________________
(८११) अभिधानराजेन्द्रः ।
उदयण
जं ते काणं वेणं समर्थ कोसंबीशाने भरी होत्या । रिहा चंदातर उजा सेवन जक्रखे तत्य णं कोसंबीय लयरीए स्यालिए णामं राया होत्या महयादित तस्स सपाटीवरस रम्रो मियावती देवी अचर उदयणे एामं कुमारे होत्या । अही एजुवराया तस्स हो उदयशस्त कुमारस्य पमाव णामं देवी होत्या बिया ५ प्र० ।
०
( उदयनस्य सोमदत्त पुरोहित सुतबृहस्पतिदत्तं पद्मावत्यां स्वमाययामास वा तद्विघातनं तच्च वह फरदत्त शब्दे ) विद्यागुणे पण्डयोतभूः पुत्र्या वासवदत्तायाः शिक्षके, प्र०क० । श्राव० । श्रा०यू० (सेगियशब्दे तत्कथानकम् | यौगन्धरायण सेशियसन्दे तद्विवृति) सिन्धुसीबीराधिपतौ च । तद्वृत्तलेशोऽयम् । सिन्धु सैौबीरदेशाधिपतिर्दशमुकुपद भूपसेव्यउदयनराजो विद्युग्मालिसमर्पितप्रति मार्चनागत नीरोगीभूत पारश्राद्धातिरिकाभन्त एतो जाता ऊतरूपायाः सुवर्णगुलिकाया देवाधिदेवता प तीरं मालवदेश भूपसेव्यं चण्डप्रद्योतराजं देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसंग्रामे बंद्धा पश्चादागच्छन् दशपुरे वर्षासु तस्थौ । वार्षिकपर्वणि च स्वयमुपवासं चक्रे । भूपादिष्टसूपका. रेण भोजनार्थ पृष्ठेन चण्डप्रद्योतेन विषांभया श्राद्धस्य ममायोपवासइति प्रोक्रे धूर्तसाधर्मिकेऽप्यस्मिन्नमिते मम प्रतिक्रमणं न शुव्यतीति तत्सर्वस्वप्रदाननस्तद्भाले ममदासी पतिरित्यज्ञानाय स्वमुकुटपट्टदानतः श्रीउदयनराजेन श्रीचण्डप्रद्योतः क्षमितोऽत्र श्रीउदयनराजस्यैवाराधकत्वम् । कल्प० उदयगामिनि त्रि० । स्था० ५ ठा० ।
नसत्व- पुं० उदयनमुदयगामि प्रवर्त्तमानं सत्वं यस्य स तथा । तथाविधे पुरुषजातभेदे, स्था०५ठा० । उदयत्यमण-उदयास्तमनन० उदयवेलायामस्त वेलायांचा उद्
यत्थमणे सुमुहुत्त सुहदंसणं " कल्प० । हृदयधम्म- सदयधर्मन् पुं०धर्मकल्पन कारके आगमगच्छीयेश्राचायें जै००।
Jain Education International
उदयसंविज्ञ
बुधश्रदिताः पञ्चेन्द्रियजातयेकिटिक संस्थान घातोच्छवासोद्योतविहायोगतयो गुरुलघुतै जसकार्म निर्माणोपपाकिस
नीयं नीचैर्गोत्रं षोमशकषायमिथ्यात्वं ज्ञानावरणपञ्चकमन्तरापञ्चकं दर्शनावरणचतुष्टयमित्येताः षष्टिः प्रकृतयः उदयबन्धोत्कृ थः । एतासामुदयप्राप्तानां स्वबन्धनत उत्कृष्श स्थितिरवाप्यते तत पता उदयबन्धोत्कृष्टानिधेयाः । पं० सं० ॥
उदयवई - उदद्यावती स्त्री० कर्मप्रकृतिभेदे, तत्स्वरूपं च "चरसमग्रम्म दक्षियं, जासि अत्रत्थसंक्रमे ताउ । अनुदयवश्य ओ, उदय होति पगईओ " इति अनुदयत्रतिकृप्रतियः इतराः प्रकृतय उदयवत्यो भवन्ति । पं० सं ॥ यासांचा वे दयवतीः प्रकृतीरनिधातुकाम त्राह ।
नातराय ग्राउसराच हवेपणीयमपु मिच्छा । चरिमुदय उच्चयगउदेयवई चरिमलोजो य ।। ज्ञानावरणपञ्चकमन्तराय पञ्चकमायुश्चतुष्टयं दर्शनचतुष्टयं सतास तरी नपुंसकयेदी वरमयान्यमनवकरूपास्तामनुष्यगतिः पानामा नाम पर्यातकनाम शृजनामसुस्वरनामादेयनाम तीर्थकरनाम तथा उच्चैत्र वेदम्य चरमप्रभः संयमहीना येतातुर्खिश
उदयत्यस्तपादिनाचरणान्तराद
नावरणयनुष्टरूपाणां कृतकामये चरमा नाम कमान सातासांतवेदनयोगरूप च सयाद्वारा नामयोग के
मनस्य सूक्ष्म परायान्यसमये पेश्कसस्यत्वस्य स्वरूपणपर्यवसानसमये नपुंसकयोः कृप कामनिवृत्तिवादः संयेागेतेषु समभायु व स्वस्वचसमये स्ववेदन मस्ति । तत एता उदयवत्योऽनिधायन्ते । यद्यपि सातसातवेदनोवानुययमभि प्रधानमेव गुणमवसय सत्पुरूषा व्यपदेशं प्रयच्छन्तीति उदयव त्यः पूर्वपुरुपैरुपदिशः । पं० सं० ३ द्वा० । उदयन- पुं० विक्रमयत्यात्मविधि(१४२० वर्षे जात श्रीपादान/मग्रन्थतो लब्धिसागरस्य गुरौ । जै०ई० । उपरणगणि-उपरत्नगणिन् १० नामके सुनहरे शिष्य, अनेन विक्रमराज्यात अष्टाविंशत्यधिकचतुर्दशशते (१४२)रकृतीस्थ
"
उदयपत्त - उदयप्राप्त - त्रि० उदिते, प्रश्न० सं०५ द्वा० । उदयप्पनसूरि- उदयप्रनसूरि- पुं० नागेन्द्रगच्छीये स्वनाम - पाते क्रिभेदे “प्रमाणसिद्धान्तविरुद्धमंत्र, पत्किचि मतिमान्यदोषात् । मात्सर्वमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ४ उपमेय सुधारित लो क्यविस्तारणो यत्रेयं प्रतिभासरानुमितिर्निदम्भमुज्जृम्भते । किचामी विबुधाः सुचेति वचनो यहां मुद्दा शंसन्ति प्रथयन्ति तामतितमां संवादमेदस्विनीम् । ५ नागेन्द्रगोविन्द
बलद्वारकौस्तुभावानास्तुकका उत्कीर्मास
यप्रभसूरयः ॥ श्रयमाचार्यः विक्रमसंवत् १२२० वर्षात् १२७७ पर्यन्तं विद्यमान आसीत्। विजयखेनसुरेरयं शिष्यः पौरबलमहाराजाऽमात्यवस्तुपालस्य मान्य श्रासीत् श्ररम्भासfreegaraन्थो व्यरीरचत् । द्वितीयोऽप्येतन्नामा रविप्रभसूरेः शिष्यः । नेमिचन्द्रसूरिकृतप्रमोद्धारस्योपरिविषमपदव्याख्यानाम्नीं टीकां कृतवानिति । जै० इ० । उदयबंधु किडा - उदयबन्धोत्कृष्टा- स्त्री० कर्मप्रकृतिभेदे, यासां प्रकृतिविपाको सन्धिस्थिति कर्मचाउ मधोत्कृसंज्ञाः । पं० [सं० ।" उदउकोसापपणाऊ” अनायुष श्रा
दिपाको प्रमाने सति कम उत्कृ नबन्धस्ता उदयक्रमोत्कृष्टशः । पं० सं०३ द्वा , उदयसंवि-उदयसंस्थिति-० सूर्यादेरुदयावेधा, चं० प्र पाहु०सू०प्र० (सूर्यस्य उदयवी विप्रतिपचिप्रदर्शनचक सिद्धान्तो यथा
ताकते उती आहितेति बजा तस्य ख माओ तिमि पडिवत्तिओ पात्ताओ तत्थेगे एवमाहंसु ता जदा जंबूदी २ दाहिण अहारसमुड़ते दिवसे जयति ता
तः । जै० २० ।
उदयवीरगति उपवीरगणिनागये संघनोऽन्तेवासिनि । जै० ३० ।
-
For Private & Personal Use Only
www.jainelibrary.org