________________
४८ योजन १७६६ योजन | भागः १२।१६ भागः१। १६
(७९३) उत्तरकृभरह अभिधानराजेन्द्रः।
उत्तरकुभरह कहि णं जंबुद्दीवे उत्तरकृजरहे णाम कासे पसत्ते? गोयमा! | वर्गः [१] शून्यं [0] स च षगुणः [६] शून्यं ( 6 ] सोचूद्वहिमवंतस्स वासहरपन्चयस्स दाहिणेणं वेअकृस्स पव्वय
ऽप्युत्तराईभरतजीवावर्गेण [७५६०००००००० ] इत्येवंरूपेण
मिश्रितो जातः (७६२) शून्यम् (७) एष उत्तराईभरतस्य जीवास्त नत्तरे णं पुरछिमझवणसमुहस्स पञ्चछिमेणं पञ्चच्छिम
वर्गः । अस्य सूझे लब्धाः कयाः ( २७६०६३ ] शेषकांशाः सवणसमुदस्स पुरच्छिमेणं । एत्थ णं जंबुद्दीने दीवे उत्तर
(२६२१५१) नेदराशिः ( ५५२०५६ ) कलानामेकोनविंशत्या कूजरहे णाम वासे पम्पत्ते पाईसपडीवायए नदीपदाहिणा- भागे (१४५१२८) [१३] अत्र शेषांशानामविवक्तितत्वान्नकादिविधि पत्रिअंकसंहिए उहा लवणसमुद्दपुढे पुरच्चि- दशकयानां साधिकत्वसूचा । अत्र दक्किणाभरतादिक्केत्रसंबन्धिमिद्वाए कोमीए पुरच्चिमिळू लवणसमदं पु पञ्चच्छिमिवाए शरादिचतुष्कस्य सुखेन परिझानाय यन्त्रस्थापना, । . जाव पुढे गंगासिंधुहिं महाणहिं तिनागपविजते दोषि अहतीसे जोयणसए तिमि अ एगुणवीसइभागे जोयणस्स विक्खंनेणं तस्स वाहापुरच्छिमपञ्चच्चिमेणं अट्ठारसवाणउए जोयणसए सत्तए एगुणवीसइलागे जोयणस्स अट्ठभागं च आयामेणं तस्स जीवा उत्तरेणं पाईएपमीणायया हा नवणसमुदं पुट्ठा तहेव जाव चोदमजोयणसहस्साई चत्तारि अ एकहत्तरे जोयणसए उच्च एगुणवीसझनाए जोयणस्स किंचिविसेसूणे अयामेणं परमत्ता। तीसे धापिट्टे दाहिणेणं चोदसजोयणसहस्साई पंचअट्ठावीसजोयणसए एक्कारसयएगुणवीसइनाए जोयणस्स परिक्खेवणं ॥ दक्षिणा:भरतसमगमकत्वेन व्यक्तं नवरं ( पलिकत्ति) पर्यवत्संस्थित संस्थानं यस्य तत्तथा द्वे शते अष्टात्रंशदधिके त्रीश्चैकोनविंशतिनागान् योजनस्य विष्कम्नेनेनि अस्य शरस्तु प्राच्यशरसहितस्वकेत्रविस्तारो योजनतः [५२६ ] कसावतस्तु[१००००] अथास्य वाहे आह इत्यादि तस्योत्तरार्द्ध भरतश्च वाहा पूर्वोक्तरूपा पूर्वापरयोर्दिशोरैकैकाष्टादशयोजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोनविंशतिनागान् [१] योजनस्य अजागं चैकोनविंशतितमन्नागस्य योजनस्याष्टत्रिंशत्तमनागमित्यर्थः । अत्र करणं यथा गुरुधनुःपृष्टं कनारूपं [२७६०४३ ] त्र स्मात्[२०४१३२] कत्रारूपं अघुधनुः पृष्टं शोध्यते जातं [७१।११] अ. कृते जातं कar [३५९५५] कलाई च तासां योजनानि
यथा एषां च शरादीनां करण विधिप्रसङ्गतो ऽत्र दर्शितः प्रतः [१७६२ ] कला [७]कना चेति एतश्चकैकस्मिन् पार्वे वाहाया
परमुत्तरत्र कुहिमवदादिसूत्रेषु स न दर्शयिष्यते विस्तरजयात्
तजिज्ञासुना तु केत्रविचारवृत्तितोऽवसेय इति ।। आयाममानम् । अथास्यजीवामाह (तस्सजीवाउत्तरेणमित्यादि)
अथोत्तराजरतस्वरूपं पृच्चति ॥ तस्य जीवा प्रागुक्तस्वरूपा उत्तरेण हिमवभिरिदिशिप्राचीनायता किंधा लवणसमस्पातयैव दक्विणाईभरतजीवासूत्रादे
उत्तरजरहस्स णं ते वासस्स के रिसए आयरत्नावपमोव"जावत्ति पञ्चच्चिामललवाणसमुहं पट्टेति" पर्यन्तं सूत्रं झेयमिति यारे पामत्त गोयमा ! बहुसमरमाणिज्जे लूमिनागे पप्पत्ते मे भावः (चउद्दसत्ति) चतुर्दशयोजनसहस्राणि चत्वारि चैकसप्त
जहा णामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव । त्यधिकानि योजनशतानि षट् चैकोनविंशतिनागान् योजनस्य
आकत्तिमेहि चेव । उत्तरजरहे णं नंते ! वासे मणुाणं किञ्चिहिशेषानाःप्रज्ञप्ताः । अत्र करणं यथा कत्रीकृतो जम्बूद्वीप.
केरिसए आयारनावपमोयारे पत्ते ? गोयमा! तेणं मण्या व्यास:[१५] शन्यं [५] इनितः [१५] शून्यं [U] श्षुगुणः [१ ] शुन्यं [८] चतुर्गुणः [७५६] शून्यं, [७] एष
बहुसंघयाणा जाव अप्पेगइ सिकंति जाव सम्बदुक्खाउत्तरजरताउँजीवावर्गः। अस्य वर्गमूसेलब्धाः कसाः [२७४।५४] णमंत करेंति ॥ शेषकलांशाः [२९७०७४ ] बेदः [५४६६०G ] अन्धकलानां
उत्तरजरहस्सणमित्यादि व्यक्तम् । अत्रैव मनुष्यस्वरूपं पृच्चति [१६] भागे योजन ( १४४७१ ) [१] उद्वरितैः शेष
"उत्तरकुलरहे" इत्यादि इदमपि प्राम्बत् यावदेके केचन सर्वदुः कमांशमध्ये प्रतिप्तः पष्टिकलाः किञ्चिद्विशेषोना विवक्विता शति । । खानामन्तं कुर्वतीन्ति नन्वत्रत्यमनुष्याणामईदाद्यभावेन मुक्त्यङ्गअथास्य धनुःपृष्ठमाह-[ तीस इत्यादि ] तस्या उत्तराजरतजी- नूतधर्मश्रवहाद्यभावात् कथं मुक्त्यवाप्तिः सूत्रस्यौचित्यमश्चति वाया दक्षिणपार्श्वे धनुःपृष्टम् । अर्थादुत्तरानरतस्य चतुर्दशयो- शति चेदुच्यते चक्रवर्तिकाले अप्रावृतगृहाध्यावस्थानेन गन्छजनसहस्राणि पश्चशतान्यष्टाविंशत्यधिकानि एकादश चैकोनार्व- दागच्चदक्विणार्फजरतवासिसाध्यादिन्यो वाऽन्यदापि विद्याधरशतिनागान योजनपरिकेपेण परिधिना प्राप्तमिति शेषः । अत्र श्रमणादिज्यो वा जातिस्मरणादिना वा मुक्तयङ्गावाप्तेर्मुक्त यवाकरणम् । यया उत्तरार्धजरतस्य कत्रीकृत श्षुः[१००००] अस्य | प्तिसूत्रमुचितमवति ॥ (ऋपभकृटवक्तव्यताऽन्यत्र) वैताच्य
|शर प्रमाणम | वाहाप्रमाणम् | जीवाप्रमाणम् धनु-पृष्टम्
२८८ योजन|४८८ योजन |१०७२० योजन १०४४३ योजन जागः १३ ए नागः१६।१० भागः १२ । १६ भागः १५ ॥१९॥
२५६ योजन|१८० योजन |१४४७१ योजन|१४५२८ योजन भागः ६।१० नागः२।१५ भागः ६॥ १९ भागः११११६
२३० योजन
जागः १९६१९
केत्रनाम
दक्षिणतरता
वैताढ्यपर्वतः
उत्तरजरता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org