________________
उदायण अभिधानराजेन्द्रः ।
उदायण तस्म उदायणस्स रम्मो अयमेयारूवे अब्जस्थिए जाव समु.] सं जहा जमाझिस्म जाव सम्मिममं तहेव अम्मधाई णवर पज्जित्था । एवं खनु अत्नीइकुमारे मम एगे पुत्ते इट्टे
पउमावई सनक्खणं पममामगं गहाय सेमं तं चेव जाव कने जाव किमंग पुण पासणया एतं जइ णं अहं अत्नीइकु- मिविआओ पचोरुह पच्चो रुहइत्ता जणेव समणे नगवं मारं रजेवावेत्ता समणस्स भगवओ महावीरस्स अंतिअं महावीरे तणेव उवागच्छइ उवागच्छत्ता समर्ण जगवं मह मुंडे वित्ता जाव पव्वयामि तो एं अनिश्कुमारे रज्जे य वीरं तिकवुत्तो आयाहिणं पयाहिणं जाव बंद मंसइ वंदिरट्टे य जाच जणवए य माणुस्सएमु य कामनोगेसु मुच्छिए ता मंसित्ता नत्तरपुरच्छिम दिसीनागं अवक्कमइ अवकगिके गढिए अज्कोववर अणादीय प्रणवदग्गं दीहमकं मइत्ता सयमेव आजरणमल्लालंकारं तं चेव जाव पउमावई चाउरंतसंसारकतारं अणुपरियटिस्पत्ति तं णो खन्नु मे सेयं
पडिच्छइ जाव घमियवं सामी जाव णो पमादीयन्वं तिकट्ट अनोइकुमारं रजे हावेत्ता समणस्म जगवओ महावीरस्म ।
केसीराया पनमावई य समणं भगवं महावीरं बंदंति णमंसंजाव पव्वइत्तए सेयं खलु मेणियगं नाइणिज्जकेमीकुमारं । ति
का ति वंदित्ता एमंसित्ता जाव पमिगया तएणं से नदायणे रारज्जे गवत्ता समणस्म जगवओ महावीरस्स जाव पव्व
या सयमेव पंचमुट्ठियं सोयं संसं जहा उसनदत्तस्स जाव त्तए एवं संपेहेश संपेहेत्ता जेणेव वीइनए पयरे तेणेव | सव्वदुक्खप्पहीणे । भ०३ श०६ उ०।
श्यमेव वक्तव्यता कथान्तरसंबनिताश्त्यम् । जरतकंत्र सांबीवागच्च नवागवत्ता वीभयं एयरं मऊ मऊोएं
रदेश वीतभयनामनगरे जुदायनो नाम राजा तस्य प्रभावती रा. जणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा
झी तयाज्यष्टपुत्रोनीचिनामाऽनवत् तस्य भागिनेयः कंसीनामा गच्चई नवागच्छपत्ता अनिसेकं हत्यि गवेइ अनिसेका- भूत् । सउदायनसजा सिन्धुसौबीरप्रमुखपोषजनपदानांवीतत्रय
ओ हत्थीओ पचोरुन पचोरुनश्त्ता जेणेव सिंहासणे- प्रमुखत्रिंशतत्रिपटिनगराणांमहासेनप्रमुखाणां दशराजानां बहमुतेणेव जबागच्च नवागच्चत्ता सिंहासाणवरंमि पुरच्छाजि
कुटानां त्राणांचामराणां च ऐश्वर्य पालयनस्ति ।तश्चम्पायां नग मुहे विमीयइ णसीयइत्ता कोवियपुरिसे सदावे सद्दा
या कुमारनन्दी नाम सुवर्णकारोस्ति । स च स्त्रीअम्पटो यत्र २ स्व
रूपां दारिकां पश्यति जानाति वा तत्र तत्र पञ्चशत् सुवर्णानि वेइत्ता एवं वयासी खिप्पामेव जो देवाणप्पिया ! वीइलयं
दत्वा तां परिणयति । एवञ्च तेन पञ्चशतकन्याः परिणीताः । णयरं सम्नितरवाहिरियं जाव पञ्चप्पिणंति तएणं से उदा- एकस्तम्नं प्रासादं कारयित्वा ताभिस्समं क्रीमति । तस्य च यणे राया दोचपि कोवियपुरिसे सद्दावेइ सद्दावेइत्ता एवं
'मित्र नागियो.नाम श्रावकास्ति। अन्यदा पञ्चलिहीपवारतक्ष्यवयासी खिप्पामेव नो देवाणुप्पिया : केमिस्स कुमारस्म
हासाग्रहासाव्यन्तौँ स्तः तियाधर्ता विद्यन्मार्सी नामदेवोषित
सोऽन्यदा च्युतः ताभिश्चिन्तितं कमपि व्युग्राहयावः सोऽस्माक महत्थं एवं रायाजिसेयो जहा मिवनदस्म तहेव नाणि
भी जवति स्वयोग्यपुरुषगवेषणाय इतस्ततो व्रजन्तीज्यां तायची जाव परमाउं पानयाहिं घटजणसंपरिखमे सिंधुसो- ज्यां चम्पानगया कुमारनन्दी सुवर्णकारः पञ्चशतस्त्रीपरिवृतो वीरप्पामोक्रवाणं सोलसाहं जणवयाणं वीइनयप्पामो
दृष्टः। ताज्यां चिन्तितम् । पप स्त्रीत्रम्पटःसुखन व्यग्राहयिष्यते।
कुमारनन्दी भणति । के जवाया। कुतः समायात ते आहतुः । क्वाणं तिलि तेसट्ठीणे गरागरसयाणं महमेणप्पामा
आवां हासाप्रहासादेव्या तपमोहितः कुमारसुवर्णकारस्ते दक्खाणं दमएहं राईणं अप्लोसि च बहणं राईमर जाव कारे
व्यौ भोगार्थ प्रार्थितवान् । ताज्यां नणितं यद्यस्मद्भागकार्यः माणे पालेमाणे विहराहित्तिकट्ट जयजयसदं पउजति तदा पञ्चशत्रद्वीपं समागोः । एवं नणिते दव्या उत्पतित गत तएणं केसीकुमारे राया जाए महया जाव विहर स्वस्थानम् । राज्ञः सुवर्ण दत्वा पट वादयति स्म । कुमारनतए एं से नदायणे राया केसिं गयाणं आपुच्च तए एं
न्दीसुवर्णकारं यः पञ्चशैलीपं नयति तस्य स धनकोटि ददाते कसीराया कोमुंबियपुरिसं सदावेद एवं जहा जमालिस्स
ति । एकन स्थविरेण तत्पटहः पृष्टः कुमारनन्दिना तस्य कोटि
धनं दत्तं स्थविरोऽपि तहनं पुत्राणां दत्वा कुमारनन्दिना सह यातहेव सब्जितरवाहिरियं नहेब जाव मिक्खमाणानिमेयं उत्र
नपात्रमारूढः समुजमध्ये प्रविष्टः । यावर गतस्तावदंक घट हावेत्ति तएणं से केसीराया अणेगगणनायग जाव मंपरिख- दृश्वान् । स्थविर उवाच । तस्य वटस्याधः इदं वाहनं निमिडे उदायणरायं मीहासणवरंसि पुरच्चानिमुहे निमियावे
प्यति तत्र जलावर्तोऽस्तीति वाहनं भवति । न्वं नु एतहटशानिसियावेत्ता अट्ठमएणं सोपभियाणं एवं जहाजमालिस्स
खामाश्रयः। वटेऽत्र पञ्चशद्वीपात् नारण्डपक्तिणस्समायास्यन्त
सन्ध्यायां तरचरणेषु स्वंवपुः स्ववस्त्रेण दृढं बन्नीयाः। ते च प्रजात एवं वयामी जण सामि किं देमो किं पयन्छामो किएणावाते
श्त नहीनाः पञ्चशेनं यास्यन्ति । स्वमपि तैः ममं पञ्चशैलं अह तएणं से उदायणे राया केसि रायं एवं वयामी इच्छामि गच्छे। स्यावरण एवमुच्यमाने तद्वाहनं वटाधो गतं कुमाग्नन्दिना एं देवाणाप्पया कुत्तियावणाओ एवं जहा जमानिस्स ए- वटशाखावलम्वनं कृतं भग्नञ्च तद्वाहनम् । कुमारनन्दी तु वरं पनमाव अग्गकेसे पडिन्छ पियविप्पओगो दृस- भारण्डपक्षिचरणावलम्बन पञ्चशैले गतः । हासाग्रहासाभ्यां हा तए णं मे केमीगया दोचपि उत्तरावक्कमणं महिासणं
रएः उक्तञ्च । तब एतन शरीरेण नावाभ्यां भोगी विधीयते ।
स्वनगरे गत्वाइष्टत श्रारभ्य मस्तकं यावज्ज्वलनेन स्वशस्यावेइ स्यावेइत्ता उदायगं रायं मीयापीतएहिं कसहिं से- रीरं दह यथा पञ्चशैलाधीशो भूत्वाऽस्मद्भोगेहां पूर्णाकुरु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org