________________
(८१६) उदयसंठिय अभिधानराजेन्डः ।
उदाहमेहला तत्समधेण्या प्रतिबकौ सूर्यों लवणसमुके तस्यामेव दक्षिणपू. स्थाग० प्रका० । उत्ताप्रा०च० तास्स्थयात्त-दव्यपवस्थामुदयमागच्छतस्तदेव जम्बूद्वीपगतेन सर्येण सह तस्स- देशः मदररोगे, । बाचा उदराण्यटौ.। "प्रथक समस्तरपि चामश्रेण्या प्रतिबद्धी वावपरी लवणसमुझे अपरोत्तरस्यां दिशि | निलाचः (४) ल्फीहोदरं (५) बरुगुदं तथैव (६) प्रागुन्तुकं उदयमासादयतः।तत उदयविधिरपि योयोर्जम्बूद्वीपसूर्य
| (७) सप्तममष्टमं च जलोदरं चेति जयन्ति तानि" । प्रश्न योरिव भावनीयः । तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन
सं०५ द्वा। विपा० । तं० । उपा०। तथैव द्रष्टव्यः । तथा चाह । ताजयाणमित्यादि सुगमं नवरं नदरंजरि-उदरम्नरि-त्रि० सदर विनाति-नृ-खि-मुम् च । (जहाजंबुद्दीषेइत्यादि) यथा जंबुद्दीवे पुरच्छिमपश्चच्छिमेणं | पञ्चयज्ञाचकरणेनात्मोदरमात्रपोषके, । वाच। राई भवर इत्यादिकं सूत्रमुक्तं यावदुत्सर्पिण्यवसर्पिण्याला-नद (य) गंठि-नदरग्रन्यि-पुं० चदरे प्रन्यिारव गुल्मरोगे हेम। पकस्तथा लवणसमुद्रेऽप्यन्यूनातिरिक्तं समस्तं भणितव्यं
उद (य) रत्ताण-उदरत्राण-10 उदरं त्रायतेऽनेन त्रैल्युट नवरं जम्बूद्वीपेद्वीप इत्यस्य खाने लवणसमुदेइति वक्तव्यमिति
(कमरबन्ध) उदरबन्धवले । हेम। शेषः तदेवं खवणसमुद्रगतापि वक्तव्यतोक्ता । संप्रति धातकीखएडविषयां तामाह"धायसंडेणंसूरियार इत्यादि"श्रत्रा
उदराणगिक-उदरानुगृक-त्रि० उदरेऽनुगृह बदरानुगृहः। प्युश्मविधिः प्राग्वद्भावनीया नवरमत्र सूर्या द्वादश " धायह
सदरभरणब्यग्रेतुन्दपरिमृजे, “कुझाई जे धावति सा उगाई, श्रासंडे दीवे वारसचंदा य सूरा य" इतिवचनात् । ततः षट्
घातिधम्म सदराणुगिद्ध" । सूत्र.१७०८ अ०। सूर्या दक्षिणदिक्चारिभिर्जम्बूद्वीपगतलवणसमुद्रगतैः सूर्यैः
उदरिय-उदरिक-न० जझोदरिके, विपा० १६०७ अ०। सह समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः । संप्रत्य- | नि० चू। त्रापि क्षेत्रविभागेन दिवसरात्रिविभागमाह (ताजयाणमि- उदवाह-नुदवाह-पुं० उदकं वहति । वह अण उप० स० जनत्यादि) यदा धातकीखण्डे द्वीपे दक्षिणाढे दिवसो भवति तदा वाहके मेघे, उदकवाहकमात्रे, त्रिवाचा अपकृष्टऽल्पे उदकउत्तराउँऽपि दिवसो भवति यदा उतराद्धेऽपि दिवसस्तदा वाहने, “उदवाहा वा पवाहा वा " अपकृष्टानि अल्पान्युदकधातकीखएडे मन्दरयोः पर्वतयोः पूर्वार्द्धपश्चिमार्द्धगतयोः प्र-| वाहनानि तान्येव प्रकर्षवन्ति प्रवाहाः। न. ३ २०६३० । त्येकं पूर्वस्यामपरस्यां च दिशि रात्रिर्भवति [एवमित्यादि ]
नदहि-नदधि-पुं० उदकानि घीयन्तेऽत्र धा-आधारे कि-दाएषमुक्तेन प्रकारेण यथा जम्बूद्वीपे उक्तं तथैवाचापि बक्तव्यं
देशः समुझे, । “जहा से सयंजुउदहीणसेतु णागेसु धरणिंदतत्र तावद्यावदुत्सपिण्यालापकः । [ कालोएइत्यादि ]
माहुसेट्टे" । सूत्र०१ ध्रु०७०।जहा से सयंजुरमणे, उदही कालोदे समुद्रे यथा लवणेऽभिहितं तथैवाभिधातव्यं नवरं
अक्खोदए"-उत्त० १ ०। (उद्धीनां सर्वा वक्तव्यता दीव कालोदे सूर्या द्विचत्वारिंशत् तत्रैकविंशतिर्दक्षिणदिकचारि
सागरशब्द)। ( "चत्तारि उदही पम्मत्ता तंजड़ा उताणे भिर्जम्बूद्वीपलवणसमुद्रधातकीखण्डगतैः सह समश्रेण्या संबद्धा एकविंशतिरुत्तरदिकचारिभिः तत उदयविधिर्दिवस
णाममेग" इत्यादि पुरुषजातशब्दे उदधि सूत्रे वयते) (ध
योऽका समयेन स्पुण नवेति फरिसणा शब्द ) घनोदधौ, स्थान रात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः॥ सांप्रतमभ्य
३ ग०२१० " पुढवी वा उदही वा" प्रथिवी रत्नप्रनादिका न्तरपुष्करबराईवक्तव्यतामाह [ता अम्भितरपुक्खरद्धे इत्या
उदधिस्तदधीनोधनोदधिः। स्था०२ ठा०४१० । "वायुपहिया दि] दमांप सूत्रं सुगम [तहेवत्ति] तथैव जम्बूद्वीप इव धक्तम्यं भवरमत्र सूर्या द्वासप्ततिः तत्र षट्त्रिंशदक्षिणदिक्चा
उदही, उदहिपट्ठिया पुढवी"। स्था०४ ग.२००। आर्यरिभिर्जम्बूद्वीपादिगतैः सह समश्रेण्या प्रतिबद्धाः षट्त्रिंशदु
समुनामके प्राचार्ये, । आचा०१७०६ अ०१०। नामकदेश
नामग्रहणात् । उदधिकुमारे सप्तमभवनवासिनि, । भ०१ श० सरविकचारिभिस्तत उदयविधिर्दिवसरात्रिविभागश्च क्षेत्रविभागेन प्राग्वदवसेयस्तथाचाह [ ताजयाणमित्यादि ] सु
१३० । “दीवदिसा उदहीणं जुवनपाणं वावत्तरिमो य
सयसहस्सा" सा प्रश्न । जलचये, स्था० ३ ग०४०। गमम् । सू० प्र०८ पाहु ।
उदहिकुमार-नदधिकुमार-पुं० सप्तमे नवनवासिनि, प्रका० १ उदयसाय (ग) र-उदयसागर-पुं० अश्वगच्छीये विद्यासागरसरिशिष्ये, येन विक्रम सं०(१८०४ ) वर्षे पालिताणय नगरे
पद । स्था० । “ उदहिकुमारा गं सम्वे समाहारा सेवं नं नं स्नात्रपश्चाशिका नामग्रन्यो व्यरचि । ०६०।
तेत्ति।न. १६ श० १३०। (उदधिकुमारोद्देशवकन्यता वर्णादि
व्यवस्था जवणवासिशब्दे । (अन्तक्रियादिदएमकास्तु अंतकिरि उदयसिंहमणि-उदयसिंहमुनि-पुं० तपागच्चीये उदयवीरग
यादिशब्दषु) शिनः शिष्ये, अनेन-वि० सं० (१६४६) वर्षे रत्नशेखरसूरिकृतश्राद्धप्रतिक्रमणवृत्तिः प्रथमादर्श लिखिता । जै०३०।
उदहिकुमारावास-उदाधिकुमारावास-पुं० उदधिकुमाराणां जवनानदयसेण-उदयसेन- पु. वीरसेनसूरसेनयोरनयोः पितरि,
बासे," गवत्तरि उदाहिकुमारा वाससयसहस्सा परमत्ता" स०। आचा०१U०४ अ०१०। ( सम्मशब्दे कथा-)
उदहिपडिय-उदधिप्रतिष्ठित-त्रिघनोदभ्याश्रिते, "उदहिपउदयावलिया-उदयावालिका-स्त्री० षष्ठीतत्पु. उदयवतीनाम- | डिया पुढवी" भ० १०७०० ।। नुदयवतीनां च प्रकृतीनामुदयसमयारज्यावत्रिकामात्रायां स्थि
उदहिपुहत्त-उदधिपथक्त्व-न० नदधिप्रथक्यप्रमाणे प्रजनतो, " आवलियतिगं पमोतूर्ण " इह नदयवतीनामनुदयवतीमां
सागरोपमशतप्रमाणे, "उदहिपुत्तु कस्स श्यरं पत्तस्मसंखतमव प्रकृतीनामुदयसमयादारज्यावमिकामात्रास्थितिरुदयावालिका नागो" | क.प्र.। वदितव्या तथैव चिरन्तनप्रन्थेषु व्यवहारात् । पं० सं०। उदहिमंगल उदधिमङ्गल-नसमुद्रज्वलनमगले, पञ्चा०वि०॥ रद (य) र-उदर- न० उद्-ऋ-अन् जरे, । प्रश्न ३नदाहिमहला-उदधिमेखना-स्त्रीनदधिमेखलाश्च यस्याः। मद्वा० । अङ्गान्युपाङ्गानि चेति धिा शरीरावयवास्तत्रेदमङ्गम ध्यस्थाने, समुप्रवेष्टितायां पृथिव्याम, बाव०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org