________________
उदय
(८०९) अभिधानराजेन्द्रः |
कामिश्रमतिरपनी पते शेषा नवनवतिस्तत्र सम्यक्स्यानुपूर्वीक प्रति हप्ते जातं चतुःशतं चतः सम्यक्त्वमत्र गुण उदयत एव तथा विरतसम्यग्दृशां यथास्वं चतस्रोऽप्यानुपूर्य इति ( वितियकसायत्ति ) द्वितीयकषाया अप्र त्याख्यानावरणाश्चत्वारः क्रोधमानमायाबोभाः ।
म पुतिरिपुच्विविव्वक, दुहगणाइज्जदुगसत्तरस बेओ सत्तासी इदे सितिरिगई, आउनिउज्जोय तिकसाया । १६ । ( मणुतिरिपुवित्ति ) आनुपूर्वीशब्दस्य प्रत्येकं योजनामनुजानुपूर्वी तिर्यगानुपूर्वी चितव्यत्ति ) क्रियाष्टकं वैक्रियशरीरये क्रियापादेवानुपूर्वदिवायुर्नरकगतिर्नरकानुपूर्वीनरकायुर्लक्षणं दुर्भगमनादेयद्विकम् । श्रनादेयायशोकीर्तिरूपमित्येतासां सदप्रकृतीनामचिरतसम्य दयं प्रतीत्य छेदो भवति ततः इमाः सप्तदश प्रकृतयः पूर्वोक्तःचतुःशतपनीयन्ते शेषा ( सगसीरदेसिति ) (५) सप्ताशी. निर्देशावर उदये भवति । इदमत्र तात्पर्यम्। द्वितीयकपायोवधेहि देशविरतेलोंभ आगमे निषिद्धः । बदागमः "बीचकसाया
दये, अपचक्खाणावरण । नामधिज्जाणं । सम्म सगलंभं, रियाधरयं न ति" नापि पूर्वप्रपप्रदेशाविरत्वादेवस्य तदुदयसंभवस्तेनोत्तरेषु तदुपाभावः मनुजानुपूर्वीतिगा तुपुष्यस्तु परभवादिसमयेषु भियान्तायमवः । स च यथायोगं मनुजतिरश्चां वर्षाष्टकादुपरिष्टात्संभविषु देशवित्यादिषु गुणस्थानेषु न संभवति । देवत्रिकं नारकत्रिक
देवनारकवेद्यमेव न च तेषु देशविरत्यादेः संभयः कियशरीरवै क्रियाङ्गोपाङ्गनाम्नोस्तु देवनारकेषूदयः । तिर्यग्मनुष्येषु तु प्राचुर्येणाविरतसम्यग्दृष्टयन्तेषु । यस्तूत्तरगुणस्थामेष्यधिकेषांचिदागमे विष्णुकुमारस्थूलभद्रादीनां वैकियकरवक्ष्यते स प्रविरलतरत्वादिना केनापि कारणेन
विक्षित इत्यस्माभिरपि नेह विवक्षित इति दुर्भगमनादेयद्विकमित्येतास्तु तिस्रः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययानोदयन्तइत्येता अविरतियया इति (ति
आउ ) तिर्यकदस्य प्रत्येक योगात् विगारीतिर्यगायुः ( निउज्जयति ) नीचे गौत्रमुद्योतं वा ( तिकसायति तृतीयः कषायः भिकषायः मयूरव्यंसकादित्वात्पूरप्रत्ययलोपी समासः । प्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः (६)
अच्छे मसी, पम चिआहार जुगलपलेना । श्री गिहारडुग, बेओबसयरिमत्ते || १७ || पूर्वोाष्ट्रप्रकृतीनां देशभिरतेः उदयमाश्रित्य देवो भवति ततः प्रमत्त एकाशीतिर्भवति श्राहारकयुगल प्रक्षेपात् । इदमंत्र हृदयम्। तिर्यगातितिगामीति देशरतान्तान्येव गुणस्यानानि पढन्ते रात्रेषु सद याभाषी तु तिर्यग्गतिस्याभान्यात् यिन परावर्त्तते ततश्च देश विरतस्यापि तिरवो नीचेोदयत्येव मनुजेषु पुनः सर्वस्य देशविरतादेर्गुणिनो गुणप्रत्ययादुश्चैर्गोत्रः मेोतीत्युरत्र नीचेर्गोत्रोदयाभावः। उद्योतना मस्वभावतस्तिर्यग्येयं तेषु च देशविरतान्तान्येव गुरुस्थानानि नोत्तराश्रीरेषु तदयाभावः । यद्यपि यतियैक्रियेप्युद्योतनामो देति "उत्तर देहि च देवजई इति वचनात्" तथापि स्वल्पत्वादिना केनापि कारणेन पूर्वाचार्य विवक्षितं तृतीयकपायोदये हि चारित्रजात एव न भवति । उक्कं च पूज्यैः “ तहयकसामातृदय, पचपचाणावरनामधिजाएं देखिकविर
Jain Education International
99
उदय चरितं न सति न च पूर्वप्रतिपचरित्रस्य तदुदयसंभव इत्युत्तरेषु तद्दृदयाभावः । इत्येता अष्टौ प्रकृतयः पूर्वोक्ताशीतेरपनीयन्ते शेषा एकोनाशीतिः। तत आहारकयुगलं क्षिप्यते यतः प्रमत्तयतिराहारकयुगलस्योदयो भव तीत्येकाशीतिः । ( धीरातिगत्ति ) स्यानकिनिद्रा २ प्रचला २ त्यानरूिपमाहारकद्विकमाहारकशरीराहारकापालक्षणमिति (७) प्रकृतिपञ्चकस्य प्रमत्ते देदो भवति । ततः पूर्वोक्तैकाशीतेरिदं प्रकृतिपञ्चकमपनीयते । शेषाः प सतिरप्रमत्ते उदये भवति । अत्रायमाशयः । स्त्यानर्द्धित्रिकोदयः प्रमादरूपत्वादप्रमत्तेन संभवति श्राहारकचि चिकु र्वाणो यतिरौत्सुक्यादवश्यं प्रमादवशगो भवत्यत इदमप्यप्रमते उदयमाधित्य न जाघहीति । यत्पुनरिमन्यत्र यते प्रमत्तयतिराहारकं विहत्य पश्वाद्विशुद्धिवशात्तत्रस्थ एवात्रमतां यातीति तत्केनापि स्वल्पत्यादिना कारणेन पूर्वाचार्य त्रिशितमित्यस्माभिरपि न विवक्षितमिति ॥ १७ ॥
समचं तिमसंघपण-तियगच्छेयो बिसतरि अपुष्ये । हासाइकतो, विसडि अनियट्टि बेयतिगं ॥१८॥ सम्यक्त्वमन्तिम संहननत्रिकमर्द्धनाराच संहनन कीलिकासंहननसेवार्त्तसंहननरूपमित्येतत्प्रकृतिचतुष्टयस्याप्रमत्ते छेदो भवति । तत इदं प्रकृतिचतुष्कं पृथ्वपट्सप्ततेरपनीयते शेषा द्वासप्ततिः ( अपुव्वित्ति ) अपूर्वकरणे उदये भवतीति । श्रयमत्राशयः सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यते इत्यपूर्वकरणादौ तदुदयाभावः । श्रन्तिमसंहननत्रयोदयेतु श्रेणिरारोढुमेव न शक्यते तथाविधशुद्धेरभावादित्युत्तरेषु तयानाचा (९) (हासारकतुति) हास्यमादी यस्य षट्कस्य तत् हास्यादिषट्कं हास्य रत्यरतिशोकभयजुगुप्साख्यं तस्यान्तोऽपूर्वकरणे भवति संक्रिटतरपरिणामत्वादेतस्य उत्त रेषां च विशुद्धतरपरिणामत्वात्तेषां तदुदयाभाव इति उत्तरेव्याप्ययमुदयव्यवच्छेदहेतुरनुसरणीयः । तत इदं प्रकृतिषट्कं पूर्वोक्तद्विसप्ततेरपनीयते शेषाः । (१०) (इसट्टिश्रनियाट्टत्ति) पपष्टिरानिवृत्तिबादरे भवति । उदयमाधित्येति शेषः । ( वैयतिगं ) वेदात्रिकं स्त्रीवेदपुंवेदनपुंसकवेदाख्यम् । तिगो, सहिसहमम्मि तुरियनोनं तो । वसंतगुणे गुणस, रिसनारायनुगतो || १ | संज्वलनत्रिकं संज्चलनफोधमानमायारूपमित्येतासां प प्रकृतीनामनिवृतिवाद दो भवति तत्र खियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयच्छेदः ततः क्रमेण पुंवेदस्य नपुंसकवेदस्य संज्वलमत्रयस्य च पुंसस्तु बेसिमारोहतः प्रथमं वेदस्योदच्छेदस्ततः क्रमेण श्रीवेदस्य पदस्य सत्यलनत्रयस्य । पराढस्य तु श्रेणिमारोहतः प्रथमं पराढवेदस्योदयच्छेदः ततः स्त्रीषेदस्य वेदस्य संज्यसनत्रयस्य चैततिषट्कं पूर्वोक्तषट्षष्टेरपनीयते शेषाः (सट्ठिसुहमम्मित्ति ) षष्टिः सूक्ष्मा संपराये उदये भवति ( ११ ) अत्र च तुर्यलोभा-' चतुर्थीलोभान्तः संयतोभयवच्छेत्यर्थः । तत इयमेका प्रकृतिः परिपनीयते शेषा उपशान्तगुले उपशान्तमोहगुणस्थाने एकोनषष्टिरुदये भवति । (रिसहनारायदुग अंतुति) ऋषभारावद्विकं ऋषभनाराचसंहनननाराचसंहममायं तस्यामुपशान्तगुणे भवति प्रथमसंहननीय क्षपकश्रेयारोहणात् इति श्रीरामोहादी तदुदयाभावः । उपशमणिस्तु प्रथमसंहननत्रयेणारुह्यते तत इदं प्रकृतिद्वयं पूर्वोकोपनीयते शेषा (१२)
For Private & Personal Use Only
www.jainelibrary.org