________________
(८०४ ) उदय अभिधानराजेन्द्रः ।
उदय सति तम्मिजाववीओ, पोगनदारणा नदो॥ (४) संम्प्रति प्रदेशोदयानिधानावसरस्तत्र चेमी अर्थाधिकारीवह सदयो विधा तद्यथा स्थितिक्कयेण प्रयोगेण वा। तत्र स्थि
तद्यवा साधनादिप्ररूपणास्वामित्वं । साधनादिप्ररूपणाधिविधा। तिरबाध्यकामरूपा तस्याः कयेण श्त्यकेत्राकानभवनावरूपाणा
मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषय मुदयहेतूनामप्राप्ती सत्यां यः स्वभावत उदयः स स्थितिक्कयेणे
साद्यनादिप्ररूपणार्थमाह । दय उच्यते । यो पुनस्तस्मिन्नुदये प्रवर्तमाने सति प्रयोगत अजहप्माणुकोसा, चउचिहा सिएहचनधिहा मोहे । नदीरणाकरणरूपेण प्रयोगेण दलिकमाकृप्यानुभवति स द्वितीय पानस्स साइअधुवा, सेसविगप्पा य सञ्बेवि । ३३ | छदीरणोदयाभिधान उच्यते । स च नदयसामान्यतो द्विधा ।
मोहनीयायुर्वनां परमां कर्मणामजघन्यः प्रदेशोऽयं चतुर्विधताया- जघन्य उत्कृष्टश्च । तत्रोत्कृष्टस्थित्युदीरणउत्कृष्टस्थित्यु
स्तद्यथा सादिरनादिधुवोधुवश्च । सथाहि कश्चित् कपितकर्मादयस्थित्यान्यधिकस्तथा चाह
शो देवलोके देवो जातः स च तत्र संक्लिष्टो जूत्वा उत्कृष्ठां स्थिनदीरणाजोग्गाणं, अदिहिभए य जोग्गो न।
ति बनन् वत्कृष्टप्रदेशाग्रमुर्तयति ततो धन्धावसाने कासं कृत्वा हस्सुदएगहिणं, निहमा सगिलाणए ।
एकेन्द्रियेषु उत्पन्नस्तस्य प्रथमसमये प्रागुक्तानां षामा कर्मणां उदारणायोग्यानामुत्कृष्टस्थितीनां प्रकृतीनामुदीरणायोग्येत्यः जघन्यप्रदेशोदयः । स चैकसामायिक इति कृत्वा सादिरनादिस्थितियः सदययोग्याः स्थितय एकया नदययोम्यया स्थित्या धुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि तस्य द्वितीयसमये अन्यधिका वेदितव्याः । तथा द्युत्कृष्टायां स्थितौ बध्यमानाया- जवन् सादिः तत्स्थानमप्राप्तस्य पुनरनाविधुवावौ पूर्ववत् । मषधिकालेऽपियावहासिक प्ररूपयति तथा बन्धावलिकायामती- तथा तेषामेध घमां कर्मणामनुत्कृष्टः प्रदेशोदयविधा त्रिप्रकारसायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावसिकान्त उप स्तद्यथा अनादि बोधवश्व । तथाहि अमीषां षमा कर्मणामनुरिवर्तिनीः सर्वा अपि स्थितीरुदीरयति सदीर्य च वेदयते ततो
स्कृष्टः प्रदेशोदयःप्रागुक्तस्वरूपस्य गुणितकौशस्य स्वस्वोदयाबन्धावक्षिकाहीनयोः शेषयोः सर्वस्या अपि स्थितेरुदयोदीरणे
न्तगुणश्रेणिविवर्तमानस्य प्राप्यते सचकं सामायिक शति कृत्वा तुव्ये वेद्यमानायां च स्थिती नदीरणा न प्रवर्तते किन्तूदय पव
सादिर,वश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चानादिः सदैव केवलस्ततो वेद्यमानायां समयमात्रस्थितिज्योऽधिका उत्कृष्टस्थित्युदीरणा । तत उत्कृष्टस्थित्युदयावन्धावाझिकोदयावलिकादीना
भावात् । भुवावौ पूर्ववत्। तथा मोहे मोहनीये अजघन्योत्कृष्टश्च श्वानुत्कृष्टस्थित्युदय बदयोत्कृष्टप्रधानप्रकृतीःघेदितव्याः। शेषा- प्रदेशोदयश्चतुर्विधस्तद्यथा सादिरनादिधुवोधवश्च । तथाहिणां तु यथायोगं तत्राप्युक्तनीत्या उदयस्थित्याऽज्यधिकोऽवग- क्वपितकोशस्यान्तरकरणे कृते अन्तरकरणे पर्यंन्तनाविगोपुच्चाम्तव्यः । संप्रति जघन्यस्थित्युदये विशेषमाह । (हस्सुदपश्त्यादि) कारसंस्थितावनिकामात्रदायकान्तसमये मोहनीयस्य जघन्यप्रागुक्तानां मनुष्यगतिपञ्चेन्जियजातित्रसपादरपर्याप्तसुनगादेय- प्रदेशोदयः । स चैकसामायिक इति कृत्वा सादिरधुवश्च । ततोयशःकीर्तितीर्थकरनामोच्चात्रायुश्चतुष्टयसातासातवेदनीयनि
ऽन्यः सर्वोऽयजघन्यः सोऽपि ततो द्वितीयसमये नवन् सादिः कापश्वकज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयसंज्वमनसोनवेदत्रयसम्यक्त्वमिथ्यात्वरूपाणामेकचत्वारिंशत्संख्याका
तत्स्थानमप्राप्तस्य पुनरनादि ध्रुवावा पूर्ववत् । तया गुणितनां प्रकृतीनां निघापञ्चकोनानां सतीनां पत्रिंशत्संख्यानां हस्खो कर्माशस्य सूक्ष्मसंपरायगुणस्थानकान्तसमये उत्कृष्टप्रदेशोदयः। स जघन्यः स्थित्युदय एकस्थितिरवसेया। निकायां पुनरेकैकस्थिती. चैकसामायिक ति कृत्वा सादिरभुवश्चततोऽन्यःसर्वोऽप्यनुत्कृष्टः नां समये वेदितव्यः। किमुक्तं भवति । उक्तरूपाणां षट्त्रिंशत्प्रक- स चोपशमश्रेणीतः प्रतिपतितो भवन् सादिस्तत्स्यानमप्राप्तस्य तीनां जघन्यः स्थित्युदयः समयमात्रैकस्थित्युदयप्रमाणे वेदित
पुनरनावि वाधुवी पूर्ववत् । आयुषि चत्वारोप नेदा उत्कृणा म्य इति । समयमात्रा चैका स्थितिश्चरमा स्थितिरवसेया। निद्रा
जघन्यरूपाः साधुवाः। चतुर्मामपि भेदानां यथायोगं नियतकापश्चकस्य हघुदीरणाया अभावेऽपि शरीरपर्याप्यनन्तरं विपाकोदयकाले अपवर्तनाऽपि प्रवर्तते । तत एका स्थितिर्न प्राप्यते शति ।
सं भावात् । तथा सर्वेषां कर्मणां प्रागुक्तानां षामां मोहनीयस्य तर्जनशेषं तु सर्वमपि साधादिप्ररूपणादिकं स्थित्युदीरणाया. उक्तशषौ विकल्पी उत्कृष्टजघन्यरूपी साद्यधुवौ तौ च प्रागव मेव निरवशेषमवगन्तव्यम् । उक्तः स्थित्युदयः॥
नावितौ कृता मूबप्रकृतीनां साधनादिप्ररूपणा । (३) सम्प्रत्यनुभागोदयमाह ।
संप्रत्युत्तरप्रकृतीनां चिकीर्षुराह । प्राणुजागुदओ वि उदीरणा-ए तुझो जहम्मए नवरं । अजहमाणुकोसो, सगयाझा एगचउतिहा चउहा। श्रावलिगतेन सम्म-तं वेयखीणंतझोनाणं ।।
मिच्छत्ते सेसाणं, सुविहा सव्वे य सेसाणं । ३ए। अनुनागादयोऽप्युदीराणायास्तुल्यो यथानुजागोदारणा सप्रप- तेजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्माणागुरुघुशुनागु-- श्वमत्र वदयते तथाऽनुन्नागीदयोऽपि वक्तव्य इति भावः । किं
भकानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तसर्वथा साम्यमिति चेदत आह । नघरमयं विशेषोऽजघन्यमनु
चत्वारिंशत्प्रकृतीनामजघन्यप्रदेशोदयश्चतुर्विधस्तद्यथा सादिरनानागोवयं सम्यक्त्ववेदानां कीणन्तानां वीणमोहगुणस्थानक
दिभ्रवोऽध्रवश्च । तथाहि-कपितकाशी देव उत्कृष्ट संके.शे वर्तमान पर्यवसामानां ज्ञानावरणपश्चकान्तरायदर्शनावरणचतुष्टयरूपाणां
उत्कृष्ट स्थिति बन्नन् उत्कृष्टप्रदेशमुर्तयति । ततो बन्धावसाने चतुर्दशानां प्रकृतीनां संज्वलनलोभस्य च श्रावनिकान्ते जानी
कासं कृत्वा एकेन्द्रियेषत्पद्यते तस्य प्रथमसभये प्रागुक्तानां सप्तयात्।श्यमंत्र भावना ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरण
चत्वारिंशत्प्रकृतीनां जघन्यप्रदेशोदयः। नवरमाधिकृत्य ज्ञानावरचतुएयवेदत्रयसंज्वलनसोजसम्यक्त्वरूपाणामेकोनविंशतिप्रकृतीनां स्वस्थपर्यवसानसमये उदीरणाया व्यवच्छेदे सति परत आ
णावधिदर्शनावरणयोर्षन्धावविकाचरमसमये देवस्य जघन्यप्रपग्निकां गत्वा आवत्रिकाचरमसमये जघन्यानुनागोदयस्य प्राप्य
देशोदये बेदितव्यः । संचकसामायिक प्रति कृत्वा सादिरभवश्व माणत्वादिति । तदेवमुक्तोऽनुनागोदयः । पं० सं०। । ततोऽन्य : सर्वोऽप्यजघन्यः । सच द्वितीयसमये नवन् सादिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org