________________
(८२४) अभिधानराजेन्द्रः |
उद्देस
कपालेन कपालीत्यादि । मिश्रेण यथा शकटेन शाकटिको रथेन रथिक इत्यादि । इव्यं वा व्याधिप्रशमनं यदुद्दिशति । मौषधं व्यं जवता गृहीतव्यमिति । व्यतो वा ज्ञानानुपयुक्तः पदं । न श्रुतस्कन्धादिकमुद्दिशति व्यार्थी वा व्य निमित्तं धनुर्वेदादिकं यमुद्दिसति एष सर्वोऽपि प्रभ्योद्देशः ॥ वित्तम्मि जम्मि खित्ते, उद्दिमती जाव जेण खेत्तेण । एवमेव कालस्य वि भाषेत पसत्यापमत्यो || त्रोद्देशे चिन्त्यमाने यस्मिन् क्षेत्रे अङ्गश्रुतस्कन्धादेरुद्देशः क्रिय ते व्यावर्ण्यते वा यो वा येन केत्रेणोद्दिश्यते यथा जरते भवो भारतः। सुराष्ट्रायां नयः सौराष्ट्र मग माग इत्यादि । मेवामस्यते येन वा काग्रेगद्दिश्यते यथा सुषमायां भवः सौपमः शरदि जातः शारद इत्यादि एष कालोद्देशः । भावाद्देशां द्विधा । प्रसस्तोऽप्रशस्तश्च । उभयमपि दर्शयति ॥
कोहाइ अपत्यो, हाणामादीप होइ उ पसत्या |
दो विख पत्यो, तित्थकराहार उदयादा | कांधमानादिदधिकदेिश: ज्ञानदर्शनादिकयोपशमिक औपशमिकः कायिकोपशमिको वा जावः प्रशस्तो भावोद्देशेो नवति यदयको भावोऽपि तीर्थका क स्वत्कर्मोदयरूपप्रशस्तो जवति । आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोम्यात् । वृ० ३ उ० | उद्देशनमुद्देशः । सामान्यानिधाने, ययाऽध्ययनमिति । श्र० म० प्र० । विशे० | अनु०॥ उद्देशनिर्देशयोः स्वरूपं नाप्यकृदाह ॥ अपर्ण उदेमो, अनिहिये सामाव्यति निदसां । मामा निहाणं सत्यनामा | शास्त्रं च नाम च शास्त्रनामनी तयोः सामान्यविशिष्टयोः सामान्यविशेषज्ञतानि नामनिध्यदिनिधानमनिहितं तद्देशनिर्देशौ यथा संख्येन चे योजना । तद्यथासामान्यस्य शास्त्रीय पध्ययनानिधानमनि हिनंल उद्देश इत्युच्यते । नाम निष्पन्ने निक्षेप विशिष्टस्य नाम्नी यत्सामाधिकमित्यभिधानमिति निर्देश इत्यभिधीयतइति ॥
अस्यनिदा नाम उपणा दाखिले काले समाउने । सम्मिय जावे, एमाई हो म || नामादिदानामादेशः स्थापन
स्यादेशः
देश का उद्देशादेशः समासांसा देशो जवत्यमक इति नियुक्तिगाथासंकेपार्थः ॥
तत्र नामादेशं व्याख्यातुमाह भाष्यकारः ॥ नाम जमुमो, नाव जो जेण । उद्देसो नामस्स व नामुद्देसो जिहाति ॥ यस्यं जीवांदवेस्तन इति नाम नामादेशः । नामरूप उद्देशो नामोद्देशः यथा गोपालदारकादिरुदेश इति नाम (नाति) यो वा घटपटस्तम्नादिपदार्थो वन प स्तन्नादिनाम्ना वरिय प्रतियोऽपि पादपा नाम उच्यते हिश्यतेऽभिधीयते प्रतिपाद्यनिर्जन नाना इति कृत्वा उद्देशः (नामस्सवत्ति ) नाम्नो वा वस्तु सामान्यनिधानस्याद्देशन मुच्चारणं नामोद्देशः । किमुक्तवतीत्याह (अभि हाणंति) वस्तुनः सामान्यं यदनिधानं तन्नामादेश इत्यर्थः यथा आम्रादेः वृक्क दिनाम | वा शब्दः सर्वत्र प्रकारान्तरसूचक :
Jain Education International
उद्देस
परोऽमुद्राया एवं नए सन्चो चिय, नामोदेसी जओ जिहाति । या हिवते व विकीरगस्स ॥ ननु यदि वस्तुनः सामान्यानिधानमात्र मुदेशोऽ सिवाय स्थापनाका
प्राप्नोति । यतो व्यादीनामपि हेमरजतादीनां हेमादिकं स्वामायानिधानमिति तैर्वा सुम्भरिदिन रक्तपतिमित्यादिसामान्याभिधानं प्रवर्तते । तेषु वा दएक कुएककाव्येषु सत्सु दएकी कुएकली किर। दीत्यादिकं सामान्याभिधानं प्रवर्तमानं दृश्यते । एवं स्थापना केत्रादिष्वपि वाच्यम् । ततो य एव व्यायुद्देशोऽनिमतः स एव सर्वोऽपि नामोदेशः प्राभातीति उद्देशस्यैकविधत्वादविधत्वं विशीर्यत इति । अत्र परामिदितमन्युपगम्य परिहारमाह ।
सर्व सवाभ, नामुदेशो जिहाामिनं । नाग तह विमयं महकरियावत्यजेहिं ॥ सत्यमुक्तं जयता यतो यत्सामान्यानिधानमात्रं नामादेशः स खलु सर्वानुगत एव तथापि नामस्थापनाच्याद्यदेशानां नानात्वं नंदरूपं मतं सम्मतमैव परमार्थवेदिना कैरित्याह । मतिक्रियावस्तुमादिपादन] मतिस्तास्थापने किंतु चयन किया
तामेव स्थापनाद्रव्येन्द्रादयः किंचित्सदृशीमेव अत एव नामेयादवस्तनां परस्परभेदादित पर पटादिवदिति करोति तामय स्थापन दिति । एवं प्रस्तुतनामस्थापना त्या देशानामपि मारिने दाद्भेदो योजनीय इति ॥
अथ स्थापनामुद्देशानाह । उद्देो, देसति तस्स वा उवणा । तं तदामुमो ! ogदेसो दव्वं, दव्व्वसोत्ति । एवं खेत्तं खेती, खत्तपई खेत्तजायत्ति ||
स्थापनाचा उद्देशनसुधारणं सामान्येनानिधानं स्थापनादे तस्य वा शस्य अकरादिषु स्थापना स्थापनादेशः । अथ 5व्यादेशमादयादीनामुद्देशीयोदेश दिय यदादिपरि कया यादवाच्या भक्तीत्या समित्यादि देव यमुद्दिश्यते उचा सामान्यनानिदेशः किम् रयसमासः । अत्र च पक्के व्यमेवादेशशब्दवाच्यम् । अन एव द्वितीयगाथायामाह ( दव्वमिति ) अथवा तेन व्येण हेतु नयतेनिशा यया
त्यादि । यदिवा ततस्तस्माद्रव्यादुद्देशोऽभिधानप्रवृत्तिप्यादेशां यथा स्यानित्यादि । अथवा तस्मिन् इत्युद्देशोऽनिया. नप्रवृत्तिध्यादेशो यथा स प्रव्य इत्यादि सिंहासन राजा काका पर हत्यादि या। था दत्तमत्यादिकः
सर्वोऽपि देशप्रति
कालो कलाईये, काओ यंति कायति । मंत्रो ति समासो, अंगांत तिएहं || सुखंणाएँ, नियनियपत्यसंगहो ।
For Private & Personal Use Only
www.jainelibrary.org