________________
(८०५) उदय अभिधानराजेन्दः ।
उदय तत्स्थानमप्राप्तस्य पुनरनादिः । प्रवाध्वी पूर्ववत । तया अमूषा- संख्येयगुणदनिका गुणश्रेणिः विशुरुत्वात् ततोऽपि सर्वविरतस्य मेव सप्तचत्वारिंशत् प्रकृतीनामुत्कृष्टः प्रदेशोदयः। स चैकसामा- गुणश्रेणिरसंख्येयगुणदक्षिका तस्यातिविशुरुत्वात् । एवमुत्सरोयिकइति कृत्वासादिरश्रयश्चततोऽन्यः सर्वोऽप्यनुत्कृष्टः साना
तरविशुरूप्रकर्षवशात् यथोक्तमसंख्येयगुणदसिका भावनीया ॥ दिःसदैव नावाता-वाध्रवी पूर्ववत् । तथा मिथ्यात्वे मिथ्यात्वस्य
संप्रति का गुणश्रेणिः कस्यां गतौप्राप्यते इत्येतन्निरूपणार्थमाह। जघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधःतद्यथा सादिरनादिर्धवोऽध्रु तिनविमपढममनिओ, मिच्चत्तगए वि होज अननवे ।। वश्व तयाहि-कपितकोशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्त- पगयं तु गुणियकम्मे, गुण सेढी सीसगाणुदये ॥३७॥ रकरणस्य प्रौपशमिकस्य सम्यक्त्वात्प्रच्युतस्य मिथ्यात्वं गतस्या- आणस्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशाविरतिसर्वविरातिन्तरकरणपर्यन्तभाविगोपुच्चाकारसंस्थितावसिकामात्रशिकान्त निमित्ता कटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन चरममरण समये वर्तमानस्य जघन्यतः प्रदेशोदयः स चैकसामायिक इति फटिन्येव मृतस्य अन्यभवे नारकादिरूपपराभवे किश्चित्कालमुदकृत्या सादिर,वश्व ततोन्यः सर्वोप्यजघन्यः सोवि द्वितीयसम- यमाश्रित्य प्राप्यन्ते शेषास्तु गुणश्रेणयः परभवनारकादिरूपे न ये नयन सादिः वेदकसम्यक्त्वाता प्रतिपतितः सादिः तत्स्थान- प्राप्यन्ते नारकादिभवो हि अप्रशस्ते मरणे न प्राप्यतेन व शेषासु मप्राप्तस्य पुनरनादिःध्रवाधवौ पूर्ववत् । तथा कश्चिद्गुणितकर्मीशो गुणश्रेणिषु सतीग्यप्रशस्तमरणसंनवः किन्तु कोणास्वेव । तथा यदा देशविरतिगुणगया वर्तमानःसर्वविर्ति प्रतिपद्यते ततस्त- चोक्तम् । "ऊत्तिगुणाम्रो पहिए, मिच्छत्तगयाम्म आश्मा तिन्नि । निमित्त गुणश्रेणिं करोतीति कृत्वा च तावतो यावत् द्वयो- बन्नति न संसा सामो, होणासु असुनमरणं" तथा प्रकृतमत्र गंगभेण्योर्मस्तके तदानी च कश्चिन्मिथ्यात्वं गच्छति । ततस्त- उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकाशेन गुणश्रेणिशिरसामुस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयासचैकसामायिक इति कृत्वासा
दये वर्तमानेन । दिराभवश्चततोऽन्यःसर्वोऽप्यनुत्कृष्टः सोऽपिततोद्वितीयसमये नव
आवरणविग्यमोहाणं, जिणोदश्याण वा वि नियगंते । सादिः वेदकसम्यक्त्वाद्वा प्रतिपतति सादिः तत्स्थानमप्राप्तस्य पुनरनादिः धवाध्रुवी पूर्ववत् । एतासांच सप्तचत्वारिंशत्प्रकृतीनां
लदुखवणाए ओहीण-णो हि सकिस्स उक्कस्म ।३। मिथ्यात्वस्य च उक्तशेषौ विकल्पी जघन्योत्कृष्टरूपी द्विधा द्विप्र--
आवरणं पञ्चप्रकारं ज्ञानावरणं चतुःप्रकारं दर्शनावरण कारौ तद्यया सादी अधूवातौ चमवितावव शेषाणामध्रवोदयानां
(विग्घत्ति) पश्चप्रकारमन्तरायमेतासां चतुर्दशप्रकृतीनां लघुप्रकृतीनां दशोत्तरशतसख्यानां सर्वेऽपि विकल्पा जघन्याजघन्यो
कपणायां शीघ्रकपणायामर्थमन्युद्यतस्य । विविधा हि कपणा स्कृषानुत्कृष्टरूपा विधा ज्ञातव्याः तद्यथा सादयोऽधवाश्च सा च लघुकपणा चिरकपनाचतत्र योऽष्टवार्षिक पव सप्तमासान्यसायनवता च अभ्रवोदयत्वादवसेया कृता साधनादिप्ररूपणा ।
धिकं संयम प्रतिपन्नस्तत्प्रतिपत्त्यनन्तरं चान्तर्मुहूर्तेन वपकणिसम्प्रति स्वामित्वमप्यजिधानीयं तच द्विधा उत्कृष्टप्रदेशोदय
मारजते तस्य या कपणा सा सघुकपणा । यत्तु प्रजूतेन कान
संयम प्रतिपद्यते संयमप्रतिपत्तिरप्यूर्व प्रभूतेन कासेन पकस्वामित्वं जघन्यप्रदेशोदयस्वामित्वं च । तत्रोत्कृएप्रदेशोदयस्वा
गुणधेणिमारजते तस्य या कपणा सा चिरकपणा तया च प्रनूमित्वप्रतिपादनार्थ संनवतीति गुणश्रेणिः सर्वा अपि प्ररूपयति ॥
ताः पुमलाः परिसटान्त स्तोका एव च शेषीजवन्ति ततोन तया सम्पत्तप्पासावि य, विरए संजोयणाविणास य ।
उत्कृष्टः प्रदेशोदयो सन्यते । उक्तं लघुकपणया अन्युस्थितस्येति दसणमोहक्खवगे, कसायो सामगुवसंते ।। ३५ ॥ तस्या गणितकौशस्य क्वीणमोहगणस्थानकं चरमसमये गणखबगेय खीणमोहे, जिणे य सुविहे असंखुगुणसेढी ।
श्रेनिशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो भवति नवरम् । (प्रो.
हीणणाहिलफिस्सति) अयभ्यो ऽवधिज्ञानमुत्पादयतो बहवः तदो तबिवरीओ, कालो संखेजगुणसेढी ॥३५६ ॥
पुशलाः परिकीयन्त ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयव्यमान इह एकादशगुणश्रेणयः तद्यथा सम्यक्त्वोत्पादे प्रथमा,हितीया
इत्यनवधिसब्धियुक्तस्येत्युक्तम् । तथा मोहानां मोहनीयानां प्रकृश्रावके देशविरततृतीया विरते सर्वविरते,प्रमत्ते चतुर्थी,संयोजना
तीनां सम्यक्त्यसंज्वलनचतुष्टयवेदनयाख्यातमष्टानां गुणितकमीनामनन्तानुबन्धना विसंयोजने पञ्चमी, दर्शनमोहनीयतृतीयकप
शस्य कपकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः। तथा षष्ठी, चारित्रमोहनीयोपशमके सप्तमी, उपशान्तमोहनीये अg
जिने केवनिनि उदयो यासां ता जिनोदयकास्तासां मध्ये औदा. मी, मोहनीयकपके नवमी, कोणमोहे दशमी, सयोगिकेवलि
रिकसप्तकतैजससप्तकसंस्थानषट्कप्रयमसंहननवर्णादिविंशतिनि अयोगिकेवत्रिनित्वेकादशीति (असंखगुणसढी उदयोत्ति) सर्वस्तोकसम्यक्त्वोत्पादगणघेण्यां दक्षिकं ततोऽपि देशविरतिगु
पराघातोपघातादिगुरुअघुविहायोगतिद्विकपर्याप्तप्रत्येकस्थिरास्थि पश्रेषयामसंख्येयगुणं ततोऽपिसर्वविरतिगुणश्रेण्यामसंख्ययगुण
रशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृतीनां गुणितकौशस्या
योगिकवनिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः सुस्वरमेव तावद्वाच्यं यावदयोगिकेवनि गुणश्रेण्यां दबिकमसंण्येयगुणं
पुःस्वरनिरोधकासोच्छ्वासनाम्नः पुनरुच्च्वासनिरोधकाने तथा तस्मात् प्रदशोदयमप्याश्रित पता गुणश्रेणयो ययाक्रममसंख्येय
अन्यतरवेदनीयमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याराणा वक्तव्याः (तश्चिवरीओक्ति) सर्वास्वपि पतासुगुणश्रेणिषु
तमुलगादेययश-कीर्तितीर्थकरोचैर्गोत्राणां द्वादशप्रकृतीनां गुणिकामस्तद्विपरीत उदयविपरीतः संख्ययगणश्रेण्या तद्यथा अयो
तकौशस्यायोगकवभिनश्चरमसमये उत्कृष्टः प्रदेशोदयः। गिकेवनिगुणश्रेणिकामसंख्येयगण एवं तावद्वाच्यं यावत् सम्यक्स्योत्पादगणश्रेणिकाझः संख्येयः । गुणस्थापना पषा सम्यक्त्वो
नवसंतपढमगुणसेढीए, निदाउगस्स तस्सेव । त्पादगुणश्रेणिः । पुनर्यथोत्तरमसंख्येयगणदक्षिकाकासतश्च सं. यावइ सीसगमवयंति, जाव देवस्स सुरनवगे । ण्येयगुणाः उपरिष्टाश्च पृथक्त्वेन यथोत्तरंविशाझा विशालतरा। उपशान्तकषायस्यात्मीयप्रथमगुणश्रण शिरसि वर्तमानस्य सुरअधोच्यते कथं दलिकं ययोत्तरमसंख्येयगुणं प्राप्यते उच्यते । नवकस्य क्रियसप्तकदेवद्विकरूपस्योत्कृष्ट प्रदेशोदयः। तथास्यै सम्यक्त्वंहघुत्पादयन् मिथ्या दृष्टिनवति ततस्तस्य स्तोकं गुणश्रे- योपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशीर्षकोदयानन्तरसमयेणिदलिकं सम्यक्त्वोत्पत्ती सत्यां पुनः प्रागुतगुणश्रेण्यपेक्या प्राप्यतीति तखिनू पाश्चात्यसमये जाते देवस्य ततः स्वप्रथमगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org