________________
( ७९५) अभिधानराजेन्द्रः ।
उत्तरवाय
उत्तरवाय-उत्तरवाद - पुं० उत्तरवादे, "आणाए मामगंधम्मं एस उत्तरवादे इह माणवाण, वियाहिते" आचा० १०६ ०१ ० उत्तरवेपि-उत्तरवेक्रिय वि० भवधारणाय स्मिन्, “उत्तरवेउब्वियं रूवं वितन्व” रा० । कल्प० । उत्तरवि () कुकि-शि०० रमुत्तरकाल नाचिन स्थाना विकमित्यर्थः विकुर्विकं विकुर्वणं विकुन निर्विक वि शिष्टयप्रविशिष्टानरणतत्परिधान समागमायुपले नजनितमतिमनोहारि रामणीयकं यस्य स तथा । व्य० १५०२८० | उत्तरकाना विवस्त्राभरणादिविचित्राकृतिभविभूषाजाविते, "दण णर्म काई उत्तरवे उब्वियं मयणखिन्ना " वृ०६ उ० । उत्तरवेब्विया-उत्तरवैकुर्षिकी श्री० प्रपरभवान्तरवैरिमारक उत्तरासादासणिच्छरसंवचन-उत्तरापादानैरसंवत्सर १० प्रतिघातार्थमुत्तरकालं या विचित्ररूपा वैकविकी प्रवगादना सा उत्तरवैकुर्विकी । शरीरावगाहनानेदे ॥ जी० १ प्रति० । उत्तर (रा) समा-उत्तरसमा-श्री० मध्यमग्रामस्य चतुर्थमू चर्तुनायाम, स्था० ७ ० ॥ उत्तरमाला उत्तरशाला श्रीविशेषे
1
या कीपुज्य गच्छेति ण वसति ते उत्तरसाला गिड़ा वतव्वा । जे वा पच्छा कीरति ते उत्तरसाला गिड़ा अच्छा तिगादिमंरुवी उत्तरसाला, इय गयाचा साला उत्तरसाला, गिहाण इमं वक्खाणं गाहा "मूल गिमसंबा" गिहार्य उत्तरा होति । जत्य व ए वसत्ति राया, पच्छा कीरांत जावसे" नि० चू०८ उ० । उत्तरा-उत्तराखीने तिस्र उत्तराः। उत्तरे फाल्गुन्डी उत्तराऽऽपाढा । उत्तरा नाऊपद् “आषाढा उत्तरा चेव" स्था२० ॥ वासाढा तहा उत्तरा चेव" अनु०॥ (एक्खन्तशब्देवक्तव्यता ) मध्यमग्रामस्य तृतीयमूर्च्छमायाम, स्था० ७ ० । स्वनामख्याते दिग्दे, स्था० १० वा० ॥ रुत्रकपर्वतेानां दि कुमारी दिकुमारयां, स्पा०० ०॥ पयिापी रूपे तीर्थजेदे,“ समिकरणम्म सलिल परिपुरणा उत्तराजिहाया वावि तत्थ मज्ज कर तवढे मट्टिश्राले वेण कुडीणं कुङ्कुरोगोवसमो हव' ती० ॥ दिगम्बरमतप्रवर्तकस्य शिवनृते गिन्याम, विशे० ॥ श्र०म० ६० । तस्य वक्तव्यता वोडियशब्दे वक्ष्यते । उत्तरात्-अव्य० उत्तरादिग्देशकालविषये । उत्तरमुत्तर - स्मान्तरमित्यर्थे वाच उत्तरागंदा-उत्तरानन्दा-श्री कपास्यानां दिकुमा
दरम् आ०क० ।
उत्तरापह- उत्तरापथ - पुं० उत्तरा उत्तरस्यां पन्या अच् समा० उत्तरस्यां दिशि स्थिते पथि, देशनेदे च । उत्तरपथजन्मानः कीर्तयिष्यामि तानपि । कौलकाम्बोजगान्धारा- किरातान्वबरैः सह । वाच | "पूर्वदिसातो उत्तरापहं गतो " श्र० म० द्वि० । 'जहा उत्तरापह पच्छा दडे तरुणं तणं उद्वेश् " आव० ६ अ० । " उत्तरापहे टंकणा णाम मेच्छा । आ० चू० २ श्र० । श्र०म०प्र० उत्तरायण-उत्तरायन - न० उत्तरा उत्तरस्यामयनं सूर्य्यादेः
44
( पूर्वपदात्सायाम्) पा० सूत्रेण त्यम् । वाच सूद रुत्तर दिग्गमने, स्था० ३ वा० । उत्तरं च तदयनम् । षण्मासान्मके सूर्यस्य सर्वाभ्यन्तरमएमलप्रवेशसमये, ( तस्य सकरणवक्तव्यता अयणशब्दे उक्ता ) । उत्तरायणगय उत्तरायणगत पुं० सर्वज्यन्तरमहरु प्रविष्टे कर्क संक्रान्ति दिने, स० ॥ उत्तरायणयिट्ट - उत्तरायननिवृत्त-पुं० उत्तरायणाडुत्तरदिग्ग
Jain Education International
उत्ताण
मनान्निवृत्तः प्रारयवाियने, “उत्तरायण जिय" स्था० ३ गा० । स० ॥
उत्तरासंग-उत्तरास-उत्तरीयस्य
देदे न्यासविषेशे ० २ श० ॥ च० " एगसामियं उत्तरासंगं करे " आ० म० प्र० । उत्तरासंगकरण- उत्तरामकरण उत्तस्य न्यासविशे षे, "पगसाडिएणं उत्तरासंगकरणेणं एकीकरणं" ज्ञा०९ श्र० उत्तरासादा उत्तरापाडा-श्री क० स० विन्यानित्रे एकविशेन वा अनिदिदिष्टाविंशेन जे० वक्ऋ० । उत्तरासादाणक्खत्ते च तारे " पं० सं० । स्था० । उत्तराषाढा नक्षत्रस्य विष्वक देवता । ज्योः (णक्खत्तशब्देऽन्यत्)
66
शनैश्वरसंवत्सरभेदे यत्न उत्तराषाढानकत्रेण सह शनैश्वरो योगमुपादत्ते जं० ७ वक० ॥
3
उत्तरादुत्त उत्तराहूत भि० उत्तराभिमुखे यांचायसेसिया सज्जार गइ उत्तराहुतो" आव० ४ ० । उत्तरित (रि) उत्तरीय-सरस्मिन् देवनागे भवः । महादित्वात् बः "वोत्तरिया नीय तीय कृद्येजः " ८ । १ । ४८ । इत्युत्तरीय शब्दे ईयनागस्य द्विरुक्तो जो वा । उत्तरिज्जं उत्तअं । प्रा० ॥ उपरिकायाच्छादनवस्त्रे, ज्ञा० १ अ० । प्रश्न० । उत्तरासङ्गे, कल्प० । झा० । “उत्तरिज्जयं विकद्रुमाण ।” उपा०| " उत्तरिज्जं णामए अ० शय्याया उपर्थ्याच्छादके प्रच्छदे, पाचरणं अहवा सेज्जाए उवरित प्रच्चदादि " नि० चू०१५३०। उत्तरिगए उत्तरीतुम् अव्य० उ० ० तुमुर बाजा दिनादिव
|
तिक्खुत्तो वा उत्तरित्तर वा संतरितप वा" वृ०४ उ० । उत्तरिय - प्रौत्तरिक- त्रि० उत्तरः प्रधानः स एवान्तारिकः । प्रधा ने, स्था० १० वा० ।
उत्तरिन - औत्तराह - त्रि० उत्तरस्मिन् काल्नादौ नवः उत्तरादाइञ्. पा० उत्तर आहञ् । उत्तरकालादौ भवे, वाच० । " उज्जुवालियाए नए तीरे उनरिले कुले " आ०म० द्वि० ॥ "उत्त रिक्षाणं असुरकुमाराणं उत्तरद्वाणं एागकुमाराणं प्रा० २०६ । उत्तरीकरण-उत्तरीकरण - न० अनुत्तरस्योत्तरस्य पुनः संस्कारद्वारेणोपरि करमुतीकरणम् ०२ अधि । अनुत्तरमुत्तरं क्रियते इति उत्तरीकरणम् कृतिः कारणमिति, श्राव०५ श्र० । यस्यातिचारस्य पूर्वमालोचनादिकृतं तस्यैव पुनः सिकये का योग्य करने" इच्छामि काउग्गं जो मे देखियो तस्सुत्तरीकरणं पायच्छित्तर देणं ध०२ अधि० ( उत्तरकरणशब्दे प्रपञ्चतां व्याख्यातम् )
उत(रु) रूड- उत्तरो (रौ ) - पुं० उत्तर उपरितन श्रोष्ठो वा वृद्धिः । श्मश्रुणि, भमुहा अहरूठा, उत्तरूठा अड पुण एवं जाणिज्जा कल्प० उत्ताम (ल) ण- उत्तामनन० उद् तम् विच० ल्युट् आमलानां बाद, रा०| उत्तामि (सि) अंत उत्ताड्यमान त्रि०बाद्यमाने प्रतिकुस्तुम्बगोमुख मई से उताडिता दरिया कुमवास कालिसियाणं मारयाएं उत्ताविजताएं आलिंगण कुतुंवीणं गोमुहीणं महलाएं | रा० ।
-
66
उत्ताण- उत्तान - त्रि० उद्गतस्तानो विस्तारो यस्य श्रनिग्रह विशेषादूर्ध्वमुखशयिते, पंचा० १८ विव० ६० । ऊर्डमुखे च
For Private & Personal Use Only
www.jainelibrary.org