________________
( ७८३ ) अभिधानराजेन्द्रः ।
उडीस
66
किटे च । “पवित्रं श्यमुष्णीषं वातातपरजोऽपहम् । वर्षानिरोध-दिमादीनां निवारण "वाच ॥ उदादेग-उष्णोदक-०. मनपादशेषावशेषपादादिहीनके जसे, अष्टमेनांशशेषेण, चतुर्थेनार्धन या प्रवाकयनेय, सिमुदकं वदेदिति पुण्फोदहिय गंधोदहिय उएहोदपदि य सुभोदपहिय कल्प० । होना- उष्णोपला स्त्री०तैलपायिकानामके कीटनेदे, सङ्गमकः सौधर्मकल्पवासी देवः वीरमुपसर्गयन् " उएडोबा विव्वर उ होला पाम तेलपाश्या तो तातो तिक्खोई तुहि श्रतीव दसति " आ० म० द्वि० ।
उत्त-उक्त६- त्रि० वच. दुडा. गौणे कर्मणि क्त. । यस्य ज्ञानाय कथ्यतं ताशे, अनुक्तेनापि वक्तव्यं, सुहृदा हितमिच्छता । गौणकर्मसमनिज्याहारे तु मुख्ये कर्मणि कः । वाचः । अभिहिते, "तत्युक्तो तं जिवणा पंचा० ६ विव० । भणिते, आशुरुक्के, नि० । वुत्तं वकं गणितमिति वृत्तशब्दस्योक्तेत्यनुवादः । आच० ॥ अ० ॥ उत्तराध्ययने तु व्युक्तेत्यनुवादः । उत्त० १ अ० ॥ उन दिने वा तस्य न ि
नि, वाच० | स्वनामख्याते वनस्पतिनेदे पुं० । अनु० 1 उन वि० वपू-क निशिते ०१ अपि तवाये धान्यादौ क्षेत्रे, बाच । कर्षक व बीजवपनं कृत्वा निष्पादिते, " देव उत्ते अपलो जउत्तेत्तियावरे " सूत्र ०१ ४०१ अ०३ उ० । उतरा उण० तृणमुत्सृणमणे खित खिलभूमिबल्लराई उत्तणघण संकमाई मज्जंतु " उसृणे स्तृणैर्घनमत्यर्थे संकटानि सङ्कीर्णानि यानि तानि तथा । प्रश्न १०
66
तानि तृणानि यत्र तृणके, "उत्तगाणप स वा मेण " उद्गतानि तृणानि येषु वनेषु तानि तथा । अनु० उत्तत्थ - उत्त्रस्त- त्रि० उतत्राशे, प्रश्न० अ० ३द्वा० । नयाजातोत्कम्पादिपनाये, उसाचा तसिया विमा संजायना "उत्तत्था उब्विग्गा " न०३ श०१ ४० । “उत्तत्यसुमनयसंतत्या" प्रश्न० अघ०३द्वा० ॥ उतप्पसरीर-उलप्तशरीर त्रि० देदीप्यमानशरी रा० उत्तम - उत्तम - त्रि० उद्-तमस्० । स्वरूपतः सुन्दरे, कल्प० भ० । प्रशंसास्पदीभूते, जं० २ ० औ० : सर्वोत्कृष्ट, श्राव० २ अ० । महति सूत्र० १० १३ अ० प्रधाने, पंचा० ए विव० प्रण संस्था से उत्तम धम्मे पुज्यद्वारा स्पमा "चा०१ अ० अ०] "बंभचेरं उत्तमतवनियमनाणदंसणचरित्तविषयमूल” प्रश्न० ३ द्वा० । प्रज्ञा० । संयमे, पुं० दशा०५अ० । गिरीणामुत्तमत्वात्तमः । मेरौ, “ता उत्तमांस फवयंसि" चं० प्र० १पाहु० । ०प्र० समये उनकायां प०पा०४मत्यर्थः उत्तानपादस्य पुत्र, ध्रुवस्य भ्रातरि पुं० वाच० ॥ उत्तमस्- त्रि० कई तमसोऽज्ञानाद्यत्तत्तथा श्रज्ञानराईते, झा० १० कित्तियदियमहिया, जे लोगस्सुत्तमा सिद्धा ॥ कीर्तिमानीका नियोगेन सभ्य स्तु ता महिताः पुष्पादिनिः पूजिताः । क एते इत्यत आह ये एते बोकस्प प्रार्थनोकस्यमित्यादिकर्मानसमा प्रधानाः ऊर्ध्वं वा तमसः इत्युत्तमसः । उत्प्रावल्येनोर्ध्वगमनोछेदनेविति वचनात् । प्राकृतशैल्या पुनरुत्तमा उच्यन्ते । ( सिका इति ) सितं ध्यातं बन्धमेामिति सिद्धाः कृतकृत्या इत्यर्थः ॥ ० ॥ अन्यायां निि मिष्ठतमोहणिजा, नाथावरणाचरितमेोहार । तिविहतमा उम्मुका तम्हा ते उत्तमा हुति ।। ५५ ।।
Jain Education International
उत्तमद्रुपत
मिथ्यात्वमोहनीयास्तथा ज्ञानावरणास्तथा चारित्रमोहादित्यत्र मिथ्यात्वमोहनीयग्रहणेन दर्शन सप्तकं गृह्यते। तत्रानन्तानुबन्धिनचत्वारः कषायास्तथा मिथ्यात्वादित्रयं च ज्ञानावरणं मतिज्ञानाधायरणनेदात्पञ्चविधं चारित्रमोदनीयं पुनरेकविंशतिने तथा नन्तानुबन्धिरहिताः घादशकपायास्तथा नव नोकषाया इति अस्मादेव यतस्त्रिविधतमसः किमुन्मुक्ताः प्राबल्येन मुक्ताः पृथ ग्नूता इत्यर्थः । तस्मात्ते जगवन्तः किमुत्तमा नवन्ति ऊई तमोवृत्तरिति गायार्थः ॥ श्रव० २ अ० आ० चू० । उत्तमंग- उत्तमाङ्गउमंग-उत्तमाङ्ग १०. स. सर्वान प्रधानाययेये, स०| क. सर्वावयवानां शिरसि च। सूत्र० १ श्रु० अ० २ ० । उत्त नं० | मस्तकस्य क्तत्वं चकुरादीन्द्रियाधारत्वात् वाच० । तात्स्थ्याकेशेमिंग" उमङ्गदेन उत्तमाङ्गस्याः केशा उच्यन्ते । पिं० ॥ उत्तमकट्टपत्त- उत्तमकष्टप्राप्तपत्रि० परमकष्टावाप्ते, प्र०७ श०६७० उत्तमकाष्ठा प्राप्तत्रि० उमावस्यां गते परमकाष्ठाप्राप्ते, "इसम दुसमा समाए उत्तमक पत्ताए भरहस्स केरिसए श्रागार नावपडोयारे पत्ते भ० ७० ६ ० । परमप्रकर्षप्राप्ते, प्रकृष्टावस्थां गते, सू० प्र० १ पाहु० ।
उत्तमकट्ठा - उत्तमकाष्ठा-स्त्री० प्रकृष्टावस्थायाम्, जं० २ चक्क० । उत्तमकुल- उत्तमकुल- न० उग्रभोगादिके चान्द्रादिके वा कुले, "उत्तमकुआ कि सर्पग ग०२ अधि० उमगुण- उत्तमा-पु० प्रधानगुणे, पंचा० ॥ विष० । उत्तमगुणबहुमाण- उत्तमगुणबहुमान - पुं० उत्तमगुणेषु प्रधानगुथेषु जनेषु वीतरागत्यादिषु वा जिनगुणेषु बहुमान पात उत्तम उत्तमगुणकृपा उत्तमगुण बहुमा पयमुत्तमसत्तमज्जयारम्मि " पंचा० ४ विव० । उत्तमगुणोप-उत्तमगुणौष १० प्रकारक कारं परिस उत्तमगुणो य" बै० ना० ॥
66
अहं
मनसेविय-उत्तमजनसे वित- त्रिगणधर से विंत, गणधराणामुतत्वात्। ममियं परं जिण पोर्टोगुपच उत्तमप्रसंजणयं मनसेविता "पंच
उत्तमजत्ता- उत्तमयात्रा - स्त्री० प्रधानयात्रायाम, पंचा०० जिव. जनमनोगत- समयोगित्व न० अयोगित्य संपा
-
स्था० ५ ० ॥
उत्तम - उत्तमार्थ- पुं० उत्तमश्चासावर्थश्च उत्तमार्थः । प्रकृष्टपदार्थे, " श्श्चेयं मव्वय उच्चारणा उवत्तया जुत्तपायनाणे परमहे उत्तमट्टे ” उत्तमश्चासावर्थश्चोत्तमार्थः । प्रकृष्टपदार्थ, मोकफसाधकान महावतानां सर्ववस्तुप्रदानादिति पा उत्तमः प्रधानोऽर्थो मोको यस्मात्स उत्तमार्थः । पर्यन्तसमयाजनाराधने, "निरापरास उत्तमं विवज्जा समे" उत्त०२० अनशने, “इच्छामि भंते उत्तम परि कमामि" (अणसणशब्दे विवरणमुक्तम्) कालधर्मे, आव. ४५० । उत्तमट्टगवेसय-उत्तमार्थगवेषक - त्रि० मोक्काभिलाविणि, "ण वि रूठो ण वि तुठो, उत्तमहगवेसओ " उत्त० २५ अ० ॥ |पपप-उपार्थमा
“मास
माए उत्तम ठपत्ताए नरइस्स केरिसए आयारजावपमोयारे पक्षसेनाका
उत्तमार्य
प्राप्ताः । भ० ६ श० ७ ० ॥
For Private & Personal Use Only
www.jainelibrary.org