकल्पिते भक्तपानादिके । "तस्स अक सिलो इसिणा णायपुत्ता उद्दिष्भत्तं परिवज्जयन्ति " सूत्र० २ श्र० ६ अनिर्षिते च । वाचः । सडक टिकटस्तेन कृतं विहितत (साथ) संस्कृत, कनवती किमुपसेसमारने " | पंचा० १० वि० । साध्वक्रया कृते आधा कम दौ, । पंचा० १४ वि० । श्रद्देशिके, "उद्दिकमं मुंज, ब कायपमद्दणो घणं कुणः । पचक्वं च जलगए, जो पियका सो भिक्खु" । दश० १० अ० । उद्दिष्टं च कृतं च उद्दिष्टकृतम् आधाकर्मणि । दर्श० । उपमा-मितिमा ० दशमासानामर्थनिष्यन्नमाहा रेन प्रत्येवंरूपाय दशम्यामुपावकप्रतिमायाम, १०२७० उनि परिरिष्टपरिज्ञात-पु० दिष्टं तच आ वकमुद्दिस्य कृतं प्रक्तमोदनादि चद्दिष्टनक्तं तत्परिज्ञातं येनासाबुद्दिष्टपरितः समीमुपासकप्रतिमां प्रतिपावके, स० हरितवज्जएपमा उर्दिष्ट वर्जनमतिमा श्री० दशम्या श्रावकप्रतिमायाम्, तत्स्वरूपं चैवम् । उद्दिष्टनक्तवर्जनप्रतिमांसा चैव उद्दिष्करं गतं पिबकिय सेसमारंभं । सो दोर सिंह वधारते को तुझे जाणे, जागेश वय नो वेति । पुग्वोदियगुणत्तो, दसमासा कान्त्रमाणें । पा० १ श्र० । तथा श्रमयेति निर्गन्यसद्वेद्यस्तदनुष्ठानकरणात्स भ्रमणभूतः साधुकल्प इत्यर्थः । चकारः समुच्चये अपिः संनावने भवति । श्रावक इति प्रकृतं श्रमण ! आयुष्मन् ! इति सुधर्मस्वामिना जम्बुस्वामिनमामन्त्रयतोक्तमित्येकादशति । ह
जुङ्क्ते
जायनः । पूर्वोक्तसमयगुणांपतस्य तुरमुरस्य कृतस्य वातसानेपथ्यस्य समित्यादिकं साधुधर्ममनुपानयता निक्कार्थे गृहिकलप्रवेशे सति श्रमणोपासकाय प्रतिपन्नाय निक्कोदेयेति जापमायस्य कस्वमिति कस्मिंश्चित्पृच्छति प्रतिपुनभ्रमणोपासकाऽहमिति ब्रुवाणस्यास्यैकादश मासान् यावदेकादशी प्रतिमा नवतीति । पुस्तकान्तरे त्वेवं "वाचनादंसणसावर प्रथमा कयवयकं द्वितीया । कयसामाश्य तृतीया । पोल होववासनिरए चतुर्थी । राइभत्तपरिन्नाप पञ्चमी । सचित्तपरमा पष्ठी । दिया
Jain Education International
-
(०२३) अभिधानराजेन्द्रः ।
66
-
-
उद्देस बंभयारी राम्रो परिमाणकमे सप्तमी । दिआ वि राम्रो वि बंभयारी सिणाणपयावि नवति वोसठकेसरोमन हे श्रमी । आरंभपरिझाए नवमी । उद्दिष्टनत्तवजय दशमी । समणभूपया विप्रवइति समणाउसो एकादशीति । क्वचिन्तु आरम्भपरिज्ञात इति नवमी । प्रेष्यारम्भपरिज्ञात इति दशमी । उद्दिष्टभक्तवर्जकः श्रमणनूतकादशीति ॥ स० ॥ प्रश्न० ॥
-
उदिन ही ० प्रकाशान्विते पाया पिण्डा | पुढवी दगवारगो य उद्दिन्तो ( उदित्तत्ति ) अग्निकायः शीतकाले उदवितो जवति । वृ० १ ० उ०- अतिशत अधिके स्फुटे पाच विदेनुगुरुवा व्यवस्थापथितुमित्यर्थे । वृ० १ ० ।
-
उद्दिमिक - उद्दिश्य - अव्य० अनुज्ञाप्येत्यर्थे । व्य० ७ ० । उद्दिसिजंता-नद्दिश्यमान- त्रि० वाच्यमाने । आ० म० द्वि० । दिसत्तए-उपदेष्य स्वयं धारवितुमित्य "दिसंवा अदिसं वा उद्दिसित्तर जड़ा तस्स गणस्स अप्पतियं सिया" । व्य० ६ि०२ उ० । योगविधिक्रमेण सम्यग्योगेनाधी वेदमित्येवमुद्देनुमित्यर्थे, “स जं कार्य उद्दिसित्तए" स्था० २ ० । उदिसिय नदिय-यदि
या २
सियार
सिय उद्दिसिय” उद्दिश्य अद्भुत्रीं प्रसार्य । आचा० २४० १ ० । उटा संकल्पित "उद्दियियत्यं सा श्रचा०२ श्रु० ॥
उद्दिस्स- उद्दिश्य - अव्य० उद्--दिग् ल्यप् आश्रित्येत्यर्थे, “जता मसदी हिस्स जिस कीर जो " पंचाविव ॥ 1 "साथ भये आसंका उहिस्स जरे विकीरण योगो । दश० १ ० ॥ उडीविष-उद्दीपित- "संधुकिय मुद्दनिय मुख बिययं पदवियं जाण" | को० । उदे-उद्देश पुं० उदिश्यते नरकादिव्यपदेशेनेति । उद्देशः । लोके, । आचा० १ ० १ अ० । वद्दिश्यते इत्युद्देशः । उपदेशे सदसत्कर्तयतादेरो गारकादिव्यपदेशे, “उपासमस्सत्य" यत् उपदेश सदसकदेशः स पश्यति इति पश्यः स एव पश्यकस्तस्य स विद्यते स्वत एव विदितवेद्यत्वात्तस्य अथवा पश्यतीति पश्यकः सर्वज्ञस्तदुपदेशवर्ती या तस्य उद्दिश्य देशो नरकादिव्यपदेश त्रादिव्यपदेशो वा स तस्य न विद्यते तस्य प्रागेव मोकगमनादिति जायः । आचा० १ ० २ श्र० ३ ० | गुरुवचने, उत्त०१ अ० । अध्ययन, तदन्तर्गताधिकारे च । “नणिभो विय पुच्छोलिय छइसे विसेसेणं” नं० | समस्तार्थिनां कृते कल्पिते, घ०३ अधि अस्यनिषः । तदेशः पांडा नामदेशः स्थापनासो शः त्रोद्देशः कानोदेशो नावोद्देशश्चेति । नामोद्दशो यस्योद्देश इति नाम क्रियते । स्थापनोद्देश उद्देशवतः पुरुषादेः । स्थापना। रूव्योद्देशं तत्र्यशरीव्यतिरिक्तं स्वयमेव भाष्यकृदाह ॥ दब्वेणं उद्देमा, उदिति जाव जेण दच्वे दव्यं वा उदिसते, दव्वओ तदन्यो । येणादिना यदुद्देशः यो वा नस येणादिश्यते तत्र सचिन यथा गोभिगमा रंगप तिः गजैर्गजपतिरिति । अचिन्तन यथा दमेन च दएकी बत्रेण
।
For Private & Personal Use Only
www.jainelibrary.org