________________
(८१२) उदयसंगिइ अन्निधानराजेन्द्रः।
नदयाठि णं उत्तरले वि अट्ठारसमुदत्ते दिवसे नवति । जता णं न द्वादशमुहर्त्तदिवसप्रतिपादकसूत्र साक्कादाह (ता जयाणमितरले अट्ठारसमुहत्ते दिवसे नवति तता णं दाहिणले वि अ
त्यादि) ता इति तत्र यदा जम्बूद्वीपे दक्विणा द्वाददामुहर्तों
दिवसो जवति तदा उत्तराऽपि द्वादशमुहूर्तों दिवसः यदा द्वारसमुहत्ते दिवसे भवति । जदा एं जबुद्दीवे २दाहिणले
उत्तराः द्वादशमुहूर्तो दिवसस्तदा दक्किणाऽपि द्वादशमुहसत्तरसमुहत्ते दिवसे नवति तया एं नत्तर वि सत्तरस मुहत्ते प्रमाण दिवसः । तदा अष्टादशमुहर्तादिदिवसकाले जम्बूदिवसे नवति । जया णं उत्तरले सत्तरस मुहृत्ते दिवसे द्वीपशमन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि सदा सर्व जवति तदा णं दाहिए? वि सत्तरस मुहत्ते दिवसे नवति ।
कावं पञ्चदशमुहूर्तो दिवसो भवति सदैव पञ्चदशमुदती
रात्रिः। कुत इत्याह । अवस्थितानि सकल कालमेकप्रमाणनि एवं परिहावेतवं सोलसमुहुत्ते दिवसे पप्परसमुहत्ते दिवसे
णमिति वाक्यालंकारे तत्र मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां चोद्दस मुहुत्ते दिवसे जवति तेरसमुहुत्ते दिवसे जाव ता जता दिशि रात्रि दिवानि प्राप्तानि हेश्रमण! हेआयुष्मन् पतश्च प्रथणं जंबदीवर दाहिण के बारसमुहत्ते दिवसे तया णं उत्तरहेवि मानां परतार्थिकानां मूत्रनृतं स्वशिष्यं प्रत्यामन्त्रणं वाक्यम् । बारसुहत्ते दिवसे नवति । जता णं उत्तरवे वारसमुदुत्ते
अत्रैवोपसंहारमाह । (एगे एवमाइंसु) के पुनरेवमाहुः यदा
जम्बूद्वीपे दक्षिणस्मिन्न अप्पादशमुहतानन्तरोऽशादशज्यो दिवसेजवति तताणं दाहिणले विवारसमदत्ते दिवसे जवति ।
मुहत्तै ज्योऽनन्तरो मनाक हीनो हीनतरी वा यावरसप्तदशज्यो तता णं जंबुद्दीवेश मंदरस्स पब्वयस्स पुरस्थिमं पञ्चच्छिमेणं मुहूर्तेन्यः किंचित्समधिक एव प्रमाणो दिवसोनवति तदा उत्तसत्तपत्मरसमुहुत्ते दिवसे जबति सदा पठारस मुहुत्ता राई राऽप्यष्टादशमुहूर्त्तानन्तरो दिवसो भवति यदा चोत्तरा भवति अवट्ठिताणं तत्य राईदिया पमत्ता समणानसो एगे ए.
अष्टादशमुहूर्तानन्तरो दिवसो जवति तदा दक्विणाऽपि अष्टावमासु । एगे पुण एवमाहंसु जताएं जंबूदीवे दाहिणले
दशमुहर्त्तानन्तरो दिवसः । यदा जम्बूद्वीप दक्विणा सप्तदशम
दुनिन्तरो दिवसोनवति तदा उत्तरापिसप्तदशमुहूर्तानन्तरो अाहारस महत्ताणतरे दिवसे जवति तया णं उत्तरले वि
दिवसः यदा उत्तराः सप्तदशानन्तरो दिवसस्तदा दक्विाऽपि आहारममुहुत्ताणंतरे दिवसे जवइ । जया एं उत्तरले अट्ठा- सप्तदशमुनिन्तरो दिवसः (एवमित्यादि ) पवमुक्तेन प्ररसमुदत्ताणंतरे दिवस जवति तता एणं दाहिण के वि अट्ठारसमु
कारण एकैकमुहूर्त्तहान्या परिहातव्यं परिहानिप्रकार मेवाह
(सोलसेत्यादि ) प्रथमतः षोमशमुहूर्तानन्तरो दिवसो वक्तव्यः। दुत्तागतरे दिवसे नवति । जया णं नत्तरके अट्ठारसमु
ततःपञ्चदशमुहूर्तानन्तरस्तदनन्तरं चतुर्दश मुहूर्तानन्तरस्ततरूहत्ताणंतरे दिवसे जवति तता णं दाहिए के वि अट्ठारसमुहु- योदशमुहूर्तान-तरः पतेषां हि मतेन न कदाचनापि परिपूर्णम्ताणंतरेदिवसे जबति । एवं परिहावंतव्वं सत्तरस मुहत्ताणंतरे दूर्तप्रमाण दिवसो जवति ततः सर्वत्रानन्तरशब्दप्रयोगः । वाद दिवसे नवति सोझसमत्ताण्तरे परपरसमहत्ताणंतरे दिवसे
शमुहूर्तानन्तरं सूत्रं तु साकाद्दर्शयति ॥ जबति एवं परिहावेतव्वं चोद्दसमुदुत्ताणतरे जाव ॥ ।
ता जयाणं जंबुद्दीवेश्दाहिए वे बारसमुत्ताएंतरे दिवसे जब ( ता कधत इत्यादि ) ता इति पूर्ववत् कथं केन प्रकारेण सूर्य- ति तदा णं नतर वि बारसमुहत्ताणतरेदिवसे नवति जता स्य उदयसंस्थितिस्ते त्वया भगवन्नाख्याता इति वदेत् एवमुक्ते | णं उत्तरके बारसमुहत्ताण्तरे दिवसे जवति तया एं दाहिणसति भगवानेतषिया यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति।
केवि बारसमुहुत्ताएं तरे दिवसे नवति तदा एं जंबुद्दीवे २ (तत्थेत्यादि) तत्र तस्यामुदयसंस्थिती विषये तिस्रः प्रतिपत्तयः परतीर्थिकाज्युपगमरूपा प्राप्तास्तद्यथा तत्र तेषां त्रयाणां परती
मंदरस्स पव्वतस्स पुरस्थिमपच्चच्छिमेणं णो सदा पसारसमुदुत्ते थिकानां मध्ये एक प्रथमाः परतीथिका एवमाहः (ता जयाण- दिवसे जवति णो सदा पसरसमुहुत्ता राई नवति अणवमित्यादि) तत्र यदा एमिति वाक्याझंकारे अस्मिन् जम्बूद्वीप हिताणं तत्य राइंदिया पसत्ता समणानसोएगे एक्माहंसु एगे द्वीप दकि प्रधादशमुहत्तॊ दिवसो नवति तदा उत्तरापि
पुण एवमाहंसु २ ता जदा एं जबुद्दीवे दाहिण हे अट्ठाअष्टादशमुहृत्तादिवसः । तदेवं दविहार्डनियमेनोत्तराई नियम उक्तः । संप्रति उत्तरार्डनियमेन दविणार्डनियमनमाड (ताज
रसमुहुत्ते दिवसे जवत्ति तदाणं उत्तरले दुवानसमुहत्ता राई याणमिदि) तच्च यदा उत्तरार्क अादशमुहत्तौ दिवसो नवति जवति । जया णं उत्तरहे अफारममुहत्ते दिवसे जवति तदा तदा दक्षिणापि अादशमुहतों दिवसः (ताजयाणमित्यादि) णं दाहिण बारसमुदुत्ता राई जवति ता जया ए जंबुद्दीवे यदा जम्बूद्वीप द्वीप दक्विणा सप्तदशमहत्तों दिवसो नवति
२ दाहिण से अट्ठारसमुहत्ताणतरे दिवसे जवति तदा पे तदा सप्तराऽपि सप्तदशमुहुती दिवसा नवति यदा चोत्तरामें सप्तदशमुहत्तॊ दिवसो नवति तदा दकिणाऽपि सप्तदश
उत्तर बारसमुद्त्ता राई जवइ । जता णं नसरले अट्ठामहत्तों दिवसः (एवं इत्यादि) पयमुक्तेन प्रकारेण एककमुहर्त
रसमुहत्ताणं तरे दिवसे जवति तदा णं दाहिण बारसमुहान्या परिदातव्यम् परिहानिमेव ऋमा दर्शयति । प्रथमत उक्त दुत्ता राई जवति । एवं णितव्वं सगलेहि य अणंतरेहि प्रकारेण पोमशमुत्तों दिवसो वक्तव्यः तदनन्तरं पञ्चदशमुहर्त- य एकेके दो दो पालावका सम्वेहि सुवालसमहत्ता राई स्ततश्चतुर्दशमुहर्तस्ततखयोदशमुहर्तः सूत्रपाऽपि प्रागुक्तसूत्रा
जबति जाव ता जता णं जंबुद्दीवे २ दाहिए वारसमुहुनुसारेण स्वयं परिभावनीयः । सचैवं " जया णं जंबुहीवे दीवे दाहिणले सोलसमुहत्ते दिवसे भव तया णं उत्तर सोह समु.
ताणंतरे दिवसे जयति उत्तरहे दुवान्नसमुहुत्ताराई नवात हुत्ते दिवसे भव जयाणं उत्तरले वि सोडसमहत्ते दिवसे
जया एं उत्तरले वाल समुहत्ताएंतरे दिवसे नवति जवर तया णं दाहिणले वि सेलिसमुहत्ते दिवसे भव" इत्यादि । तदा णं दाहिण वालसमुहुत्ता राई जयति । तता एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org