________________
(७८२ ) जएहपरीसह अभिधानराजेन्द्रः ।
नाहीस ग्रीष्मे ज्येष्ठापाढाख्ये अनितापस्तेन स्पृष्टश्चुप्तो व्याप्तः सन् । हिं मग्गियो नो दिवो अप्पसागारिश्र पविद्रोपग से माया उन्मविमना विमनस्कः सुप्चु वा अतिशयेन पातुमिच्छा पिपासा तां तिया जाया पुत्तसोगण जयरं परिनमंती अरहनयं विनयंती प्राप्तो नितरां तृमभिजूतो बाहुल्येन दैन्यमुपयातीति दर्शयति । जं जहिं पासति तं तहिं सव्वं भणति अस्थि ते कोवि अरहरको तत्र तस्मिन्नुष्णपरीषहोदये मन्दा जमा अशक्ता विषीदन्ति । दिहो एवं विज्ञवमाणाप्रमति जाव अम्पया तेण पुत्तेण प्रोलोजगपरानमुपयान्ति । दृष्टान्तमाह । यथा मत्स्या अल्पोदके विषी- पण दिट्ठा पञ्चनिन्नाया तहेव उत्तरिता पाएसु पमिओत पेच्चिकण दन्ति । गमनाभावान्मरणमुपयान्त्येवं सत्वानावात्संयमात भ्र- तहेव सत्यचित्ता जाया ताए भम्पत्ति पुत्त पन्वयाहि मा दोमाइयन्त इति । श्दमुक्तं नवति । यथा मत्स्या अल्पत्वादुदकस्य ईजाहि । सिस्सो जम्मति न तरामि का संजमं यदि पर एग्रीष्मानितापेन तप्ता अवसीदन्त्येवमल्पसत्त्वाश्चारित्रप्रतिपत्ता- सणं करेमि पयं करेहि मा असंयतो जवाहि मा संसारं नमिधपि जलमलक्वेद क्लिन्नगात्रा बहिष्णाभितप्ताः शीतवान् ज- हिसि । पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेति लाश्रयान् जनाधारगृहचन्दनादीनुष्णप्रतीकारहेतूननुस्मरन्त आ- मुहुत्तेण सुकुमालसरीरो उएहेण विनावा पुब्बि तेण णाहियाकुड़ितचेतसः संयमानुष्ठानं प्रति विषीदन्तिाए।सूत्र० श्रु.३०। सिओपगतेण अहियासितो एवं अहियासियव्वं उपदे 'उत्तपा. उसिणपरियावणं, परिदाहेण तजिए ।
तगरानगर्यामईन्मित्राचार्यपाश्र्वे दत्तनामा वणिक ना जार्या
ईनकपुत्रेण समं प्रवजितः । पित्रा सर्ववैयावृत्त्यकरणेन इतस्तपिंसु वा परियाकाणं, सायं नो परिदेवए ॥८॥
तः परितम्य जव्यनिवानोजनसम्पादनेन स बासोऽत्यन्तं सुखीउष्णमुष्णस्पर्शवद्भशिलादि तेन परितापः तेन तथा परिदाहेन
कृतः उपविष्ट एव सुते कदापि निकायै नमति । तद्भिकार्य बहिःस्वेदमबाज्यां वहिना वान्तश्च तृष्णया जनितनिदाघस्वरूपेण
स्वनिकायश्च पितुरेव चमणात् । अन्यदा पितरि मृत साधुभिः तर्जितो भतितोऽत्यन्तपीमित शति यावत् । तथा ग्रीष्मे वाशब्दात
प्रेरितः स पालो ग्रीष्मे मासे निकार्यङ्गतः । तापाभिनूतः प्रोत्तुशरदि वा परितापैन रविकिरणादिजानतेन ताऊत इतिसंबन्धः। किमित्याह । सातं सुखं प्रतीति शेषं न परिदेवेत किमुक्तं जवति ।
गृहच्ययायामुपविशति पुनस्तत उत्तिष्टति शनैः शनैर्याति एवं नारीकुचोरुकरपलवोपगूढैः क्वचित्सुखं प्राप्ताः क्वचिदङ्गारैववि
कुर्वन्तमतिसुकुमारं तमईनककुमारं रूपेण कन्दर्पावतारं दृष्ट्वा का तैस्तीक्ष्णः पकाःस्म नरकेवित्यादि परिनावयन् हा कथं मम
चित्प्रोषितवणिजार्या आकार्य गृहे स्थापितवती तया सह मन्दनाग्यस्य सुखं स्यादिति न प्रसपेत । यहासातमिति सातहेतुं
स विषयासक्तोऽनृत् । अथ तन्माता साध्वी पुत्रमा हेम प्रति यया हा कथं कदा वा शीतकालः शतांशुकरकझापादयो
गृथिबीतता अरे अन्नक ! अर्हन्नक! इति निघोषयन्ती.चतुष्पवा मम सुखोत्पादकाः संपश्यन्त इति न परिदेवेत इति सूत्रार्थः॥
थादिषु चमति । एकदा गवावस्थेन अनिकेन तादृशावस्या उपदेशान्तरमाह ।
माता दृष्टा संजातात्यन्तसंवेगः स गवाक्वाकुतीर्य पादयोः पतिउन्हाहितत्तो मेहावी, सिणाणं नो वि पत्यए ।
त्वा मातरमेवमाह । हेमातः सोऽहमहनक इति तच श्रवणात
स्वस्थचित्ता माता तमेवमाह । वत्स जव्यकुमजातस्य तब केयगायं नो परिसिंचिज्जा, न वीएज्जा य अप्पयं ।।
मवस्था । स प्राह । मातश्चारित्रं पालयितुमहं न शक्नोमि। सा मेधावी मर्यादानतिवर्ती स्नान शौचं देशसर्वभेदजिन्नं नाभिप्रा
प्राह तर्हि अनशनं कुरु मातृवचसा स तप्तशिल्लायां सुप्वा पादोर्थयेत नैवाभिनषेत् पतन्ति च ( नो वि पत्थत्ति) अपिर्जिन- पगमनञ्चकार सम्यगुणपरीपद विषह्य समाधिभार देवत्वं प्राप्त क्रमत्वात्प्रार्थयेदपि न किन्नु पुनः कुर्यात्तथागानं शरीरं नो परि- वान् । एवं अन्यैरपि साधुभिरुष्णपरीषहः सोढव्यः । अत्तश्या सिञ्चन्न सूरमादेकविन्दुनिरार्दीकुर्यात्न वीजयश्च तालवृन्तादिना
(परीसहशब्देऽन्यत्) (अप्पयंति)आत्मानमथवाऽपमेवाल्पकं किं पुनर्बीह्नति सूत्रार्थः। साम्प्रतं शिलाद्वारमनुस्मरन् उवरितावेणत्यादिसूत्रावयवसूचि- | उएह ( उसिण) परियाव-उष्णपरिताप-पुं० उपमुष्णस्पर्शतमुदाहरणं नियुक्तिकृदाह
वशिलादि तेन परितापः । उत्त०५ अ० । अातापनादौ, नूतगराए अरिहामित्तो, आरिहठ तोयनदा य।
शिआद्यौषण्यहेतुके दाहे, उत्त. १०। वलियमहिलं चइत्ता, तत्तम्मि सिनायने विहरे ॥ उएहफासणाम-उष्णस्पर्शनामन्-न० नामकर्मनेदे, यषुदयाजतगरायामईन्मित्रोदत्तोहन्नकश्च भाचावहिम्महिलां त्यक्त्वा शि-|
स्तुशरीर हुतनुजादिवद् नवति तमुष्णस्पर्शनाम । कर्म। सातले विहरेत्तिव्यहादिति गाथाकरार्थो भावार्थस्तु वृहसंप्रदा| नएहयर-नुष्णतर-न० कषायः शोकवेदोदययोश्च दाहकत्वायादवसेयः। सचायं तगरा नयरी तत्य अरहमित्तो नाम आयरि-1 दुष्णः सर्व वा मोहनीयमष्ठप्रकारं वा कोष्णं ततोऽपि तद्दाहओ तस्स समीवे दत्तो नाम वाणियओ भदाए नारियाए पुत्ते- कन्वाष्णतरम् । तपसि, "मकर तिव्वकसाओ, सोगनिनुश्रो ण य अरहत्तएणं सम् िपब्वश्त्तो।सो तं खुडगं कयाई जिक्खा- उपवओ य । उहयरो हो तवो, कसायमाई विज महा" एनहिंमावेश पढमानियाईहिं कि मिचिपहिं पोसेत्ति सो सुकु- आचा०नि०२ अ०। (सीउएह शब्द विवृतिः) मासो साइण अप्पत्तियणतरति किं चि जणिचं| अन्नया सो खं- उएहवण-नुषणापन-न० अप्लीकरथे, पिं०॥ तो कागतो साहूर्हि दो तिन्निवा दिवसे दा भिक्खस्स उपरि
उपहाजि (हि) तत्त-नुष्णाजितल-त्रिनपणेनात्यन्तपीमिते, तो लो सुकुमानसरीरो गिम्हे नवरिहेछाए मज्झितो पस्सयतण्डाजिभूतो गयाए बीसमंतो पोसियवश्याए चणियमहिलाए
__ "उपहाहितत्ता मेहावी सिणाणं नो विपत्थर" उत्त० अ०। दिवो नरामसुकुमाञ्जसरीरोत्ति का तीस तहिं अज्कोववानो
नाहानिय-नुष्णाजिहत-त्रिसूर्यखरप्रतापानिजूते " बण्डा जायो । चेमीप सहावितो किं मग्गसि । निक्वं दिना से मोयगा
जिहए ताहाजिहए दरम्गिजामानिहए" जी. ३ प्रति। पुत्रियो कीस तुम धम्मं करोस । नणति सुहनिमित्तं । सा भणति उएहीस-नपणीप-पुंना नुष्णमीपते हि नास्ति उष्णम् ईष शक० तो मप चेव समाणं नोगे मुंजाहि । सो य उण्हेण तजिओ | पररूपम् । "सूक्मइनष्णस्नन्हएहणां एडः।।२७५। सूत्रेण ष्ण जवसम्मज्जितो य पमिन्नम्गो नोगे तुंजति । सो साहहिं सम्ब- नागस्य णकाराक्रान्तो हकारः। प्रा० । शिरोवेष्टनवस्त्रे, (पागमी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org