________________
उत्तर
(७८५ ) अभिधानराजेन्द्रः ।
सामान्यविशेषजयात्मकत्वस्यापनार्थे च सर्ववस्तूनामिति भावमीयमिति गाथार्थः ॥ इहानेकधोत्तराभिधानेऽपि क्रमोत्तरमेवाधिकरिष्यते विषयज्ञाने च विषथी सुज्ञातो भवतीति मन्वा नो यत्रास्य संजवो यत्र चासंभवो यत्र चोजयं तदाह । (जहासि) जय सोसर धार सोत्तरमेव (उकोसंति) उत्कृरं वाशब्दस्यैवधरार्धस्य नियमत्यादनुत्तरमेव प्रयति शेषाथि मध्यमान्तराणीति। अशे आदित्वेनान्तत्वान्मत्रपाई सरचन्यनुत्तराणि च यानि यमतरादीनि दि जघन्यान्येकमदेशिकाम्युपरि द्विमदेशिकादियस्त्वन्तरजायात्सोसरायेव तदपेकयैव तेषां जघन्यत्वात् । उत्कृष्टानि स्वन्त्यान्यनन्तप्रदेशिकादीन्यनुत्तराण्येव तदुपरि वस्त्वन्तराभावादन्यथोत्कृष्टत्वायोगात् । मध्यमानि तु द्विप्रदेशिकादीनि त्रिप्रदेशिकाद्यया सोराएकप्रदेशिका हा त्वरायुपरितनयस्यपेशवेव सोरत्यादिति गाथा उत्त० १ ० (शेषन्य उत्तरायणशब्दे ) अधिके, सूत्र० १ श्रु० २ ० । उत्कृष्टे, उस० ३ ० । प्रधाने, सूत्र० १ ० ६ अ० स्था० | तं० । अनु० "उत्तरा मद्दुरुलाव पुत्ता ते ताव खुड्या" उत्तराः प्रधानाः उत्तरोसरजाता वा सूत्र० १ ० ३ ० । वृद्धी, "कश्पणसुत्तर " कति प्रदेशा उतरे वृद्धौ यस्था सा तथा प्र० १३ श० ४ उ० । उपरि बर्तिनि अनुत्तरविमानात्पेषु देवेषु सर्वोपरिवर्तित्वा तेषाम् । उत्त०२ अ० ऐरावते भविष्यति द्वाविंशे तीर्थकरे, स० ति० प्रव० पक्कुद्धावनया ना कर्ज पि न मेसया दीरेति । हो तोन्निव, उत्तरि सोवाढणेणं ति ॥ पान सोपानहा आदत इत्युक्तरसरशोसरकार मत्र भावना । केनापि कश्चित्सोपानहा पदेनोपहतः तेन च गत्वा राजकुले निवेदिते कारणिकैश्च स आकारितः । किंत्वयैष आहतन मया किं तु सोपानहा पादेन एवं सोऽपि दुर्व्यवहारं कुर्वन् गीतायन सूत्रोपदेशतः उपालन्धः सनेतारचनेत ददाति । ततः कटूत्तरकरणात्स उत्तर इत्युक्तलक्षणे प्रशंसनये व्यवहारिणि, व्य० ० १ ४० स्थविरस्थायैमहागिरे। प्रथमशिष्ये, व्य० द्वि० १ ० । " तणविणणसंजय हा मूलगुणा उतरा पज्जणया " उत्तराः उत्तरगुणरूपाः " वृ० १३० ॥ उत्तरंग-उत्तराङ्ग-म०डारस्योपरि तीर्थमयवस्थितमुत्तरा
पाए
द्वारस्योपरि तीर्यग्व्यवस्थिते काष्ठे, जं० १ वक्व० " जोई सामए उत्तरंगे " जी० २ प्रति० । उत्तरकंचुय-उत्तरकञ्चुक पुं० तनुत्राणविशेषे, विपा० २ श्र० । उत्तरकट्ठोबगय-उत्तरकाष्ठोपगत-त्रि० उत्तरां दिशमुपगते, स० । उत्तरकरण- उत्तरकरण - न०उत्तरत्र करणमुत्तरकरणम् । अव्यकरनेदे, तच " उत्तरकरणं वंजणं अत्यो न वक्खरो सव्वे " उतरत्र करणमुत्तरकरणम् कर्णवेधादि । याद वा तन्मूलकरणं घटादि येनोपस्कारेण दहमदिना श्रनित्यते स्वरूपतः प्रकाश्यते तदुत्तरकरणं कर्तुरुपकारकः सर्वोऽप्युपकारार्थ त्य र्थः ( प्रपञ्चतः करणशब्दे ) नावकरणनेदे, उत्तरकमसु य जो वादी भोगणादीसु " सूत्र० १० १ अ० । ( उत्तरकरणं क्रमश्रुतयैवनवर्णादिचतुरूपम् करणशब्दे दर्शयिष्यते ) सूतः स्वदेत उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मके कर णे, " उत्तरकरणेण कथं, जं किंचि संखयं तु णायव्वं नि० । जे भिक्खू सूचीप उत्तरकरणं श्रउत्थियण वा गारस्थिएण वा कारेति कारेतं वा साइज्जर नि० ० १ ३० । ( सूच्या उत्तरकरण सूई शब्दे )
64
" उत्त०
Jain Education International
उत्तरकुरा
(सूत्रम्) तस्स उतरि (री ) करणं पायच्छिनकरो अत्रस्योत्तरकरणेति सूत्रापविवृत्याह । खंडिजविराहिणं मूलगुणाएं स उत्तरगुणाएं । उचरकरणं कीरह, जह सगमरदंगमेहाणं ॥ एए ! तिविधिनां वा सर्वधानमा विराधिता देशती
गुणानां प्राणानां प्राणातिपातादिनिरूपणांस - तरगुणैः पिएकविश्रुद्ध्यादिनिवर्त्तन्त इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते आलोचनादीनां पुनः संस्करणमित्यर्थः । दृष्टान्तमाह यथा शकटरथाङ्गगेदानां बहिश्वकगृहाणामित्यर्थः । तथाच शकटादीनां तविराधिताना मकराद्विकादिनांतरकरणं यत इति गाथार्थः । आव० ५ श्र० ।
उत्तर किरिय-उत्तर क्रिय-न० उत्तरा उत्तरवीयशरीरागतिज्ञना किया यत्र गमने तदुत्तरक्रियम् । उत्तरीयशरीरा श्रयगत्या गमने, “जयाणं वा उ याए, उत्तरकिरियं रीयश्” अनु० ॥ उत्तरकुरा (रु) -उत्तरकुरु- पुं० [स्त्री० प्राकृते वैकवचनमाकारान्तता च । जी० ३ प्रति० ॥ जम्बूद्वीपे मन्दरस्य पर्व्वतस्य उतरेण गन्धमादनमास्यवद् ज्यामावृतेऽर्द्धचन्द्राकारे उत्तरतो विस्तृते स्वनामस्याने स्था० २ ० ॥ पते चाकर्मभूमिदाः । स्था० ६ ० | प्रव० । तेषां प्रमाणादिव्यवस्था चेत्थम् । कहिणं जंते महाविदेहे वासे उत्तरकुराणामंकुरा पपता गोपमा ! मंदरस्स पव्वयस्स उत्तरेणं शीलवंत वा सहरपव्ययस्स दविखणेणं गंधमायणस्स वक्रवारपव्ययस्स पुरछिमे मालवस्त्र बक्सारपव्ययस्स पचमेिणं एत्य णमुत्तरकुरा णामं कुरा पत्ता । पाईएपी जा य या नदीदाहिणविच्छिमा अरू चंद संगणसंविआ इकारसजोयणसह स्साई अपमायाले जोभणसए दोसि का एगुणवीसइजाए जोयणस्स विक्खंनेणं तीसे जीवा उत्तरेणं पाईपमीणा य या हुडा क्वारपव्ययं पुडा जहा पुरच्छिमिलाए कोटिए पुरच्छिमि वक्वारपनयं पुट्ठा एवं पचच्छिमिलाए जाय पञ्चच्छिमि बक्खारपव्त्रयं पुट्ठा ते व णं जोयण सदस्साई आयामेणं सीसेां धाएँ दारिणं संजोयणसहस्सा चत्तारि प्रहारसे जोणसए दुवालसए एगूणवीसइजाए जोयशस्त्र परिषदेवेणं ॥
क नदन्त! महाविदेदे वर्षे उत्तरकुरवो नाम्ना कुरवः प्रप्ताः गौतम! मन्दरस्य पर्वतस्योत्तरतो नीलवतो वर्षधरपर्वतस्य दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः । अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः प्राक् पश्चिमाया उतरदक्षिणविस्तीर्णी अर्थबन्द जनसखायी शतानियारिंशदधिकानि ही कानविंश तिनागी योजनस्य किम्भेनोपपत्तिर्यया महाविदेहविक स्नात् ( ३३६०४ ) कला ( ४ ) इत्येवं रूपान्मेरु विष्कम्नेऽपनीते शेषस्याएँ कृते राशिः स्यात् नतु वर्षवरामव्यवस्था प्रज्ञापकापेक्क्या अस्ति । यथा प्ररूपकासनं भरतं ततो चिदेकनामन्तरं देवकुरुमुख्य कंपमुत्तरकुरूणां निरूपणमुच्यते विप्रायः सबै प्रादक्किएयेन व्यवस्थाप्यमानं समये श्रूयते तत प्रथमत उत्तरकु
For Private & Personal Use Only
www.jainelibrary.org