________________
(८२१) अभिधानराजेन्द्रः ।
उदायण
१० अ० । आ० क० । प्रा० म० ॥ ( अभीचिकुमारस्य वक्तव्यता स्वावसरे प्रांता अस्या एव महत्या उदायनव सभ्यतायाः केचि दशा धनराखियनिरासादिदेषु उदानस्थ पितृष्वसुर्जयन्त्याः श्रमणोपासिकायाः कथा जयंतीशब्दे ) छदार (राम) उदार वि० उद्-आ-रा-- दातरि महति सरसे, दक्षिणे, गम्भीरे साधारणे, वाय नित्यतिरेका दौदार्यवति । न० २ ० १ ४० । उदा-उदारत्व-२० अनियेपार्थस्यानुरूपे, स० प्रतिि गुल्फगुण युक्तास्वरूपे धन्यस्वार्थप्रतिपादकता या शा शतितमे सत्यवचनातिशये, स० । उदासी उदासीन शि० उद्-ग्रास-शान रागपरहि मध्यस्थे, "उदासीने फरसं वयंति" उदासीना रागद्वेपर दिला म यस्यात् सत्युपशान्तास्तान् मदिनांचतान् कुर्वन्ति । श्राचा० १ ० ६ अ० ४ उ० ॥ “समणपि दद्धदासी णं, तत्थ वि ताव पगे कुप्पति" सूत्र० १ ० ४ अ० २३० । विवदमानयेोरेकतरानासम्यके जिमी शत्रुम मितां व्यवहिते परतरे मश्कजाद्वारेतस्मादुदासीनो दशाधिकः इत्युक्तaaणे राजनेदे, वाच० । उपेक्रमाणे च । स्या० ६ ० त्रि० उद्-- आहत दृष्टान्ततयोपन्यस्ते उदाहड- उदाहृतकथिते । वाच० । उपन्यस्ते, उदाहृतं तु "समं मईए अहाउ सो विपरिया समेव" सूत्र० १ ० ६ अ० ।
उदाहरंत - उदाहरत्। - त्रिप्रतिपादयति, 'सभ्यं असचं इति' चिंतयं ता, "असाहु साहुत्ति उदाहरता" । सूत्र०१० १३ अ० । उदाहरण - उदाहरण न० उदाह्रियते प्राबल्येन गृह्यतेऽनेन दार्द्धान्तिकोऽर्थ इत्युदाहरणम् । दश० १ अ० । उत्पत्तिधर्मकवात्सायासान्ते यथा घट इति वैषम्योंदाहरणं यद नित्यं न भवति तदुत्पत्तिमदपि न भवति यथाकाशमिति । सूत्र० १ ० १२ श्र० । विशे० । विनि
उदाहरणं
1
तत्थोदाहरणं विहं, चव्विहं होइ एकमेकं तु देऊ चव्विदो खलु, तेरा उ साहिज्जए प्रत्य ॥ तब शब्दो वाक्योपन्यासाच निर्धारणाय या पूर्ववत्तश्च मूलदतो विविधं द्विप्रकार चरितकल्पित मेदासरदतस्तु चतु भवति तोके मुदाहरणमाहारतद्देशतद्दोषपन्यास मेदान्तच्च वक्ष्यामः । नायं हरणं ति दितोत्रम निदरिसणं चैव । एग तं विद्धिं चैव नायव्वं ॥ ५२ ॥ हातऽस्मिन्सति राष्ट्रोऽर्थ इति कालम अधिकरणे निष्ठाप्रत्ययः । तत्रोदा हियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इत्युदाहरणमिति राष्ट्रमर्थमन्तं नयतीति दृष्टान्तः । अतीन्द्रियप्रमाएं संवेदननियां नयतीत्यर्थः । उपनीयतेऽनेन दान्तिको र्थः इत्युपमानम् । तथा च निदर्शनं निश्चयेन दर्श्यते अनेन दाटन्तिपवार्य इति निदर्शनम् ( एगइति ) दमेकार्य
कार्थिकजातम् इह च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतु विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि सामान्य विशेषयोः कथंचिदेकत्वादत एव सामान्यस्यापि प्राधान्यख्यापनार्थमैकवचनाभिधानमेकार्यमित्यत्र बहु वक्तव्यं तत्तु नोच्यते प्रन्दविस्तरनयाक्रम निकामाश्रमेतदिति गाथार्थः ।
Jain Education International
उदाहरण साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविधमित्यादि तद्द्वै विध्यादिप्रदशनाया।
चरियं च कप्पियं वा, दुविहं तत्तो चव्विदेकं । हरणे तसे, तदोसे चेनुपन्नासे ।। ५३ ।।
चरितं कल्पितं चेति द्विविधमुदाहरणम् । तत्र चरितमभिधीपतान्तेन कस्यचिद्राष्टांतिकार्यप्रतिपतिर्जयत तया दुःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं स्वबुरुकल्पनाशिल्पनिर्मितमुच्यते तेन कस्यचिदातिकार्यप्रतिपत्तिजन्यते यथा पिप्पलपत्रैरनित्यतायामित्युकं जप्त विय होहि य जड़ा श्रम्हे । अप्पादेश पतं, पंकुयपन्तं किसलयाणं ॥ नवि श्रत्थि नवि य होही, उल्लाको किसलपरुपत्ताणं । सवमा खलु एस कता भवियजणविवोहणट्टाए" इत्यादि आहेदमुदाहरणं दृष्टान्त उच्यते तस्य च साध्यानुगमादिलक्षणमित्युकं "साध्ये नानुगमो देतोः साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्ते, स साधर्म्येतद्विधा" अस्य पुनस्तलक्षणाभावात्कथमुदाहरणत्यमित्यत्रोच्यते तदपि कचित्साध्यानुगमादिना दान्तिकार्य प्रतिपत्तिजनकत्वात्फलत उदाहरण इहापि च सोऽस्त्येवेति कृत्वा किं नोदाहरणति साच्यानुगमादि अरुणमपि सामान्यविशेषणेभयरूपानन्तधर्मात्मके वस्तुनि सति कथंचिद्भेदवादिन एव युज्यते नान्यस्यैकान्तनेदाभेदयोस्तद्भावादिति । तथाहि सर्वथा प्रतिज्ञातार्थमेवादिनोऽनुगमः खलु घटादी कृतकत्वादे
66
रनित्यत्वादिप्रतिबन्धनमनुपयोषन्नवस्तुधर्मा सामान्यस्य च परिकल्पित्वादसत्वादित्यमपि इन साध्यार्थप्रतिबन्धकल्पनायामतिप्रसङ्गादित्यच बटुवो च्यते ग्रन्थविस्तरजयादिति । एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदजावो भावनीय इति । अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि कर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवत्यन्यया तस्मिन् तत्प्रतिपत्यसंभव इति कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः । चरितं च कल्पितं चेत्यनेन विधिपुनर्विचार
उदाहरणं देशस्तदोषवमुपन्यास इति । सोदाहरणदार्थ उक्त एव । तस्य देशस्तद्देशः । एवं तद्दोषः । उपन्यासनमुपन्यासः स च तद्वस्त्वादिकणो वयमाण इति गाथार्थः । साम्प्रतमुदाहरणमभिधातुकाम आइ ।
"
पाख प्रहरणं होत अराम्रो उपायवणा य । तह य पकुप्पन्न विणा - समेव मढमं चउविगप्पं ॥ २४ ॥ हरणं जयति भयच बादरणे विद्या र्यमाण मेदा नवन्ति । तद्यथा अपायः उपायः स्थापना छ । तथा प्रत्युत्पाविनाशमेवेति स्वरुप प्रपचे दोनतिकार एव वक्ष्यति । दश० नि०१ अ० धाव० । (अपायादिशब्देषु अपायाहरणादि) एकदेशसिकथा सकसि कयने, कम्माण- ज्यु - सियर्थमुच्यमाने ते
निदर्शनरूपे उपकृते करणे न्याय प्रतिवादिना प्रयुक्तप्रतिहादिपञ्चकान्तर्गत व्याधम्र्मतादर्श कथनमात्रे, लकणसम्बद्धतया प्रामाणिकवाक्योपन्यासे, कथा प्रसंग बनाये-युवाच कामपनिकमप्युदाहरणं नवति । न चैतदनुपपन्नमाचैरपि काल्पनिक प्रान्तस्याभ्यनुज्ञानाचाड भगवान् जयाहुस्वामी " चरियं च कप्पियं वा, आहरणं दुवि हमे पाचं भट्टस्य मादणारे धणमिष तु पणद्वारा " नं०
For Private & Personal Use Only
www.jainelibrary.org