________________
अदयसंठिश अभिधानराजेन्द्रः।
जदयसंठिश तदुक्तमित्यदोषः ॥ (जहासमयश्यादि ) यथा समय नक्तस्तथा एवं जहा बवणे समुद्दे तधेव कासोदे तअन्जितरं पुक्रवरप्रावलिकाद्याणापाणी स्तोकको अवो मुहत्तोऽहोरात्रः पक्को मा- कंणं सरिया उदीणपाईणमुग्गच्छंतधेव ता जता णं अग्नितस ऋतुश्चप्रावृमादिरूपो वक्तव्यः एवं च समयागतमापकमादि
रपुक्खरखणं दाहिणले दिवसे नवति तदा णं उत्तरके वि कृस्वादश आनापका एतेजवन्ति तेच समयगतासापकरीत्या स्वर्ष परिभावनीयास्तद्यया" जयाणं जंबदीवेदीव वासाणं पढमा आव.
दिवसे नवति जता " नत्तरके वि दिवसे भवति तताण लिया पविज तया णं उत्तरवि वासाणं पढमा आवनिया प
अजितरपुक्खरके मंदराणं पव्वताणं पुरच्छिमे पछि मिवञ्ज जयाणं उत्तरलेवासाणं पढमा प्रावत्रिया पमिवज्ज तया मेणं राई नवति सेस जहा एणं जंबुद्दीवे तधेव जाव णं जंबुद्दीवेदीव मंदरस्स पब्वयस्स पुरनिमपश्चच्छिमेणं अणंतर- उस्सप्पिणीअो सप्पिणी। परक्ख के कानसमयंसिवासाणं पढमा आवलिया परिवज्जता
ता जताणमित्यादि सुगमम् । (जहाश्रयणेइत्यादि) यथा जयावं जंबूदीवे दीवे मंदरस्स पब्वयस्स पुरछिमेणं वासाणं
श्रयने पालापको भणितस्तथा संवत्सरे युगे वदयमाणस्वरूपे पढमा आवबिया पडिवज्जर तयाणं पञ्चधिमेणं च पढमा प्रा
चन्द्रादिसंवत्सरपञ्चकात्मके वर्षसहस्र वर्षशतसहस्रे पूर्वाङ्गे वझिया पमिवज्जर जया णं पञ्चमिणं वासाणं पढमा श्रावनि
पूर्व एवं (जाव सोसपहेलियत्ति) अत्र एवं यावत्करणादमूया पविज तया जबदीये दीवे मंदरस्स पब्वयस्स उत्तर
न्यपान्तराले पदानि द्रष्टव्यानि “तुडियंगे तुडिए अडडंगे दाहियेणं अतरपच्छाकाकासमयसि वासार्थ पढमा आवधिया पम्यिनाभव" इदं च प्रागुक्तव्याख्यानुसारेण व्याख्येयं नवरम्
अडडे अयवंगे अववे हरयंगे हरये उप्पलंगे उप्पले पउमंगे (आवधिया पमिवाजत्ति) आवत्रिका परिपूर्णा भवति शेषं तथैव
पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए एवं प्राणापानादिका अप्याआपका भणनीयाः ( एपश्त्यादि) यया
नउयंगे नउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिए वर्षाणां वकारस्य एते अनन्तरोदिताः समयादिगता अत्र आजा
इति" अत्र चतुरशीतिवर्षलक्षाएयेकं पूर्वाङ्ग चतुरशीतिपूर्वाङ्ग
लक्षाणि एकं पूर्वमेव पूर्वः पूर्वो राशिश्चतुरशीतिर्लक्षैर्गुणिन पका नणिता एवं ( हेमंताणंति) शीतकात्रस्य (गिम्हाणति)
उत्तरो राशिर्भवति यावश्चतुरशीतिशीर्षप्रहेलिकाङ्गलक्षाणि ग्रीष्मकालस्योष्णाकालस्येत्यर्थः । प्रत्येक समयादिगता दश आ
एका शीर्षप्रहेलिका एतावान् राशिर्गणितविषयोऽत ऊर्च बापका नणितव्याः । अयनगतं त्वासापकं साकापति॥
गणनातीतः स च पल्योपमादि "पलिउवमे सागरोवमे" ताजताणं जबुद्दीवेशवाहिणले पढपे अयणे पमिवज्जति तदा अनयोः स्वरूपं संग्रहणीटीकायामुक्तम् । आलापकास्तु स्वयं णं उत्तरवि पढमे अपणे पमिवज्जः जता णं उत्तररूपढ. वक्तव्याः । अवसपिण्युत्सर्पिणीविषयमालापकं साक्षादाह मे अयणे पमिवज्जति तता एवं जंबुद्दीवे मंदरस्म पव्ययस्स |
(ताजयाणमित्यादि ) ता. यदा जम्बूद्वीपे द्वीपे मन्दरस्य पुरच्छिमपञ्चच्चिमेणं अतरपुरक्खडकालसमयसि पढमे
पर्वतस्य दक्षिणाः अवसर्पिणी प्रतिपद्यते परिपूर्णा भवति
तदा उत्तराद्धेऽपि अवसरपणी प्रतिपद्यते यदा उत्तरार्दै श्रवअयणे पमिवजति ता जताएं जंबुद्दीवे २ मंदरस्स पव्वयस्स
सर्पिणी प्रतिपद्यते तदा जम्बूद्वीपे२ मन्दरस्य पर्वतस्य पूर्वपुरच्छिमेणं पढमे अयणे पमिवज्जति जया णं पञ्चच्छिमेणं प- स्यामपरस्यां च दिशि नैवास्त्यबसपिणी नाप्पस्त्युत्सर्पिणी ढमे अयणे पमिवज्जति तता ण जंबुद्दीवे मंदरस्स पव्वयस्स कुत इत्याह अविस्थितो गमिति खलु तत्र पूर्वस्यामपरस्यां उत्तरदाहिणेणं अतरपच्छाकमकानसमयसि पढमे अयणे
च दिशि कालः प्रसतो मया शेवैश्च तीर्थकरैः श्रमायुष्मन् !
ततस्तावसपिरयुत्तपिण्यभावः (एवमुस्सप्पिणीवित्ति ) परिवन्ने नवति जहा अयणे तधा संवच्चरे जुगे वाससते
एवमुक्तेन प्रकारेणोत्सर्पिण्यपि उत्सपिण्यालापकोऽपि वएवं वाससहस्से वाससयसहस्से पुवंगे पुव्वे एवं जाव सी- तम्यः। स चैवं "ताजयाणं जंबुद्दीवे दीवे दाहिम पढमा सपहेलिया पलितोवमे सागरोवमे ता जदा णं जंबुद्दीवे २ उस्सप्पिणी पडिवज्जह तया णं उत्तरवि पढमा उस्सप्पिणी दाहिणछे उस्मप्पिणी पमिवज्जति तता एंण उतरवि नस्स पडिवज्जा जयाणं उत्तरवि पढमा उस्सपिणी पडियज्जद
तया णं जंबुद्दीवे २ मंदरस्स पब्धयस्स पुरच्छिमपश्चच्छिमेणं प्पिणी पमिवज्जति जता णं उत्तरछे नस्सप्पिणी पमिवज्ज
नेव अस्थि उस्सपिणी अवस्सपिणी अवट्टिएणं तत्थ काले ति तताणं जंबुद्दीवेश्मंदरस्स पन्धयस्स पुरच्चिमपञ्चच्चिमणं पनत्ते समणाउसो " तदेवं जम्बूद्वीपवक्तव्यतोका संप्रति णेवत्थि ओस पिणी व अत्यि नस्सप्पिणी अवटि- लवणसमुद्रवक्तव्यतामाह । ( लवणेणं समुद्दे इत्यादि ) तेणं तत्य काझे पागते समणाउमो एवं नस्सप्पिणी वि ता (तहेवत्ति) यथा जम्बूद्वीपे उद्गमविषये पालापक उक्तस्तथा लवणं ममुद्दे दाहिण दिवसे नवति तता णं उत्तरके दिवसे
लवणसमुऽपि वक्तव्यः । सचैवं "लवणेणं सूरिया उईणपाई नवति जता उत्तर दिवमे भवति तता णं अवणसमुद्दे पुर
गमुग्गच्छ पाईणदाहिणमागच्छंति पाईणदाहिणमुग्गच्छदाहि.
णपाईणमागच्छेति दाहिणपाईणमुग्गच्छ पाईपउईएमागछिमपचाञ्चिमणं राई नवति जहा जंबुद्दीवे २ तहेव जाव च्छंलि पाईणउईणमुग्गच्छ उईणपाईणमागच्छति" इदं च उस्मप्पिणी तहा धायमणं दीचे सूरिया उदीण तधेवता | सूत्रं जम्बूद्वीपगतोद्गमसूत्रवत्स्वयं परिभावनीयं नवग्मत्र जताएंधायइसमें दीवे दाहिणदिवमे जवति तताएं नत्तर- |
सूर्याश्चवारो वेदितव्याः " चत्तारि य सागरे लवणे इति के वि दिवसे नवति जता णं नत्सरले दिवसे नवति तताएं
वचनान्" ते च जम्बूहीपगतसूर्याभ्यां सह समधेण्या प्रति
बद्धास्तद्यथा द्वी सूर्याकस्य जम्बूद्वीपगतस्य सूर्यस्य घेण्या धायइसंग दीवे मंदराणं पव्वताण पुरच्छिमपञ्चसिमेण राई ज
प्रतिबद्धी द्वितीयस्य जम्बुद्धीपगतस्य सूर्यस्य श्रेण्या अपरी वति एवं जंबुद्दीचे ३ तहा तधेच जाव उस्सप्पिणी कालो' तत्र यदेकः सूर्यो जम्बूद्वीपे दक्षिणापूर्वस्यामुद्गच्छति तदा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org