________________
(८१०) उदय अभिधानराजेन्डः ।
उदयण सत्तावन्नवीणदुचरिमि, निद्ददुगंतोअचरमिपणपन्ना। हि योगेन पुलग्रहणपरिणामालम्बनानि ततस्तेषु गृहीतेष्वे
तेषां कर्मा खस्वविपाकेनोदयो भवति । तेनायोगिकेवलिनि नाणंतरायदसण, चनने ओ सजोगिवायाना ॥ २० ॥
तद्योगाभावात्तदुदयाभावः इत्यस्त्रिंशत्प्रकृतयः पूर्वोक्तद्विचसप्तपञ्चाशत् ( खीणत्ति) कीणमोहस्य (चरिमित्तिा द्विच
त्वारिंशतोऽपनीयन्ते ततः शेषा द्वादश प्रकृतयोऽयोगिकेबालरमसमये चरमसमयादा हितीये समये निनाद्विकस्य निषा
न्युदयमाश्रित्य भवन्तीत्येतदेवाह ( वारस अजोगीत्यादि) प्रचनाख्यस्य कीणद्विचरमसमयेऽन्त श्त्येतत्प्रकृतिव्यं पूर्वोक्तस
द्वादश प्रकृतयो ऽयोगिकेवलिनि चरमसमयान्ताश्चरमसमये तपञ्चाशतोऽपनीयते ततः (चरीमत्ति) चरमसमये कोणमोह
योगिकेवलिगुणस्थानस्यान्तो व्यवच्छेदो यासां ताश्चरमसस्थति शेषः (पणपन्नत्ति) पञ्चपञ्चाशदये भवति । श्दमुक्त
मयान्तास्ता एवाह सुभगमादयम् (जसत्ति) यश-कीर्तिभवति । निजाप्रचलयोः वीणमोहस्य छिचरमसमये उदयच्छेदः
नाम अन्यतरवेदनीयं सयोगिकेवलिचरमसमयव्यवच्छिन्नोअपर पुनराहुः उपशान्तमोहे निघामचनयोरुदयच्छेदः । पञ्चाना
द्वरितं वेदनीयमित्यर्थः। मपि निशाणां घोलनापरिणामे भवत्युदयः। कपका त्वतिथि
तसतिगपणिं दिमणुया-नगइजिणुच्नति चरमसमयंता ।। शुरुत्वान्न निद्रोदयसंभवः । उपशमकानां पुनरनतिविशुरुत्वास्यादपीति (नाएंतरायदसणचउत्ति) ज्ञानावरणपश्चकं मति
(तसतिगति) त्रसत्रिकं त्रसबादरपर्याप्ताख्यं ( पणिदित्ति ) श्रुतावधिमनःपर्यायकेवलज्ञानावरणरूपमन्तरायपञ्चक दानवान
पञ्चेन्द्रियजातिः (मणुआ उगवत्ति) मनुजशब्दस्य प्रत्येकं योगाभौगोपनोगवीर्यान्तरायाख्यं दर्शनचतुष्कं चकरचकरवधिकेवर
न्मनुजायुः मनुजगतिः ( जिणत्ति ) जिननाम (उच्चंति ) दर्शनावरणकणमित्येतासां कीणमोहचरमसमये बेदो भवति।
उच्चैगोत्रमिति शब्दो द्वाददाप्रकृतिपरिसमाप्तिद्योतक इति । (१३) तदनन्तरं कोणमोहत्वादित्येतत्प्रकृतिचतुर्दशकं पूर्वो
कर्म०२ का पं०सं०। एकस्मिन् गुणस्थानेषु, (उदयसत्तास्थातपञ्चपञ्चाशतोऽपनीयते शेषैकचत्वारिंशतीर्थकरनामोदयाच्च नयोजनागुणट्ठाणशब्दे । बन्धोदयसत्तास्थानचिन्ता तत्संबंधश्व तत्केपे द्वाचत्वारिंशत्सयोगिकेवलिनि भवतीत्येतदेवाह । (स- | कम्मशब्दे । ये परिषहा यत्कर्मोदयनिमित्ताः इत्यादि परिसह जोगिवायाझत्ति) स्पष्टम् ।।
शब्द । मारणान्तिक उदयसोढव्य इति वेयणा शब्द) तित्युदयानरमा थिर-खगइदुगपरिनतिगतसंगणा ॥
(६) उदयहेतुं प्रदर्शयति अगुरुलघुवाचउनिमिण-तेअ कम्पाइसंघयण ॥ २१ ।। |
दव्वं खेत्तं कालो, जवो य भावो य हेयवो पंच । ननु पञ्चपञ्चाशतो ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनच- हेउसमासेणुदओ, जायश् सव्वाणपमईणं ॥ तुम्काकणप्रकृतिचतुर्दशकापनयत एकचत्वारिंशदेव नवति ततः ईक सर्वासां प्रकृतीनां सामान्यतः पञ्च नदयहेतवस्तद्यथा.प्रन्यं कथमुक्तं सयोगिनि चित्वारिंशदित्याशङ्कचाह (तित्युदयत्ति) कंत्र कालो भयो जावश्च । तत्र व्यं कर्मपुमनरूपं यदि तीर्थोदयात्तीर्थकरनामोदयादित्यर्थः । यतः सयोग्यादौ तीर्थक
चाबाह्यं किमपि तथाविधमुदयप्रादुर्भावनिमित्तं भूयमाणं रनामोदयो जवति यमुक्तम् “ उदए जस्स सुरासुर-नरवनि
दुर्भाषितभावापुफलषव्यक्रोधोदयस्य केत्रमाकाशं समयाबहहिं पुश्त्रो हो । तं तित्थयरं नामं, तमुविवागो हु केवलि
दिरूपो नयो मनुष्यादिभवः ।जावो जीवस्य परितमधिशोषः। णो"॥ ततः पूर्वोक्तैकचत्वारिंशति तीर्थकरनाम विष्यते । जाता
पते च नैकैकश उदयहेसवः किन्तु समुदितास्तयावा हेतुसमासेन द्विचत्वारिंशत्सा च सयोगिनि जवतीति। (नरवा थिरखगदुग
उक्तस्वरूपाणां व्यादीनां हेतुना समासेन समुदायेन जायते सत्ति) द्विकशब्दस्य प्रत्यकं योगात् औदारिकद्विकमौदारिकारी
र्षासांप्रकृतीनामुदयः केवलं कापि इत्यादिसामग्री कस्याश्चित्प्रर औदारिकाङ्गोपाङ्गलकाम् । अस्थिरद्विकमस्थिराशुभाख्य
कृतेरुदयहेतुरितिनहेतुत्वव्यभिचारः। उक्ता उदयहेतवः। पं०संग म् । खगतिद्धिकं शुनविहायांगत्यशुभविहायोगतिरूपं ( परित्त- । जदयगा।मण।-जदयगाामना- स्त्र
उदयगामिणी- उदयगामिनी- स्त्री० उदयं सूर्योदयं गच्छति तिगत्ति) प्रत्येकत्रिकं प्रत्येकस्थिर भाख्यम् । (बसंगणत्ति)
मुहूर्तादिना व्यानोति गम्-णिनि-डीप-सूर्योदयावधिमुहूर्तादिषट्संस्थानानि समचतुरनन्यग्रोधपरिमएमससादिवामनकुब्ज
| काझव्यापिन्यां तिथी,कर्माऽनुष्ठाने नदयकाले, कियन्मानस्य ग्राह्य हुण्डस्वरूपाणि संस्थानशब्दस्य च पुंस्त्वं प्राकृताक्षणत्वात् यदा
ता। तन्निर्णयो वैष्णवानां कासमाधवे ग्रन्थे । वाच । है । पाणिनिः स्वप्राकुतकणे हिङ्गं व्यभिचार्यपि (अगुरुजघुव-| उदय जिण-नुदयजिन-पुं० भविष्यति सप्तमे तीर्थकरे, स च नवचत्ति) चतुःशब्दस्य प्रत्येकं संबन्धातू अगुरुत्रघुचतुष्कमगुरु- पूर्वभवे शङ्खनामा श्रावकः । सप्तममुदयजिनं वन्दे जीवं च लघूपघातपराघातोच्छ्वासाख्यं वर्णचतुष्कं वर्णगन्धरसस्पर्शरूपं शङ्खनाम्नः श्रावकस्य । प्रव०४६ द्वा०। (निमिणत्ति) निर्माणम् । (तैयत्ति) तेजसशरीरम् । (कम्मत्ति)
उदयट्ठाण-नदयस्थान-न० उदयप्रकारे, । पं०सं० । (बन्धोकार्मणशरीरम् । (आइसंहननं ति) प्रथमसंहनन वज्रऋषज
दयसत्ता प्राश्रित्य उदयस्थानेषु भङ्गाः कम्मशब्दे) नाराचसंहननमित्यर्थः ॥
नदयति (ण ) नदयार्थिन्-त्रि० लाभार्थिनि, " पमं जहा दूसरससरमाया, साएगयरं च तीसबुच्चेओ।
वणिए उदयट्ठि, श्रायस्स हेउं पगरेति संग"सूत्र०२७०६म०। बारस अजोगिसुजगा-इज्ज जसनयरवेयणि ॥२१॥ जदयण-नदयन-न० उद्-द-भावे-ल्युद-उदये, समाप्तौ च । दुःस्वर सुखरं सातं च सुखमसातं च दुःखं सातासाते अगस्त्यमुनी, कुसुमाञ्जलिप्रभृतिग्रन्थकारके स्वनामख्याते श्रा तयोरेकतरमन्यतरत्सातं वा असातं वेत्यर्थः । ततः पतासां चार्य च । वाचा उदनोऽप्याह ।नापि प्रतिपक्षसाधनमनिवर्त्य त्रिंशतः प्रकृतीनां सयोगिकेवलिन्युदयव्यवच्छेदः । तत्रैकतर- प्रथमस्य साधनत्वावस्थितिशङ्कितप्रतिपक्षत्वादिति । र० । मुवेदनीयं यदयोगिकेवलिनि वेदयितव्यं तत्सयोगिकेवलिचरम- मुक्षुकर्मव्यापारतन्त्रं तत्वज्ञानवृत्ति नवेति विप्रतिपत्तिविधिखमये व्युच्छिन्नोदयं भवति (१४) पुनरुत्तरत्रोदयाभावात् दुःस्व कोटिरुदयनाचार्याणाम् । न०। वीणावत्सराजे, उत्त०३ श्रा रसुस्वरनाम्नोस्तु भाषापुद्गलावपाकित्वाद्वाग्योगिनामेवोदयः
(तत्कथा चैवम् ।) शेषाणां पुनः शरीरपुलविपाकित्वात् काययोगिनामेव तेन जइ णं भंते पंचमस्स अज्मयणस्स उक्खेवओ एवं खनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org