________________
(८०६) उदय अभिधानराजेन्द्रः ।
उदय णश्रेणीशिरास वर्तमानस्य वैक्रियसप्तकदेवद्विकरूपस्योत्कृष्टः सूत्वा पुनरप्यविरतो जातः तस्य तिसृणामपि गुणश्रेणीनां शिरसि प्रदेशोदयः।
वर्तमानस्य तस्मिन्नव नवे स्थितस्य दुर्जगानादयायशाकीर्तिनीमिच्चत्ती मीसाणं-ताणुबंधअसमत्थीण गिट्ठीण ।।
चाँत्राणामुत्कृष्टप्रदेशोदयः । अय तिर्यकु उत्पन्नस्तर्हि तस्य पूर्वो
तानां तिर्यदिकसहितानामुत्कृष्टप्रदेशोदयः मनुष्यो जातस्तर्हि तिरिउदए गंताण य, विइया तइया य गुणसेढी॥४०॥
मनुष्यानुपूर्वीसंहितानामिति । शह केनचित् देशविरतेन सता दशविरतिप्रत्यया गुणश्रेणिः
संघयणापंचगस्स य, वियादीतिन्नि होति गुणसेढी। कृता ततः संयम प्रतिपन्नस्ततः संयमप्रत्यया गुणश्रेणिः कृता ततो यस्मिन्काने द्वयोरपि गुणश्रेण्योः शिरसि एकत्र मित्रतः त.
आहारगउज्जो वा-गुत्तरतणु अप्पमत्तस्स ॥ ४०४ ।। स्मिन् काले वर्तमानो गुणितकर्माशः कश्चिन्मिथ्यात्वं प्रतिपद्यते
इह कश्चिन्मनुष्यो देशविरतिप्रतिपन्नस्ततः सदेशविरतिप्रत्ययां तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः।यदि पुनः
गुणश्रेणिं करोति । यतः स एव विशुद्धिप्रकर्षवहातः सर्वविरातिसम्याग्मिथ्यात्वं प्रतिपन्नस्ताई ३ सम्यइमिथ्यात्वस्य स्त्याना:- प्रतिपन्नस्ततः सर्वविरतिप्रत्ययां गुणश्रेणिं करोति । ततःस पव त्रिकस्य पुनर्मिथ्यात्वं गतस्यांगतस्य वा उत्कृष्टःप्रदेशोदयो वाच्यः। तथाविधशुरुयशसोऽन्तानुबन्धिनां विसयोजनायोस्थितस्ततस्तयदि स्त्यानत्रिकस्य प्रमत्तस्य संयतेऽप्युदयः प्राप्यते तथा निमित्तां गुणधाणं करोति । एवं हितीयादयस्तिस्रो गुणश्रेणयो तिर्यक्षु श्व उदय एकान्तेन यासां तास्तिर्यगुदयकान्ता एकद्धि- भवन्ति ताश्च कृत्वा तासां शिरसि सुवर्तमानस्य प्रथमसंहननवत्रिचतुरिन्जियस्यावरसुक्ष्मसाधारणनामानस्तयोः पर्याप्तनाम्नश्च र्जानां पञ्चानां संहननानां यथायोग्यमुदयप्राप्तानामुत्कएप्रदशोदयः तिर्यग्भवप्राप्ती सत्यां देशविरतिसर्वविरतिगुणश्रेणिशिरसोरेकत्र तया उत्तरतनी शरीरे आहारके वतमानस्याप्रमत्तभावं गतस्य योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये वर्तमानस्योत्कृष्टः
प्रथमगुणश्रेणिशिरसि वर्तमानस्याहारकसप्तकाट्योस्तयोरुत्कृष्टः प्रदेशोदयः।
प्रदेशोदयः!
वेदियमावएणो, कम्मं काऊण तस्सिम खिप्पं । अंतरकरणे करणं, होहित्ति जयदेवस्स तं मुहुत्तं तो।
यावस्स न तच्चे, पढमसमयम्मि व बटुंतो॥ ४०५।। अट्टाहकसायाणं, बाहं पि य नो कसायाणं ॥४०१॥
गुणितकमीशः पञ्चन्जियसम्यग्दृष्टिर्जातः सम्यक्त्वनिमित्तां इह कश्चितपशमणि प्रतिपन्नोऽनन्तरसमय अन्तरकरणं नवि
गगणि कृतवान् । ततस्तस्यां गुणश्रेणितः प्रतिपतितो मिथ्यात्वं ध्यतीति तस्मिन् पाश्चात्यसमये कालं कृत्वा देवो जातः तस्य
गत्वा नियमध्ये समुत्पन्नः तत्र च द्वान्छियप्रायोग्यां स्थिति देवस्य उत्पत्त्यन्तMदर्तात परतो गुणश्रेणिशिरसोरेकत्र योगे
मुक्त्वा शेषं सर्वमप्यपवर्त्तयति । ततोऽपि मृत्वा एकेन्धियो जातः। वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये वर्तमानस्यात्कृष्टः प्रदेशोदयः।
तत्र पकम्झियसमां स्थितिं करोति शीघ्रमेव च शरीरपर्याप्तस्तइह कश्चित् नपशमश्रेणि प्रतिपन्नोऽनन्तरसमये अन्तरकरणं न
स्य तदिन आतपवेदिनः खरबादरपृथिवीकायिकस्य शरीरपविष्यतीति एतस्मिन् पाश्चात्यसमय कासं कृत्वा देवो जातः तस्य
र्याप्स्यनन्तरप्रथमसमये आतपनाम्नः उत्कृष्टप्रदेशादयः एकेन्धिदेवस्य उत्पत्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणिशिरसि वर्तमान
यो द्विन्जियस्थिात कटित्येव स्खयोग्यां करोति न त्रीन्छियादिस्यप्रत्याख्यानाप्रत्याख्यानावरणकषायाएके वेदत्रिकवर्जानां ष
स्थितिमिति कीजियग्रहणम् तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी । मां नोकषायाणामुत्कृष्टः प्रदेशोदयः ।
संप्रति जघन्यप्रदेशोदयस्वाम्यत्वमनिधीयते । हस्सलिई बंधित्ता, अट्ठा जोगाइविशनिसम्गेणं ।
पयगं तु खवियकम्मे, जहन्नदेवाट्टि जिन्नमुहूत्ते ॥ नक्कस्सपएपढमो-देयम्मि सुरनारगाळणं । ४०३ ।
ससे मिच्छत्तगतो,अतिकिट्ठो कालयं तु खविगए!४०६। असा बन्धकानयोगमनोवाक्कायनिमित्तं वीर्यम्। श्रादिस्थितिः प्र
एगेंदियगो पढमे, समये वमईसु पावराणे ॥ थमा स्थितिः तस्यां दयिकनिक्केपः आदिस्थितिकनिकेपः । एतेषामुत्कृष्टपदे सति किमुक्तं भवति उत्कृष्टेन बन्धेन कान
केवलदुगमणपज्जव-चक्खुअचकावूण आवरणा ||४०७।। उत्कृष्टे योगे वर्तमानो-हस्वां जघन्यां स्यिात बध्वा प्रथमस्थिती जघन्यस्वामीतिनावप्रधानोऽयं निर्देश प्राकृतत्वाच्च ततः परस्याः च दलिके निकेपस्तमुत्कृष्टं कृत्वा मृतः सन् देवो नारको जातः
सप्तम्या बुक ततोऽयमर्थः । जघन्यप्रदेशोदयस्वामित्वे प्रकृतमधितस्य प्रथमोदये प्रयमस्थित्युदय वर्तमानस्य देवायुषो नारक
कारः कपितकर्माशेन सूत्रे चार सप्तमी तृतीयाधे वदितव्या ।तत्र स्य नारकायुपनत्कृष्टः प्रदेशोदयः। (अट्ठाजोगुत्ति) भोगनू
कश्चित्वपितकर्माशो देवो जघन्यस्थितिर्दशवर्षसहस्नायुरुत्पत्त्यनमिषु तार्या मनुष्येषु वा विषये कश्चित् तीर्यगायुःकश्चित् मनु.
न्तरं मुहत गते सति सम्यक्त्व प्रतिपद्यते तच्च सम्यक्त्वं दशवप्यायुरुत्कृष्टं पल्यापमस्थितिकं बध्वा बघु शीघ्रं च मृत्वा त्रिप
र्षसहस्राणि देशोनानि यावत्परिपाल्य अन्तर्मुद्र विशेष जीवित
मिथ्यात्वं गतः स चातिसक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुकल्पोपमायुष्के तीर्यक्षु परो मनुष्येषु मध्ये समुत्पन्नस्तत्र च सर्वा
एस्थितिबन्धमारभते प्रकृतं दहिकं तदानीमुद्वर्तयति तावद्याबदल्पजीवितमन्तर्मुहूर्तप्रमाणे वर्जयित्वा अन्तर्महूर्तमेकमपवृत्त्येत्यर्थः
न्तर्मुहर्तम् । ततः संविष्टपरिणाम एव कालं कृत्वा एकेन्डिया शमशेषमपि स्वस्वापवर्तनाकरणेनापवर्तयतस्ततोऽपवर्तमा
जातस्तस्य प्रथमसमये मतिज्ञानावरणवत्रदर्शनावरणमनःपर्यनानन्तरप्रयमसमयस्तयास्तिर्यङ्मनुथ्ययोर्यथासंख्य तिर्यगापि
वज्ञानावरणचक्कुझनावरणाचक्षुर्दर्शनावरणानां जघन्या प्रदेशामनुष्यायुषारुकृष्टः प्रदेशोदयः ।
दीरणा स्ताका नवति यतस्तस्यानुभागोदारणा बढी प्रवर्तत । दूजगणाए जनसर्गई, दुग अणुपुन्वित्यिसगनीयाणं ।। यत्र चानुनागोदीरणा बह्वी तत्र स्तोका प्रदेशोदीरणा ततो दमणमोहे खवणे, देसविरइए व गुणसेढी ।। ४.३॥ "मिच्छत्तगतो अतिकिट्ठो"श्त्याद्युक्तम् ॥ महाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं कपयितुमन्युद्यतो गुण
ओहीण संजमाउ, देवत्तगए यस्स मिच्चत्तं ॥ श्राण करोति । ततः स एव देशविरतिप्रतिपन्नस्ततः सर्वविरति
उकोसं बंधधिई बंधे, विकट्टणा आलिगं गंतु ।। ४०॥ निमित्तां गुणश्रेणी करोति । तत्करणपरिसमाप्तौ सत्यां संकिष्टो | कपितकर्माशः संयमं प्रतिपन्नः समुत्पन्नावधिज्ञानदर्शनाप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org