________________
उदाइ अभिधानराजेन्डः।
उदायण उदाइ-उदायिन्- पुं० स्वनामख्याते कुणिकराजसत्कह स्तिनि,
- बर मयाणं महमणप्पमोक्खाणं दसरा गईणं बछमउज्माणं उदायिहस्तिनः पूर्वापरजवौ यथा ।
विदिमाउत्तचामरबालवियणाणं अमेसिं च बहूणं राईमरतल रायगिहे जाव एवं वयामी जदाईणं नंते ! हस्थिराया काहिंतो अणंतरं उव हित्ता उदाई हस्थिरायत्ताए उच
जाव सत्यवाहपनिईणं आहेबच्चं पोरेवच जाव कारेमाणे पाने
माणे समणोवासए अनिगयजीवाजीवे जाव विहर । तए वमे । गोयमा ! असुरकुमारोहिंतो एंतरं उवहिता उदाई
एं से उदायाणे राया अमया कयाईजणेव पोसहसाला तेऐव हस्थिरायत्ताए उपवयो । उदाईणं नंते ! हस्थिराया का
नवागच्च नवागच्चइता जहा संखे जाव विहरइ तए णं तस्स लमासे कानं किच्चा कहिं गच्छहित्ति कहिं नववज्जिहिति? गोयमा! इमीमे रयणप्पनाए पुढवीए नकोसं सागरो
नदायणस्म राम्रो पुव्वरत्तावरत्तकाससमयंसि धम्मं जागरि
यं जागरमाणस्स अयमयारूवे अथिए जाव समुप्पन्जिवमट्टितीयंसिणिरयावामंमि परश्यत्ताए उववाज्निहित्ति सेणं
त्या धमाणं ते गामागरनगरखेडकव्वमममंबदोणमहपट्टणास नंते ! तोहिंनो अणंतरं उवहिता कहिं गच्छिहित्ति
मसंवाहसमिवेमा जत्थ णं समणे जगवं महावीरे विहरइ गोयमा ! महाविदेहे वासे सिकिहि जाव अंतं काहिंति । | न०१६ श. १ उ०।
धणाणं ते राईसरतबवर जाव सत्यवाहप्पनिईओ जेणं
समणं जगवं महावीरं वदति मंसति जाव पज्जुवासंति । (टीका सुगमत्वान्न गृहीता)कोएिमकायनीय गोशानेन षष्ठप्रवृत्तसं हारे गृहीतकोवरविशिष्टजीवे,"अहामं उदाईणामं कुंमियायणिए
जईणं समणे जगवं महावीरे पुव्याणपुचि चरमाणे गामाअज्जुम्मस्त गायमपुत्तस्स सरीरगं विप्पजहामि" इति वीरप्रति णु जाव विहरमाणे प्रहमागच्चज्जा । इह ममोमरेज्जा इमल्लमिपुत्रा गोशालः। भ०१५ श०१उन कणिकपुत्रे, तद्वक्तव्यता चै |
हेव वीतीजयस्मणयरस्स बहिया मियवणे उज्जाणे अहापघम् नदायि कोणिकपुत्रो यः कोणिके अपकान्ते पामारीपुत्रं नगर
मिरुवं नग्गहं नगिहित्ता संजमणं जाब विहरेज्जा तत्रो न्यवीविशात् । यश्च स्वजवनस्य विविके दशे पर्वदिनेबाहय संविग्नगीतार्थसहरूं तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षम
पण अहं समणं जगवं महावीरं वंदेज्जा णमंसज्जा जाव पनुस्मरन सामायिकपौषधादिकं सुश्रमणोपासकमायाग्यमनुप्यान- ज्जुवासेज्जा। तए एं समणे जगवं महावीरेनदायणस्म रमो मन्यतिउतू । एकदाच निशि देशांनधाांटतरिपुराजपुत्रेण द्वाद- अयमेयारूवं अत्थियं जाव समुप्पत विजाणित्ता । शवार्षिकव्यसाधना कृतपापधोपचासः सुखप्रसुप्तः कङ्काय कर्तिकाकारकतेनेन विनाशित इति । स्था०६ ग० । आ० क०
चंपाओ एयरीओ पुमजदाओ चेश्याओ पमिणिकम्वमइ (विस्तरतोऽयमवार्यः संणियशब्द) अयं च निर्वर्तिततीर्थकुन्नाम- पमिाणक्खमइत्ता पुव्वाण पुचि चरमाणे गामाणगामं जाव कर्मा उत्सर्पिया तृतीयः सुपार्श्वनामा तीर्थकरो नविष्यति । विहरमाणे जेणेव सिंधुसोवीरे जणवए जेणेव वीईजये - " ती उदायिजीयो सुपासो" ती० । आ००। दाईत-नदयमान-त्रि शोभमाने, । झा० १०॥
यरे जेणेव मियवणे जाणे तेणेव उवागच्छद नवागत्ता दाण-नुदान-पुं० अन्-घन । कर्व मानोऽस्य कृकाटिकादेशा- |
जाव विहर । तए णं बीईलए णयरे सिंघाग जाव परिदाशिरोवृत्ती वायौ, । द्वा०२६ द्वा० । वाच ।
सा पज्जुवासइ । तए णं से नदायणे राया इमीसे कहाए उदायण-नुदायन-पु सिन्धुसौवीरेषु वीतिजयनगराधिपती लछडे ममाणे दृढतट्ठकोवियपुरिमे सहावे महावडत्ता म्वनामख्याते राजद, । तद्वक्तव्यता चैवम् ।
एवं वयाम।। खिप्पामेव नो देवाणुप्पिया वीतिन्जय रायरं तेणं कालेणं तेणं ममएणं सिंधुसोवीरसु जाणवएम वीत- सब्जितरवाहिरियं जहा कणिो नववत्तिए जाच पज्जुवाजयणाम यरे हाथा । वो तस्स एणं वीतिनय- सइ परमावइपामोक्खाओ देवीओ तहेव पज्जुवामंतिधम्मइस एयरस्म पहिया उत्तरपुरच्चिमे दिसि जाए एत्थ णं कहा तए ए मे नदायण राया ममएस्स जगवओ महावीरमियवणे णाम न जाणे होत्था । सव्वोउयवाओ । एत्थ स्स प्रतियं धम्म मांचा जिमम्म हट्टउटाए उट्टे उंटणं वीतिजए णयर नदायणे णामं राया होत्या । महया | इत्ता ममणं जगवं महावीर तिकावुत्तो जाव णमंसित्ता एवं वाओ, तम्म णं नदायणस्म रमो पउमावई णामं देवी वयासी एवमेवं ते ! तहमेयं नंने : जाव से जहयं तुन्भे वहोन्या । सुकुमानवाओ तस्स एं नदायणस्स रमो पना- दह त्तिकद्दनं वरं देवाण प्पिया अभिकुमारं रज्जे गवेमि वती गणाम देव) होत्था । वाओ जाव विहरति । तस्म तए णं अहं देवाणप्पियाणं अंतिए मंडे नवित्ता जाव पञ्चएवं उदायाणम रम्मो पुत्ते पनावतीए देवीए अत्तए अनी- यामिअहामुहं देवाणप्पिया मा पनिबंधं । तएणं से नदायणे राइणाम कुमारे होत्या । मुकुमान जहा मिवजदे जाव पच्चु- या ममणणं जगवया महावीरणं एवं वृत्ते समाणे हस्तृ8 मवावमाएं विहर । तस्म एं उदायाणस्स रमो णियए मणं जगवं महावीरं बंदणमंमा वदित्ता एमंमित्ता तमेव अजायणिजे कमी णाम कुमारी होत्या मुकुमाल जाव सुरूचे निसकहास्थि दुम्हद दुरुहऽत्ताममा स्म जगवो महावीरस्स में नदायणे राया सिंधुमोवीरप्पयाक्वाणं मोलमएहं अंतियाओमियवणाश्री उजाणाओ पमिणिकवमा पमिाणजावयाएं बीजयप्पमोकवाणं तिएहं तेसट्ठीणं णगरागर- कखपइत्ताजेगव वीइजए एयर नवमहान्य गमणाए नएणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org