________________
उदाहिय अनिधानराजेन्द्रः।
उद्दाम उदाहिय-नदाहृत-त्रि व्याख्यात, “जा मा तिमि उदाहिया" निचू०१०। दुविहाओ होति उदरा, पेटे तह धनभाणिया" आचा. १ श्रु०७०१०।
ते जदरा द्विविधास्तद्यथा पोट्टदरा धान्यभाजनदराश्च । पोट्टमुदरं उदाहु-उताहो-अव्य विकल्पे, “किं नवं मुणी मुणीए उदाहो
तद्भयाद्दरा पोट्टदराः । धान्यन्नाजनानि कटपल्यादयस्तान्यव जुया सज्जायरए” उताही इति विकल्पार्थो निपातः।भ० १५ श० दरा धान्यन्नाजनदरा । ऊर्फ यत्र पूर्यन्ते तदूर्ध्वमुदरमुच्यते । १ उ० । “किं जाणया दिसं उदाहु अजाणया" आचा०२ श्रु। वृ०१०। निचर। कदाचिच्चदार्थे, आचा० ११०७ अ०२०॥
उद्दरिय-नदृप्त-वि० उद्-उप-क्त-उच्छते, गर्वान्विते, वाच । उदाहतवत-त्रि०व्याकृतवति, "व्याहु ते प्राय काफुसन्ति ति | प्राबल्येन कर्मशत्रजय प्रतिदर्पित.।। उदाहु धीरे" । आचा० १ ० ७ अ०२३०ाकथितवति, "एमओ उद्दवत्ता-अपधावयित-त्रि० प्राणव्यवरोपणात् जीवितविनावर्म तत्थ उदाहु धीरे। सूत्र०१० १५ अ । “एवं से उदाहु शके, "चवश्त्ता आहारं आहारशति सेमहया पावेहि कम्मेहि अणुत्तरनाणी अणुत्तरदसी"। उत्त० ६ ० ।
अत्ताण उवक्खाश्त्ता जव" सूत्र०२ श्र०५ अ०। उदि-नदि-पुं० उत-उत्कृष्ट : कामो यस्य नदिः ॥ उत्कृष्ट
उद्दवण-अपजावण-न० जीविताद् व्यपरोपणे, । प्राचा०२१०। कामयुक्त 'नर्गो देवस्य धीमहि' गा !
अतिपालनविवर्जितपीमायाम्, “उहवणं पुण जाणासु, अश्उदुब्जेय-नुदकोनेद-पुं० गिरितटादियो जलोद्भव, । न०३
वायविवजियं पी" पिं० । सर्वथा जीवविनाशने च । तच्च श०६ उ० ॥
पृथिव्यम्योरन्यन्तरसंमईनाद्यैः अप्कायस्य तु वह्नितापनदएमानवृढ-उद-त्रि० दू० -बह-क्त । जढे, स्थूले, घृते, च।
द्यनिघातनपानपादादिकालनैः वनस्पतेः पत्रपुष्पाडूरादित्रोटनाविवाहितस्त्रियाम् ,स्त्री०। बाच.।
दिनिः । अत्र प्रायश्चित्तमाम्न इति । जीत।"उद्दवणं मारणं" उदृढ-देशीवचनम्-मुषिते च "उदूढ संसवाहिं अंतोवि पंचगि
तत्र प्रायश्चित्तं पागञ्चितम् । नि० नू०१० । एहनपुटुम्" वृ० १ उ० ॥ नि० चू।
उद्दवाण -अपजवण-गौणहिंसायाम, प्रश्न-अध० १०। उबूहल-नदूखल-न० लर्क खं खाति सा० क० पृष्ो नि।।
विद्ययाऽन्यत्र नयने, वृ०१०।। तामुलादिखाएमनार्थ काष्ठादिरचिते अव्ये, गुग्गुतौ च । वाच। नदवणकर-अपशावणकर-पुं० मारणान्तिकनेदकारिणि, ग. " पीढं वा फर्ग वा णिस्सेणि वा उदूहलं वा अवहट्टउस्स वि १ अधिः । य दुहहेजा" आचा० २७० ।
उपघवणकर-पुण्धनहरणाद्युपश्वकारिणि,पषोऽप्रशस्तमनोविनद-नु-पुं० उनत्ति स्किद्यति उन्द-रक । जनविकावे, वाच ।
नयन्नेदः, ग०१ अधि० । औप० । सिन्धुविषये मत्स्ये, तत्सूकमचर्म निष्पन्ने वस्त्रे च भाचा० २१०।
उद्दवणकरी-अपघावणकरी-स्त्री० जीवानामपडावणकारिउदंडग-उइंडक-पुं० वानप्रस्थतापसभेदे, ऊर्ककृतदएमा ये सच-|
एयाम्, “परितावणकरि उद्दवणकरि नूतोवघाश्यं अनिकखण रन्ति, नि.चु०१०ीप० भ०।
जासेज्जा" प्राचा०२ श्रु० । उमविहार-नदण्डविहार-पुं० महानगर्यामादिनाथालये, महा
नविन्जमाण-अपजाव्यमाण-त्रि० मार्यमाण,“किलाविजामानगर्यामुद्दएमविहारे श्री आदिनाथः ॥ती।
णस्स वा उद्दबिजमाणस्स वा जाव लोमुक्खणणं मायमविर्हि उदंस-उदंश-पुं०उद्दशति-उद्-वंश-अच्-मस्तकदशके, वाच ।
सासारगं दुक्खं जय पमिसंवेदेति । सूत्र०२१०१०। मधुमक्तिकायाम, का।
उदविय-अपघावित-त्रि० उत्रासिते, "परिताविया किनामिया नईसंग-उदंशाएम-न० षष्ठीतत्पु० मधुमक्विकाणामएडरूपे अ
लहविया गणाओ गणं संकामिया" । ध०२ अधि० । मारिते, एमसूदानेदे, का।
ज०५श०१०। नइंसग-उदंशक-पुं० त्रीन्द्रियजीवन्नेदे, प्रा०१पद । जी०।।
उद्दवेयव्य-अपघावयितव्य-त्रि० जीविताापरोपयितव्ये "अई उद्द-उद्दग्ध-पुं० रत्नप्रभायाः पृथिव्याः पूर्वावलिको सीमन्तक
ण उद्दवेयचा असे उद्दवयवा एवमेव ते इथिकाहिं मुच्चिप्रभानरकाविंशतितमेऽपक्रान्तमहानिरये, स्था०६ ग०।
या"। सूत्र०२ श्रु०३ अ०। जहमजिकम-नग्धमध्यम-पुं० रत्नप्रजायाः पृथिव्याः उत्तरा- |
नवेहिंत-उपधाविष्यत्-त्रि० उपवान् करिष्यति,-ज. १५ यलिकासु सीमन्तकमध्यमान्तरकाशितितमेऽपक्रान्तमहानि
श०१०॥ रये, स्था०६ ग.! नावत्त-उद्दग्धावर्त-पुं० रत्नप्रनायाः प्रथिव्याः पश्चिमायां नदह-नुपथ-पुं० उद्गतो रथो यस्मात् १ रथकीले, तरथ
तुल्यः पक्को यस्य । ताम्रचूडविहगे, । मेदिनी. नरकावल्यां सामन्तकावर्तस्यापरेण विशतितमेऽपक्रान्तमहानरके, स्था०६ ०
उद्दाश्त्ता-अपद्रय-अव्य० मृत्वेत्यर्थे, “ जम जीवा उहाश्त्ता उदयवसिट्ठ-उदग्धावशिष्ट-पुं० रत्नप्रनायाः पृथिव्याः पश्चि- इत्येव वृज्जो २ पञ्चायति" स्था० १०गा। मायां नरकावव्यां सीमन्तकावर्तस्यापरेण विंशतितमेऽपक्रान्तम
नदाणभत्तारा-उद्दाननतका-स्त्री० ज; परिष्ठापितायां त्रिहानरके, स्था०६ ग०।
याम, "उहाणन्नत्तारा जत्तारेण परिकाविता " नि००१० उदाहर-नुकंदर-न० उर्वदरः पूर्यते यत्र काने तदुर्सदरम्।प्राकृ नद्दाम-नद्दाम-त्रि० उतं दाम्नः अच्-समा० । बन्धनरहिते, तशैल्या "उद्ददरं"। ते च दरा द्विविधा धान्यदरा उदरदराश्च ।
"ताहे उद्दामं गच्छंतस्स कलिंगे ईसिंपाणिए तमाए पक्खा जग्गा"। धान्यानामाधारजूता दरा धान्यदगः कटपल्यादयः । उदराण्येव
आमद्वि० । अप्रतिनियमे, स्वतन्त्र, अत्युग्रे च । वाचा "एवं दरा उदरदरास्ते उन्नयेऽपि यत्र पूरयन्ते, वृ०१०। मुनिके। च कुसबजोगे उद्दामे तिब्वकम्मपरिणामा" पं० चूछ। नत्-उत्कृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org