________________
उत्ताण अभिधानराजेन्द्रः।
उदलल्लाहड वाच । तादृशे उदके, पुरुषजातेच । स्था०४ग० (पुरुसजायश] पीलिकासंतानके, दशा० ३ ०। आचा० । कीटिकानगरे, वृ० ब्दे उत्तानसूत्रे प्रकटीभविष्यति)
४ उ० । तृणाने उदकविन्दौ, प्राचा०२ श्रु०१ अ०१० । उत्ताणग-उत्तानक-पुं०उत्तान एव उत्तानकः । पृष्ठतोऽविनता- सर्पच्चत्रादौ, च "गहणे सुम्मचिहिजा वीपसु हरिपसु वा । उद दौ, प्रा०म० द्वि० । नञ्चयवृक्के, वाचा"जीवेणं नंते गब्लगहस
गम्मि तहा निश्चं उतिंगपणगेसु वा" दश अगावि,न० न माणे उत्ताणा वा पासबए वा" न० १२०७०॥ नि० चू० १० उ०। “णवाए उत्तिंग हत्येण वा पापण सणवा, उत्ताणणयणपेच्चणिज्ज-उत्ताननयनप्रेक्षणीय-त्रि० उत्तान- | उत्तिङ्गं रन्ध्रम्, आचा०२ श्रु० अ० उ०॥ नयनः प्रेक्षणीयम् । सौनाग्यातिशयादनिमिषैर्बोचनैः प्रेक्षणीये,
| नत्तिंगलेण-नत्तिजनयन-न उत्तिङ्गानां लयनं चूमौ उत्कीर्ण झा०१०। नि। उत्ताणायणपेच्चणिज्जा पासादीया दर-| गृहमुत्तङ्गनयनम् । मयनसदमनद, । कल्प० ॥ सणिज्जा अनिरूवा पमिरुवा, औ०॥
उत्तिा -उत्तीर्ण-त्रि० उद् तृ-कर्तरिक्त-निवृत्ते, अष्ट । पारंगते उत्ताणत्य-नत्तानार्थ-त्रि० ६ ब० प्रगटार्थे, सूत्रादर्शेषु टी- कर्मणि क्तः कृतोत्तरणे नद्यादौ, वाच । कायां तु दृष्ट इति कृत्वा लिखित उत्तानार्थश्च । सूत्र०१श्रु०ए० जत्तिम-उत्तम-त्रि० उद् तमप् ": स्वप्नादौ"८1१४६। श्त्याउत्ताणहत्थ-उत्तानहस्त-त्रि० प्रतिगृहीतुमूर्ध्वमुखहस्ते, "कि | देरस्य इत्वम् । उत्कृष्टे, प्रा० । वाच। आर्षे उत्तम इत्येव वणो विव उत्ताणहत्याओ" स्त्रियः कृपणवत्सर्वेन्यो मातापितृब
बाहुल्येनोपयज्यते इति तथैव उत्तप्रकरणे दर्शितम् । न्धुकुटुम्बादिज्यो विवाहादावादानहेतुत्वात, तं०॥
उत्तिमट्ठ-नत्तमार्थ-पुं० अनशने, नि० चू०१०। उत्ताणिय-नुत्तानिक-पुंअभिग्रहविशेषात् उत्तानशायिनि,दशा. | नत्तिमट्टपडिवण-उत्तमार्यमतिपत्र-पुं० स्त्री० अनशनप्रतिपन्ने, उत्तार-उत्तार-पुं० उद्-तृ-णिच्- अच्- " उत्तरणे, अणुसो
नि० चू०१०। श्रो संसारो, पमिसोमो तस्स उत्तारो" दश०२०। चन्मने,
उत्तेश्य-नुत्तेजित-त्रि० उद्. तेज-णिच्. क्त.। अधिकं दीपिते, लवडने, पारगमने च । श्चस्तारःप्रा० स० अत्यन्तीचशदादी,
दश०३०। उत्कृष्टतो जनानीते "संयमानं विवेकेन शास्त्रणोत्ते त्रि० । वाच०॥
जितं मुनेः" । अष्टप्रेरिते, भावे. क. प्रेरणायाम, उद्दीपने च । नत्तारिय-नत्तार्य-त्रि० उद्.तृ.णिच्. कर्मणि यत् नमनीये, ल्यप् न० अश्वगतिनेदे, न वाच । उद्वमनं कृत्वेत्यर्थे, अव्य दू-तृ-कर्मणिण्यत् उद्घमनीये,त्रि-वाच.
उत्तेम-उत्तेम-पुं० विन्दौ, "उत्तमा वत्थुयायनं समत्ति" || पिं० उत्तारित-त्रि० अवरोहिते, "देवाहिदेवस्स पमिमा कायब्वा.
उत्य-कथ-न० वच्. थक्. । अप्रगीतमन्वसाध्ये स्तोत्रे चतुर्विवीयभए नत्तारिया" आ० म० द्वि०॥
शस्तोत्रन्नेदे, उपचारात् तत्साध्ये उक्थयागे चावाचा विशे०।। उत्तारेमाण-उत्तारयत- त्रि० अवरोहिते, स्था०५ ग०॥
उत्थंध-रुधु-धा० आवरणे, रु० अन्न द्वि० अनिट् । रुधेरुत्थंध
इत्यादेशो वा नवति। उत्यंध रुंध। प्रा०। रुणकि रुन्धे शरित उत्तान-उत्ताल-त्रि० उद् चूरा० तब प्रतिष्ठायाम्, अच्-प्रतिष्ठिते, |
अरुधत अरोत्सीत वाच॥ महति, । वाच । ताबस्तु कंसिकादिवान्दविशेषः उत्प्राबल्येन अतीतमस्थानतालं वा उत्तासम् । गेयदोषनेदे, " गायतो मा
उद-विप्-
धातु० अर्बक्केपे, उत्थंध उक्खिव नविपति। प्रा०॥ पगाहि उत्तालं" स्था०७० अनु। जी । जं०॥ नत्यरमाण-उत्तरत-त्रि० अभिनवति, "उत्थरमाणे सव्वं महाउत्तासइत्ता-(तृ) उत्त्रासयिता-(त)-त्रि० लोष्ठप्रतपादि. | सो पुवमेहणिग्योसो" श्राव० ४ अ०। निः उत्त्रासकारके, “से हंता नेता नेत्ता लुपित्ता ऊत्तासश्त्ता
नत्यन-उत्स्था -न० उत उन्नतानि स्थलानि धूल्युच्छ्यरूपाणि अकर्म करिस्सामि" प्राचा०२ श्रु०२ अ० १७०।
उत्स्थलानि धूलिपुलेषु, न. ७ श०६०। उत्तासणय-उत्त्रासनक-त्रि०सी उद्वेगे तिवचनात् । उत्त्रा- उत्थिय-अवस्तृत-त्रि० आच्छादिते, "सुहपुरम चत्तचनतं तु गोस्यतेऽनेनेति नत्रासनः उत्वासन एव उत्त्रासनकः । स्मरणे- | स्थिया होसिसु" पचा।
| स्थिया होमिसेसु" पंचा०० विव। नाप्युद्धगजनक, न.३०२० नयंकरे, का० अ०। उत्थानण-अवस्तोभन-न० अनिष्टापशान्तय, निष्टावनन घुघु प्रश्न उत्त्रासकारिणि, झा०५०। "जीमा जुत्तासणा परम करणे, एतच्च कौतुकलेदत्वेन साधुभिवय॑म् वृ०१०। पं०व०। कणहावएणेणं पम्पत्ता" । प्रा०पद। नत्तासणिज-नत्वासनीय- त्रि० महानयंकरे, । नर छोविव
उदउन-उदकाई-त्रि० ३ त। गदुदकबिन्दुयुक्त, दश०५ उत्तासणि जाओ" स्त्रियः नरकवत् उत्वासनीयाः पुटकर्मकारि
अ० । “उदावं वीयसंससं" दश० ६ ०। "उदनलं अप्पणो
कायं नेव पुच्छेण संबिहे" दश०० अ०।"उदवं वा कार्य उत्वात् महाजयकराः अक्षणा साध्वी जीववेश्यादासीघातिका
दउल्लं वा वत्यं ससणिकं वा कार्य ससणिकं वा वत्थं न मुसज्जा कुलपुत्रनार्यावत् । तं०॥
न संफुसज्जा" । दश०।४ अ. (अह पुण एवं जाणेजा को उत्तासिय-नत्रासित-त्रि० अपजाविते, आव०४ अ॥
पुरेकम्मकरणं इथेण वा असणं वा ४ अफासुयं अणेसणिज्ज उत्ति-नक्ति-स्त्री० वच-क्तिन्- संप्र० शब्दशक्ती, एकयोक्या जाव णो पमिगाहिजा इत्यादि पुर कम्मशब्दे वदयते) प्राचा पुष्पदन्तौ दिवाकरनिशाकरौ.वाचावाचि,अनु० विशे०। भणि- ५६० अ०५ उ । उदका पुनर्यबिन्दुसहितं नाजनादि गहतौ," गौराहरणेह उत्तीहि य नावसाराहि" पंचा० एविव०॥ द्विन्दुरित्यर्थः । ओ०। निच नदगनल्लेन्यापि रूपं क्वचिदू हनतिंग-नत्तिङ्ग-पुं० नूम्यां वृत्तविवरकारिणि गईभाकारे जीवे, श्यते ॥ कल्प०॥ ध०२ अधि० । “त्तिगो परुगद्दनो" निर चू. १३ नः ॥ नदनबाहड-उदका_हन-त्रि० उदका हस्तेन पुरःकर्म " उत्तिगा चूका गर्दनाकृतयो जीवाः" कल्प। आव । पि- संस्पर्शनानीते पिरामे, " सागारिय पिमुद्दे सिय उद उद्वाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org