________________
(८२०) उदायण अभिधानराजेन्म:।
उदायण नावः । अन्यदा सा दासी अहं सुवर्णवर्णा सरूपा जवामीति चि- दिनं सपकारैः चामप्रद्योतस्य नक्तमुदायनराजाय नेनापि चिन्तितं स्तयित्वा एकांगुटिकां नकितवती सवर्णवर्णा सरूपा जाता। तत- जानाम्यहं यथायं धूर्तसाधर्मिकोऽस्ति तथाप्यस्मिन् बद्ध मम स्तस्याःसुवर्णगुनिकेति नाम जातम्। अन्यदा सा चिन्तयति भोग- पर्यषणा न झुध्यति चएमप्रद्योतो मुक्तः क्वामितश्च तदकरानादमुखमनुनवामि एप नदायनराजा मम पिता अपर मत्तुल्याकंऽपि ननिमित्तं रत्नपट्टस्तस्य मूर्ति बकः । स्वविषयश्च तस्य दत्तः । राजानो न सन्तीति चएमपद्यातमव मनसि कृत्वा द्वितीयां गुटिका ततः प्रभृति पट्टबझा गजानो जाताः । मुकुटबहाश्च पूर्वमप्यासन नकितवती तदानीं तस्य चएमप्रद्योतस्य स्वामे देवतया कयितं वारा व्यतिकान्ते उदायनराजस्ततः प्रस्थितः व्यापारार्थ यो वीतजयपत्तन उदायनराझोदासी मुवर्णगुत्रिकानाम्नी सुवर्णव- वणिम्बर्गस्तत्रायातः स तत्रैव स्थितः दशनीराजभिर्वासितत्याणाऽतीव रूपवती विद्योग्यास्ति । चाम्प्रद्योतेन सुवर्णगुनिकायाः इंदापुरं नाम नगरं प्रसिहं जातम् । अन्यदा स नदायनराजः समीप दतः प्रेषितः । दृतेन एकान्ते तस्या पवं कथितं चामप्र- पौषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति । पूर्वराधोतस्त्वामीहते । तया नणितमत्र चामप्रद्योतः प्रथममायातु तं त्रिसमये च तस्यैतादशोऽनिप्रायः समपन्नः धन्यानि तानि ग्रापश्यामि पश्चाद्यधारुच्या तन सह यास्यामि तेन गत्वा तस्या माकरनगराणि यत्र श्रमणो नगवान् श्रीमहावीरो विरहति । वचनं चाम्प्रद्योतस्योक्तं सोऽपि अनिवगिरि हस्तिनमधिरुह्य रात्री धन्यास्ते राजश्वरप्रभृतयो ये श्रमणजगवतः श्रीमहावीरस्यातत्रायातः । पृटस्तया रुचितश्च। सा भणति यदीमा प्रतिमा सार्क न्तिके कवविप्राप्तं धर्म शृण्वन्ति । पञ्चावनिक सप्तशिवावतिनयास तदाहमायामि नान्यथेति । ततस्तेन तत्स्थानस्थापनयो- कं द्वादशाविधं धावकधर्मश्च प्रतिपद्यन्ते तया भूएमीनूत्वा आगागम्यान्या प्रतिमा तदानीं नास्तीति तस्यां रात्री तत्र उर्षित्वा स्वनगरे दनगारितां वजन्ति । ततो यदि श्रमणनगवान् श्रीमहावीरः पश्चातः। तत्र तादृशी जिनप्रतिमां कारयित्वा पुनरत्रायातस्तां
पूर्वानुपा चरन् यदीहागच्छेत्ततोऽहमपि नगवतोऽन्तिके प्रधप्रतिमा तत्र स्थापयित्वा मत्रप्रतिमांदासी च गृहीत्वा नुज्जायनी ।
जामि । उदायनस्यायमध्यवसायो गवता हातः प्रातश्चम्पातः गतः । तत्रानलगिरिणा मूत्रपुरीष कृते तद्गन्धनं वीतनयपत्तनस
प्रतिनिष्कम्य वीतभयपत्तनस्य मृगवनोद्याने जगवान्समवसृतः। का इस्तिनो निर्मदाजाताः। नदायनराजन तत्कारणं गवषितम् । अनलगिरिहस्तिनः पदं दृष्टम् । नदायनेन चिन्तितं स किमयम
तत्र पर्षन्मिबिता नदायनोऽपि तत्रायातो जगवदन्तिके अहं प्रत्रप्रायातःगृहमानुपैरुक्तं सुवर्णगुलिकान दृश्यते राझा उक्तं चेटीच
जिप्यामि परं राज्य कस्मेश्चिद्ददामीत्युक्वा जगवन्तं वन्दित्वा एकप्रद्योतेन गृहीता प्रतिमा वियोकयन्तु तैरुक्तं प्रतिमा दृश्यते
स्वगृहाभिमुखं चलितः । जगवतापि प्रतिबन्ध मा कार्षीरित्युक्तपर पुष्पाणि म्ञानानि दृश्यन्तेरझागत्वा स्वयं प्रतिमा विलोकिता
म्। ततो हस्तिरत्नमारा उदायनराजः स्वगृहे समायातः । तत पुप्पम्मानदर्शनेन राज्ञा झातं नयं सा प्रतिमा किं त्वन्येति विष
उदानस्यैतादृशोऽध्यवसायः समुत्पन्नः यद्यहं स्वपुत्रमनीचिकुसान राझा दतश्चामप्रद्यातान्तिक प्रेषितः। मम दास्या नास्ति ।
मारं राज्य स्थापयित्वा प्रव्रजामि तदायं राज्ये जनपद मानुप्यकेकार्य प्रतिमा स्वरितं प्रेषयति इतन चाम्प्रद्योतस्योक्तं चएउप्र
पु कामनोगेषु मूर्धितोऽनाद्यनन्तं संसारकान्तारं मियति ततः द्योतः प्रतिमां नार्पयति तदा सैन्येन समं ज्येष्ठमास एवोदयनश्च
श्रेयः खलु मम निजकं कसिकुमारं राज्य स्थापयितप । एवं बितः । यावन्मरुदेश तत्सैन्यमायातं नावजनाप्राध्या तत्सैन्यः संप्रेक्ष्य शोनने तिथिकरणमुहते कादम्बिकपुरुषानाकार्य एक्सतषाकान्तं व्याकुलीबतूव । तदानी राझा प्रजायतीदेवश्चिन्तितः यादीत् । किप्रमेव कशिकुमारस्य राज्याभिषेक सामग्रंमुपस्थापतेन समागत्य त्रीणि गुष्कराणि कृतानि तेषु जत्रज्ञानात्सर्वसैन्यं । यत तैः कृतायां सर्वसामठ्यां केशिकुमागे राज्येऽनिविक्तः । सुस्थं जातं क्रमेण उदायनराजा नजयिनी गतः । कथितवांश्च ततस्तत्र कशिकुमारो राजा जातः । मदायनराजश्व केशिकुमारंजो चएमप्रद्योत तव मम च सावाद्यक भवतु साकेन मारितेन | राजानं पृष्ठा तत्कृतनिष्क्रमणानिकः श्रीमहावीगन्तिक प्रजिअश्वस्थेन रथस्थन वा त्वया मया च युहमङ्गीकुरु चएमप्रद्योते- तः बहुनि पष्ठाटमद शमद्वादशमासा:मासकपणादीनि तपः कनोक रथस्थेनैव त्वया मया च याहव्यम् । प्रनाते चएम्प्रद्योतः आणि पुर्वाण विहरति । अन्यदा तस्य उदानयराजपरन्तप्राकपटं कृतवान् स्वयं अनगिरिहस्तिनमारुह्य सामाङ्गणे समा- न्ताहारकरणेन महान व्याधिरुत्पन्नः वैद्यरुक्तं दध्यापधं कुरु । स यातः नदायनस्तु स्वप्रतिझानिर्वाही रथारूढः संग्रामाङ्गणे समा- च उदायनराजर्षि भगवदाझ्या एकाक्येव विहरति । अन्यदा यातः । तदानीमुदायनेन चामप्रद्योतस्य उक्तं त्वमसत्यप्रतिझो
विहरन वीतजयगतः । तत्र तस्य भागिनेयः केशिकुमारगजोजातः कपटं च कृतवानसि तथापि तव मत्तो मोको नास्तीति
मात्यनणितः स्वामिन्नष उदायनराजर्पिःपरीषदादिपरानूतः प्रमजणता दायनन रथा मएमव्यां लिप्तः । चामप्रद्योतन तत्प्रष्ठा
ज्यां मोक्तकामः एकाक्यव इहायातः । तव राज्य मार्गयिष्यति । उनलगिरिहस्ती वगेन किप्तः । स च हस्ती यं यं पादमुन्तिपति
स प्राह दास्यामि तैरुक्तं नप गजधमः । पुनः स प्राह तर्हि कि तं तमदायनः हारैविध्यते यावत् हस्तीदूमौ निपतितः । तत्स्क
करिष्यति । ते प्रादविपमिश्रमस्य दीयत गोन. ततस्तरकस्याः धाऽत्तरन् प्रद्यांतो वः तस्य लबाट मम दासीपतिरित्यकराणि
पशुपाख्या गृह विपमिश्रितं दधिकारितं तेषां शिक्या तया तस्य विखितानि । तत उदायनराजेन चामप्रद्योतदशे स्वाधिकारिणः
तहत्तमदायन नक्तं यावदेवतयाऽपहनम् । नंच तस्य देवतया स्थापिताः स्वयं तु चामप्रद्योतं काष्ठपञ्जरे जिप्या साऊंच नीत्वा
महतव विषं दत्तं दध्यान्तस्तन दध्योगधं परिहर तद्वाफ्याहस्वदेश प्रति चलितः । सा प्रतिमा तु ततो न उत्तिष्ठतीति तत्रैव
धि परिहृतं रागो वस्तुिमारब्धः। पुनस्तन दयावधं कर्तुमारब्धं सा मक्ता । अव्यवछिन्नप्रयाणैश्चशितस्य अन्तरा वर्षाका:समा
पुनरपि तदन्तर्विषं देवतयाऽपहतम् । एवं वारत्रय जागम । यातस्तेन रुको दानीराजनितीप्राकारं कृत्वा मध्ये सरक्षितः।
अन्यदा देवता प्रमत्ता जाता तैश्च विपं दत्तम् । नन दायनराजमुखेन तत्र तिष्ठति यत्स्वयं सुते तश्चएम प्रद्योतस्यापि नोजयति। बिहनि वाणि श्रामण्यपर्यायं पात्रयिया मालिक्या संबखनया पकदा पर्यपणादिनमायातं तदा दायनेन अपवासः कृतः सूप- कवलज्ञानमुत्पादा सिहस्तस्य शय्यानरः कुम्नकारस्तदानीककारैः चएकप्रद्योतः पृथग जोजनार्थ पृच्च्यते तैरुकमद्य पर्युप- चिहामान्तर कार्यार्थ गाऽभूत कुपिनया च दवनया बीननयस्याणादिन नदायनराजा न पोपितोऽस्तीति यद्भवतो रोचते तत्पच्यते। परि पांशुवृष्टिमुक्ता मकमपि परमातादिनम् । अद्यापि नथवाचएकप्रद्योतेनोक्तं ममाप्य द्यांपचासोऽस्ति न झातं मयाद्य पपणा | स्ति शय्यातरः कुम्नकारस्तु शनिपल्टयां मक्तः । उत्त०१न्य० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org