________________
उत्तरम्भ०
पर्वतस्याष्टमकूटस्योत्तराईभरतकूटस्य स्वामिदेवे च । जं०१०।
पर्वत
(७९४ ) अभिधानराजेन्धः |
उत्तरनरहरूड- उत्तरारतकूटन०
66
स्याएं कूठे, उत्तराजरतनाम्नो देवस्य बास कृटमुत्तरा भरतकूटम् मध्यमपदलोपी समासः । तदधिषे च । जं० १ वक्क० । ( श्रस्य मानादिवैताढ्यपर्वत वक्तव्यतायां वक्ष्यते ) उत्तरधजरा- उत्तरार्क जरता - स्वी० राजरतकूटस्य स्वा मिन उत्तराईभरतकृटनाम्नो राजधान्याम् ॥ जं० १ वक्क० । उत्तरकुमाणुसकखेत्त- उत्तरार्द्धमानुष्यक्षेत्र- न० मनुष्यत्रस्यार्द्धमईमनुष्य क्षेत्रमुत्तरं च तदर्द्धमनुष्यक्क्षेत्रम् | मनुष्यक्क्षेत्रस्योस्तरेऽ, तत्रभवोऽप्युत्तरार्द्धमानुष्य क्षेत्रः उत्तरार्द्धमनुष्य क्षेत्र नवे "उत्तरकुमाणु स्वक्लाणं हा चंदा व भासि तु स० उचरण-उत्तर- नव्या दृङ्गादिना स या नद्या पारागमने स्था०पा० नावादिना संघट्टादिनिः प्रकारः पारगमने ५० ६ व० । ( संयतैर्यथा नदी उत्तीर्य्यते तथा नई शब्दे वक्ष्यते ) अवतरणे च ॥ उत्तरणं चंदसूराणं " जगवतो महावीरस्य वन्दनार्थमवतरमाकाशात्समवसरणनुभ्यां चन्द्रसूर्ययोः शाश्वतचिमानोपेतयोर्ववेदमप्याश्वर्यमेवेति स्पा० १० वा० ॥ उत्तरदारियणक्खत्त- उत्तरदारिकनक्षत्र - न० उत्तरं द्वारं येषामस्ति तानि उत्तरद्वारिकाणि तानि च नक्कत्राणि । उत्तरस्यां दिशि गम्यते येषु तादृशेषु नक्कत्रेषु, " साश्याएं सत्तक्खत्ता उत्तरदारिया पत्ता तजड़ा साई विसाहा असुराहा जिट्टामुलो पुण्यासाढा अत्तराश्रासाढा स्था० g aro | उत्तरदाहिणायय - उत्तरदक्षिणायत त्रि० उत्तरदक्षिणस्यामा - यंत उत्तरदाहिणार पण विधि ० ४ ० उत्तरपयोगकरण-उत्तरप्रयोगकरण-१० रिम्। निष्पा दनरूपे जीवप्रयोगकरणभेदे. आ० चू० २ ० ( तस्य स्वरूपं करणशब्दे प्रपञ्चतां वक्ष्यते ) उत्तरपगइ - उत्तरपकृति-०दारणानां पाय नवाद्यासु अवान्तरप्रकृतिपुजेदेषु, उत्त० ३३ श्र० । यथा ज्ञानावरामतिताधिमन पययकारणमेत्त
66
11
Jain Education International
केनाधारक सर्वघाताय दर्शनावर र्णीयं नवधा निद्रापञ्चकदर्शनचतुष्टयभेदात् । तत्र नि पञ्चकं प्राप्तदशेनपयां गोपघातकारि दर्शनचतुदर्श प्राप्तरात्रापि वा सर्वातिशेषः। विनय द्विधा सत्तादात्मन द्विघा दर्शनथा त्रिभेदात् तदर्शनमोहनी त्रिधा मिध्यात्वादिमेवात अन्तरकविध चारित्रमोद पांडपायनयनोपाय भेदात् पञ्चविंशतिविधम् । अत्रापि मिथ्यात्वं संवहनवयं द्वादशकपायाश्च सर्वघातिन्य शवास्तु देशघातिन्य इति । आयुष्कं चतुर्धा नारकादिभेदात् । नाम छिचत्वारित्यादिभेदात् नियति बोसरोरकृतिभ दात गति जातिरेकेन्द्रियादिनेात्पखया रीस्पीदारिकादिभेदात्या औदारिक क्रियाद्वारा पा ङ्गं त्रिधा । निर्माणनाम सर्व्वजीवशरीरावयवनिष्पादकमेकधा पवननामारिका पञ्चाना मौदारिकादिकर्म्मबर्गणारचना विशेष संस्थापकं पञ्चधा । संस्थाना नितुखादिहननेपारायादि पोडे स्प
था । रसः पञ्चधा । गन्धो द्विधा । वर्णः पञ्चधा । आनुपूर्वी नारकादिचतुर्द्धा । विहायोगतिः प्रशस्ताप्रशस्तनेदात् द्विधा । अगु
1
उत्तरमहुरा
पचापराधातातपोतोसत्येकसाधारणसारसुजानगडुगसुखर स्वरसुक्ष्मवादरपर्यातकापर्यातक स्थिरा स्थिरत्वानादेयायशः कीर्त्य यशःकीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति । गोत्रमुञ्च्चनीचनेदात् द्विधा । अन्तरायं दानलाजभो गोपजोगवीर्यदात्पञ्चधा । आचा० १० २ ० १ ० ॥ उत्तरपच्छिम-उत्तरपश्चिम पुं० वायव्यकोण ०१ पाहु ० ॥ उतरपुर/च्चिम-उत्तरपरस्य पुं० ईशानकोणे, जी० १ प्रति० ॥ न० । रा० । क० । औ० । “ तीसे णं मिहिलाए बढ़िया उत्तरपुरस्मे दिसांना पत्यणं माहिनदे णामं था" सू० प्र० १ पाहु० | चं०प्र० ॥ उत्तरपुरच्चिमा उत्तरपरस्या- श्री पेशायां दिशि स्वा०१०२० उत्तरपोडवपा-उत्तरोष्ठपदा श्री उत्तरपदान समासे “उत्तरा प्रोडुवया उत्तरा प्रोष्ठपदा " सूर्य० ४पाहु० ॥ उत्तरफग्गुणं । - उत्तरफाल्गुनी - स्त्री० फलति - फलनिष्पत्ती फबेर्गुकूच उणा० उनन् गुकूच गौरा० ङीष् कर्म० । अनिजिदादिषु एकोनविंशे नकुत्रे, जं० ७ वक० वा० । “उत्तर फग्गुक्खत्ते दुतारे पत्ते" स्या० २ ० । उत्तरफाल्गुनी नक्षत्रस्य " अर्यमा देवता" ज्यो० ॥ उत्तरफग्गुणीस णिच्छूरसंवच्चर-उतरफाल्गुनीशनैश्वरसंवत्सर पुं-नम्बरवत्लरने यत्र उत्तर नस श्वरौ योगमुपयाति । जं ० ७ वऋ० । उत्तरवक्षिस्सह- उत्तरवलिकसह- पुं० - स्थविरमहागिरेः प्रथमे शिष्ये, ततो निर्गते स्वनामख्याते गये च । " थेरेहिताणे उत्तरवस्सिदेदितो तत्थ णं उत्तरवसिस्सहे नाम गणं निग्गए" कल्प० || महावीरस्य नवानां गणानां द्वितीये गणे, "उत्तरवद्वियस्स य गयो उत्तरबनिस्स गऐत्ति वा " द्विधा रूपोपलब्धिः अनुवादानुपलम्भान्न तत्त्वनिश्चयः ।। स्था० ए aro उत्तरजदवया-उत्तरनपदा-स्त्री० अनिजिदादीनां नक्त्राणां पष्ट नक्कत्र, ज्यां० । उत्तरभवयाणक्खत्तं दुतारे पत्ता स्या० वा० ! जं०] । ( उत्तराभाद्रपदन त्राणामनिवृद्धिदेवता विषयः सर्वो णक्खत्तशब्दे वक्ष्यते )
उत्तरमद्दवयास णिच्छरसेवच्चर - उत्तरनपदाशनैश्वरसंवत्सरपु० शनिश्चरसंवत्सरभेद, यत्र संवत्सरे उत्तरभाद्रपदानकुत्रेण सह शनैश्वरो योगमुपादत्ते ॥ जं०१ उत्तरमंदा-उत्तरमन्दात्री० मध्यमग्रामस्य प्रथममायाम, स्था०७० गन्धारस्वरान्तर्गतायां सप्तम्यां नाम जी० उत्तरदामुच्छिया-उत्तरमन्दार्च्छिता
० ॥
सा संजाता अस्या इति मूर्च्छिता उत्तरमन्दया मूर्च्छिता उत्तरमन्दा मूर्त्तिता । उत्तमन्दानिधया गन्धारस्वरान्तर्गतया सप्तम्या मूनया किंतायां वाणयाम, “से जहा णामऐ वर्यादियाएवीप उत्तर मंदामुच्छियाए अंके सुपडियाए" इह गन्धारस्वरान्तर्गतानां वनमध्ये उत्तरमन्दाकि प्रिततस्तपादानं तथाच मुख्यत्वादयिता जयति परमं मूर्च्छि १ चक्र० । जी० ॥ उत्तरमहुरा - उत्तरमथुरा- स्त्री० नगरीनंदे, "ते काले तेणं समपर्ण उत्तरमहुरा णामं णयरी होत्या । तत्यय धधन्ना णामणिकनगर तपन्न जणाम परिस"। (मज्ञान्तर्गता मथुरा नगर ति संभाव्यते
For Private & Personal Use Only
www.jainelibrary.org