________________
(७८४ ) अभिधानराजेन्द्रः ।
उत्तमाण
उत्तमट्ठाण - उत्तमस्थान- न० मोहस्थाने, "धीरो अमूढससीसो गच्छ सत्तमठाएं " ॥ श्रतुः ॥
9
-
उत्तम (रिकि) उत्तमकिं स्त्री० प्रधानविभवे "सेवा व उत्तमा खनु, उत्तमरिकीए कायव्वा " पंचा० ६ विव० ॥ उतम हिदंसण- उत्तमनिदर्शनादिषु प्रधानत्वज्ञानेषु, पंचा० १६ विव० ॥ उत्तमणिदंसणप-उत्तम निदर्शनयुत श्र० अहीमांदादरणवति उत्तमपि विचितनगर बेव "पंच उत्तमथम्यपसिद्धि-उत्तमधर्ममासिकि श्रीधानधर्मस्थ पूजाकाले महत्पुण्यकर्मबन्धरूपस्य कर्मकयरूपस्य का न्तरक्रमेण यथाख्यातचारित्ररूपस्य निष्पत्ती, जिनशासनप्रकाशे च। उत्तमधम्मसिद्धि-पृपाच जिरिंदाण" पचासचिव। उत्तमपसत्यज्जाए - उत्तमप्रशस्तध्यान- न० प्रवृरूयुजयोगे, "उत्तमपचसत्याणो हिप म विधि" पं० ॥ उत्तमपुरिस- उत्तमपुरुष पुं० तीर्थश्वविदेवासुदेवमणेषु प्रधानपुरुषेषु "अरकट्टी, बलदेवा देव वासुदेवा य। पर उत्तमरिसा न तु जयंति ०म० द्वि० "पाव दसराहोत्या तंजा उत्तमपुरिया मज्जिमपुरिया. उत्तमपुरुषास्तीर्थकरादीनां चतुःपञ्चाशदुत्तम पुरुषाणा मध्यवर्तित्वात् । स०| कुम्मुष्ट्या जोणी उत्तमपुरिसमाऊणं" स्था०३ ग० उत्तमपोग्गल उनमपुल-पुं० श्रात्मनि प्रधानवाची या पुरु शब्दस्तथायमर्थः उत्तमोत्तमे मतोऽपि महीयांस, "से परिय समपोगने "सूत्र० १ ० १३ अ० ॥ उत्तमफल संजय-उत्तमफलजनक- त्रि० मोइजनके पं०० उत्तमच विरियम-मलत्वयुक्त० उत मैस समय लययोः सत्वेन (सतया ) युक्ते च । भ० श० ३३ ८० । सत्तममग्ग- उत्तममार्ग-पुं०ज्ञानस्य प्राधान्यं व्यवहारस्य च गौणतायत्र तस्मिन् ८० ॥
उत्तमावि (ए) - उत्तम विकुर्विन् त्रि० उत्तमं विकुर्वन्तीत्येवंशीलाः । उत्तमावकुर्वणशीलेषु जी० ४ प्रति० । उत्तममुत- समसूत्र--न० कर्म० स. वेदविच । किंपु से उत्तम उससे "यसुरामुरामयं वादिया ओ जाई । बेयसुर्य कम्हा, उत्तमसुत्तं जणति जम्हा । तत्य स पायवित्त विधी भगत जम्दा तेन चरण करेति तम्दा उत्तमसुतं दिठिवाओ घा" नि० चू० १७ ३० । उत्तमयवधिय-- उत्तमर्णित प्रधानागमानिहिले पं चाo tu विव० ।
उत्तमा- उत्तमा- स्त्री० पूर्णमद्रस्य यक्वेन्द्रस्य तृतीयायामप्रमादयाम, स्था० ४ ० ज० ] ( अम्गमही सी शब्द सा उक्ता ) बोकोक्तरीत्या प्रतिपात्रौ चं० १ पाहु० कल्प० । जं० ॥ ज्यो० ॥ उत्तमागार- उत्तमाकार पुं० उत्तरादिरूप उपकारेषु तेसिणं दाराएं उत्तमागारा सोलसविहरियो उवसोजिया, रा० !!
उत्तमोत्तम - उत्तमोत्तम त्रि० महतो महीयसि, सू०१ श्रु० १३० उत्तर- उत्तर--न० उत्तीर्यते प्रकृताभियोगो ऽनेन उदू. तृ०अच्, उद् तरप् वा । राजसमीपे वादिकृतानियोगापनांद के उत्तराख्ये व्य
Jain Education International
उत्तर
वहाराङ्गे, द्वितीयपादे, प्रश्नश्चोद्यधिया प्रश्नस्तस्य खएऊनमुत्तरम्. इत्युक्ते दोनजनवाक्ये जिज्ञासिताविषयादके वाक्ये अन न्तर वाच० ॥
अस्य निकेपः ॥
पामं ववणा दविए, खेत्तदिसा ताव खेत्तपवए । परकालं संचयपहा को जाने । जहमरुत्तरं खलु नकोसं वा अणुत्तरं होई । सेसाई अणुत्तराई, अणुतराई च छायाई ॥ इह च सुपो यथादर्शनं तत्र सूत्रत्वेन तयोरन पप्रस्तावात्सूचकत्वात्सूत्रस्य 'कमन त्तरेण य गय 'मित्युत्तरत्र श्रवशाय (नामति नामांतर (पति) स्थापना कार्यस्तत्र नामोत्तरमिति नामेव यस्य वा जीवादेरुत्तरमिति नाम क्रियते।स्थापनोत्तरमकरादि उत्तर मिति वर्णविन्यासो वा द्रव्योत्त मागतो नानुपयुक्तो मी बागमती इरारीरमन्यशरीरे यतिरिक्तं चातयतिरिक्तं त्रिधा सचित्ताचित्त मिश्रनंदन तत्र च सचित्तं पितुः पुत्रः अचित्तं कीराद्दधि, मिश्र जननी शरीरतो रोमादिमदपत्यम् । श्च द्रव्यार्यायोजयात्मकत्वेऽपि वस्तुनो इव्यप्राधाम्यविक्रया पित्रादीनां अध्योत्तरत्वं भावनीयम् । क्षेत्रोत्तरं मेवापेक्षा यदुत्तरं यथोत्तराः कुरया या पूर्व रात्रिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं दिगुत्तरमुत्तरा दिग्दकिणदिगपेत्यादस्य । तापकीर यादग
यथा सर्वेषामुत्तरो मन्दरादिः प्रज्ञापकस्य धर्मयुत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात्परो यज्ञदत्तः उत्तसमपादावलिका आयात सुमादि।
सो पस्योपरिया धान्यराशेः काष्ठम् प्रधानं सर त्रिविधं सचिताचित्तमिश्रभेदात्। सचित्तप्रधानोत्तरमपि त्रिविधमेव तद्यथा विपदं चतुष्पदमपदं च । तत्र द्विपदमनुत्तरपुण्यप्रकृतितीर्थकरनामाद्यनुभवनती कर अनुपदमनयसाधारणशीर्थधैर्यादियोगतः सिद्धः अपरम्पादिनित्यजाम्बून दादिम जम्बूद्वीपमध्यस्थता सुदर्शन जम्मू: अचिसमयमहात्म्यचिन्तामणि मिश्र तीर्थकर वचस्यास्यायां सर्वाबारात हादोत्तर सावित्रीकरणत्येन समस्तवस्तुस्वनाववासित । यद्वा श्रुतज्ञानं तस्य स्वपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात् । उक्तं च 'सुयनाणं महिष्ठीयं, केवलं तयणंतरं । अपणो य परेसिं च जन्दा व परिनातितरं ममाश्रित्य ति विधं द्रव्यतः क्षेत्रतः कानतो जावतश्च । तत्र इव्यतः परमाणोद्विप्रदेशिकस्ततोऽपि त्रिप्रदेशिक एवं यावदन्त्योऽनन्तप्रदेशिकः स्कन्धः क्षेत्रतः एकप्रदेशावगाढाद् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढ एवं यावद व सानवर्त्य संख्येयप्रदेशावगाढः । कालतः एकसमयस्थितेर्द्विसमस्थितिस्ततोऽपित्रिसमपस्थितिरेवं याच संख्येयसमयस्थितिः । जावत एकगुणकृष्णाद्विगुण कृष्णस्ततोऽपि त्रिगुणकृष्ण एवं यावदतां वा कामका जावादनन्तरं यः कायिकादिर्भवति ( गणनुत्तरति ) गणना उत्तरमेकका द्विकस्ततोऽपि त्रिक एवं यावच्छ पिप्रहेलिका । जावोत्तरं कायिको जावस्तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकप्रधानत्यादयिमस्य प्रसाद वक्तं भेदेनाभिधानम् । ययमन्योन्यमिदमध्य पहिनामा चतुश्य सर्वनिपाणामन्तनीयासदेवानिधेयं तत यक्षामादिधनुष्याधिकनिपानिधानं तविष्यमतिव्युत्पादना
For Private & Personal Use Only
www.jainelibrary.org