________________
( ७८६ ) अभिधानराजेन्द्रः ॥
उत्तरकुरा
रुकथनं ततः पार्श्वस्थी विद्युत्प्रभसीमनसी विहाय गन्धमादनमा व्यवद्वस्कारप्ररूपणं जरतासन्नविजयान् विहाय कच्छमहाकदिजयकथनं चेति तासां जीवानात्पादि ) तासामुत्तरकुरूणां सुषे एकवचनं प्राकृतवार वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपत्रि मागायां यज्ञस्कारपर्वतं स्पृश पतदेव विवृणोति तयधा पौरस्त्यया कोट्या पौरस्त्वं वक्षस्कारपर्वतं माल्यवन्तं स्पृष्टा पा श्चात्यया पाश्चात्यं गन्धमादननामानं वक्त्रस्कारपर्वतं स्पृष्टात्रिपञ्चाशद्योजनसहस्राणि आयामेन तत्कथमित्युच्यते । मेरोः पूर्वस्यां दिशि नशालवनमायामतो द्वाविंशतियोजनसहस्राणि
पश्चिमायामपि उभयमाने जाते चतुव्यत्वारिंशत्साि मेरुविष्कस्ने दशसहस्रयोजनात्मके प्रति जा
तूयोजनसहस्राणि एकैकस्य वक्क्स्कार गिरेः वर्षधरसमीपे पृयुत्वं पनयोजनशतानि ततो भयो कस्कामियों: पृत्वपरिमाणं योजनस ततः पूर्वसिरपनीयते जातः पूर्वराशित्रिपन्नाशयोजनसहस्त्राणीति । अथैतासां धनुः पृष्ठमाह (तीसेणं ध दाहिणमित्यादि) तासां धनुः पृष्ठे दक्षितो मेरोपांसन्न इत्थयेः। परियोजन सहस्राणि चत्वारि च योजनशतानि अष्टादशानि अष्टादशाधिकानि द्वादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण । तयादि कवस्कार गरेरायामत्रियोजनसहसाणि द्वे च नवन्तरे पदं च कलाः । ततो द्वयोर्व कस्कारयोरायाममी बने यथोक्तं मानमिति ॥ जं० ४ ० ।
अथैतासां स्वरूपप्ररूपणायाह ॥
उत्तरकुरापणं ते! कुराए केरिसए आगार जावपाकोयारे पछाचे गोयमा बहुसमरमज्जितू मिला पहले से महागाम लिंगपुखरेति वा जाब एवं एगोरुगादीव वतन्त्रया जाव देवलेोगपरिग्गहाणं ते मायगणा पपत्ता समणानसो !!
( उत्तरकुरापणं नंते इत्यादि) उत्तरकुरूणां सूत्रे एकवचनं प्राकृतत्वात् कीदृश आकारभावस्य स्वरूपस्य प्रत्यवतारसंभवः प्रइतः ! जगवानाह गौतम ! बहुसमरमणी यो नृमिभाग उत्तरकुरूपं प्रज्ञप्तः (सेजढानामए इत्यादि) जगत्युपरि वनत्र एकच
कवत तावद्वक्तव्यं यावन्तृणानां मणीनां च वर्णे गन्धः स्पर्शः शब्दकः परिपूर्ण उच्छे प्रवति ॥ पर्यन्त वेद दिव्वं नसतं गेयं पगीयाणं नवे पयारूवे सिया हंता सिया इति" जी० ३ प्रति ॥ अत्रेदमवधेयम् ॥ ( सूत्रपाठे जाव एवं एगोरुगदीवक्तव्या इति । एकोरुकद्वीपवर्णक एव स्मारितः वृत्तिकृता तु एतादृशं पाठममन्यमानेन एकोरुकवक्तव्यतायामकिञ्चि
इव व्याख्यातमित्यस्मानिरपि अन्तरद्वीपशब्दे एकोरुकवकम्यता व प्रति इह तु तादृशानि सूत्राणि परिक ल्प्य टीका संयोजिता) उत्तरकुरुषु आकारप्रत्यवतारस्य वर्णकः सुषमसुषमानरतवर्षस्येव भावनया सा श्रसप्पिणीशब्दे व्यास्यास्यते नवरम् ॥
उत्तरकुराणं कुराए उव्विधा मगुस्सा अणुसज्जंति । तंजहा पगंधा १ मियगंधा २ अममा ३ सहा ४तेयली इस विचारी६ ( उत्तरकुरायणं नये इत्यादि) उत्तरकुरु कुरुषु नदन्त कति विधा जातिभेदेन कतिप्रकारा मनुष्या अनुसञ्जति सन्तानेनानुषर्त्तन्ते ? भगवानाह - गौतम ! षड्विधा मनुजा अनुसञ्जन्ति तद्यथा पद्मगन्धा इत्यादि जातिवाचका इमे शब्दाः अत्र विनेयजनानुग्रहाय उत्तरकुरुविषयसूत्र संकलनार्थ संग्रहणी गाथात्रयमाद
Jain Education International
उत्तरकुरा
जीवा मी गुम्मा उद्दा aaraणराई, लुक्खामप्रया य आहारे ॥ गेहा गामाय असी, हिरारायाय दासमाया य । आरवरण मत्तवि, वामनदुसगमा य ॥
सागाव सीहा, साझागसाही । गजुरोग, उच्चट्टणा य अणुवट्टणा चैव ॥ अस्य व्याख्या प्रथममुत्तरकुरुषयमा धनुष्यतपाद नकं सूत्रं तदनन्तरं (भूमिरित्ति ) भूमिविषयं सूत्रं ततो ( गुम्मा इति ) गुल्मविषयं सूत्रं तदनन्तरं हेरुतालवनविषयं सूत्रं ततः । ( उद्दात्रा इति ) उद्दानाविषयं तदनन्तरं (तिलगइति ) तिलकपदोपहतं ततो बताविषयं तदनन्तरं वनराजिविषयं ततो ( रुवाइति ) दशविधकल्पपादपविषया दश सूत्रदएम का ( मनुया य इति ) त्रयो मनुष्यविषयाः सूत्रदएककास्तया आद्यः पुरुषविषयो द्वितीयः स्त्रीविषयस्तृतीयः सामान्यतः उन्नयविषयः । तत ( आहारे इति ) आहारविषयस्तदनन्तरं (गेड़ा प्रतिदिएको आदाकारवृकानिधाय
परो गेदाद्यनाव विषय इति ततो ( गामा इति ) ग्रामाद्यनावस्तदनन्तरम् ( असीति ) अस्याद्यनाव विषयस्ततो हिरण्याद्यभावविषयस्तदनन्तरं राजाद्यभावविषयस्ततो दासाद्यभावविषयस्ततो मात्रादिविषयस्तदनन्तरमरिवैरिप्रभृतिविषयस्तदनन्तरं
मित्रायाविषयस्तदनन्तरं विवादपदोस्ताप्रतिषे
विषयः तदनन्तरं महप्रतिषेधविषयः ततो नृत्तपदोपलकितकाप्रतिषेधः तदनन्तरं शकटादिप्रतिषेधविषयः ततोऽश्वादिपरिभोगमतिविषयतद्नन्तरं स्त्रीत्यादि परिभोगप्रतिषेधविषयः । ततः सिंहादिविषयः तदनन्तरंशाख्यप यस्ततः स्यापवादप्रतिषेधविषयस्तनतरं तदतिषेधविषय स्ततो दंशाधनावविषयस्ततोऽह्यादिविषयस्तदनन्तरं ग्रह इति अहदकादिविषयस्ततम्बाद प्रतिषेधविषयः सुतस्ततो रोगइति रोगोपतिर्भूतादितिषविषयस्तदनन्तरं स्थितिसूत्रं ततोऽनमिति ।
संप्रति उत्तरकुरुनावियमक पर्वतवक्तव्यतामादकहिणं ते! उत्तरकुराए जमगा नाम दुबे पत्रता पत्ता ? गोयमानीतस्स वासरपन्चयस्स दाहिणं अडोनी जोसचे बजारि सतनागे जोवमस्म आवाधार सीता महाणती उजओ फूले एत्य उत्तरकुराए कुराए जमगा शाम दुवे पव्वता पत्ता एगमगेल जोपसहरु उचणं अजीतपाई पेदेस एकमेकं जो आयामत्रिणं म
माई जोय सताई आयाम विक्खनेणं उवरिं पंचओएसवाई आयाममित जोपास स्पाई एकं वा वह जो सयं किंचि विसेसाहियं परिक्खेबेणं दो जोयणसहस्वाई तिमि य वावतरे जोपासते किंचि विसे परिषखेवेणं उपरि पसारस एका जोयते किंचि विमाहिया परिणं पाहाचा पूलविच्मिा मज्छे संखित्ता उपिं तया गोपुच्छ संवाणसंठिता सव्वकणगामया अच्छा सराहा जाव परिस्वा पत्तेयं २ पट मवरवेतिया परिक्खित्ता पत्तेयं २ वणसमपरिक्खित्ता एओ दोषं वि सिणं जमगपत्र्त्रयाणं उपिं बहुस
For Private & Personal Use Only
www.jainelibrary.org