SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ( ७८१ ) निधानराजेन्द्रः । टोलग जे देवा ववन्नगा ते दुत्रिहा पन्नसा । कप्पोववन्नगा वि मावन्नगा । कोकशेषका उत्पन्ना पपकारद्वा धम्मदिदेवलोकात्पन्नकास्तया विमानोपनका कारण विमानोत्पन्नाः कायातीता त्यर्थः । स्था० २ वा० । उ.- पृषो. पुनरम्य परतुनी या अरि पो. प्राकृते स्वराद संयुक्तस्याना इत्यनुवृतिसहितस्य । कां प्रायमिति सू स्य क्वचिदादेरपि सुविधानात्पकारस्य वा बुक्स उण स पुनः । प्रा० । द्वितीयवारे, प्रथमे नेदे च । श्रमरः ( पुणशब्दे सर्वेऽर्थाः प्रदर्शयिष्यन्ते ) (हरण) कर्ण - विणी अस्वस्थ कारणत्वेन [अ०] अच् । मेषलोमरचिते वस्त्रादी, मेषनोनि, स्त्री० ललाटस्या चिन्हदे, वाच० ॥ शब्दे, स च वर्णात्मकोऽर्थः स्थानोर्णार्यालम्बनं तदन्ययोगपरिभवनम् पो० । ३ विव० । उनमाणमीयमान शिकयमाणे सति प्राप्य माणे श्र० ॥ उपास- कणकापीश- कर्म०० मेि माणगट्टए जवंति तस्स रोमा कव्वणिजा कप्पासो भष्मत्ति हवा उप कप्पासो । जे भिक्खू साणकप्पासा उ वा उपकपासाव वा । नि० चू० १ ४० । उपपान- ऊर्णनान - पुं० कर्णेव सूत्रं नाभौ गर्नेऽस्य अच् समा० । वृतादिरयमिति केचित् वाचनानश्वान्या चन्द्रकान्त श्वाम्नसाम्" उर्णनानोऽत्र कर्मठ को व्याख्यातः समः । उपम) - उन्नमनी-स्त्री० नामिय जसियं वि, उपमण इति मिराले द्वितीयगणानुहायाम् पं०भ० नं०॥ उतामिपम्पयन "उदि सिय २ उमिय २ णिज्जारजा" आचा० २ ० १ ०५३० । उपय- उन्नत (य)- त्रि० उ० नम्० क० । उच्थे, रा० । अज्युन्नते, जं० २ चक्क० तुङ्गे, तं० । प्रश्न० । गुणवति श्र० "नजंलय चरि यदारगोपुरतोरणउपयसुविभत्तरायमम्गा " । उन्नतानि गुणवन्ति उच्चानि च । ज्ञा० १ ० | स्था० | उन्नतः इव्यतः शरीरेपांच्छ्रितः जावतस्त्वभिमानग्रहग्रस्तः । सूत्र० १ ० १६ श्र० । स्था० ( पुरिसजाय शब्द विवरणम् ) उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमनमानात या नयो नीतिरभिमानादेव उन्नयो मयाजाव इत्यर्थः । मानविशेषे, पुं० तत्परिणामजनके कर्मणि च नपुं० ॥ भ० १२ श० ५ ० । मोहनीये, स० । उष्ायरश्यतबिक्रितमाचिस्निग्धउन्नता ऊर्ध्वं नता रतिदा रमणीया स्तलिनाः प्रतवास्ताम्रा ईक्ताः शुचयः पवित्राः स्निग्धाः स्निग्धच्छाया नस्खा यस्य । सुलकणयुक्पादाङ्गबीके, त्रि० जी०३ प्रति० । स्निग्धता निम्नास्तनवः प्रतक्षास्ताम्रा श्ररुणाः स्निग्धाः कान्ताः नखाः पादाख्यवयवा यस्य स तथा । सुलक्षणयुक्तपादाङ्गुली के, औ० जी० । ० । ० महत्या प्राय दिला जयमण - उन्नतमनस् स्थाo daro | उयमा उन्नतंमन्य- त्रि० उन्नतमात्मानं मन्यते यः स तथा Jain Education International लहपरिसह आत्मानमुन्नतिमन्तं मन्यमाने, आचा० १ ० ५० ४ ० । उपमाण उन्नतमान त्रि० उतो मानोऽस्येत्युतमाम गर्दाध्याते, "उष्यमाणे य णरे महंतमोहेण मुज्जलि" उन्नतो मानो ऽस्येति उन्नतमानः । उन्नतं चात्मानं मन्यते स चैवंभूतो नरो मनुष्यो मा मोहन प्रमोदमी योदयेनाङ्गामोदयेन वा मु ह्यति कार्याकार्यविको नवति । आचा० १० ५ ० ४ ० उच्चयावह उन्नतावर्त - ० उन्नतिः सयासावावर्तत उन्नतावर्तः । श्रावर्तभेदे, स च पर्वतशिखरारोहणमार्गस्यवातोत्कलिकाया वा । स्था० ४ ग० । उष्पयासाण्- उन्नतासन न० उच्चासने, रा० । जं० जी० ॥ उष्ण-ठ (क) र्णा श्री पारस अमायलोमसमूहात्मके चिने बाच दीर्घादिरयमिति बहवः वाच०। स्था० भा० म० प्र० । उपाग-उन्नाक-पुं०स्वनामख्याते सन्निवेशे, यत्र महावीरस्वामिना वितम्। "तो सामी उनाग पन्चति तत्यं परं सपरि हुपरी दावि विरुवाणि दंतुराणि यताथ गोसाको भाई मो मो संजोये" ००। साम-उम्र-प्रणतस्य महानुप्रवेशाश्रममुनामः मानविशेषे, तत्परिणामजनके मोहनीयकर्मणि च । नं० प्र० १२ श० ५ उ० । स० ॥ उनि उता मिश्रा मुद्दा यस्य विकसिते, निद्राशब्दस्य मुद्रामुप्रीनायरूपने निर्मार्थकत्वेन तथात्यम निफारहिते व चाच उनि विजृम्भितं हसितं उरूमिस्यादि पर्यायाः विशे० । उमिय-औणिक - त्रि०कया निमित्तं संयोग उपपातो वा उ । निमित्तादी स्त्रियां शीप या ऊर्जामये वादी प्रा० म० प्र० । कर्णरोमनिष्यन्ने वस्त्रे, वृ० २ उ० । नि० ० ॥ उष्ट्रलोममये रजोहरणे, स्था०५ ग० । जीत० ॥ भीत-म० उ-नी कमी, वितर्किते याच पृथव्यवस्थापिते, "द्वाभ्यां नयान्यामुशीतमपि शाखंकाशिना" । नयो० । उत - (न्नु ) इतो- उन्नुइतो- देशी पदमेतत् । गर्वे वर्तते इत्यस्मि तो तसो कदे सम्यं तु ००१०४० उएह-उष्ण-पुं० । उपति दहति जन्तूनित्युष्णः उष् नकू उत्त०१ ० सूर्यादिपरितापे, पिं० आहारपाकादिकारणे, ज्याच गते स्पर्शने कर्म० श्रीमत पाएकी तद्वति, आवस्यरहिते, दके च । वाच० | सीपण उल्हे सिकेण लुक्खेण काऊण रुहे संगण" आचा० १ ०५ श्र० ६ ० (शनि) एह (उसिए) परि (1) सह - उष्णपरि (1) षह-पुं० उप दाहे इत्यस्यौणादिकनक्प्रत्ययान्तस्य उष्णं निदाघादितापात्मकम्-तदेव परीषद उष्णपरीषदः । उप्त ०१ अ० । प्र० स च' उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वोजनं व्यजनं गात्राजिपेकादि च वर्जयेत्' । ध०३ अधि० ॥ पाठान्तरेण । "उष्तप्तो न तं निन्देच्छायामपि न संस्मरेत् । स्नानगात्राभिषेकादि - वर्जन वाऽपि वर्जयेत्" । आ० म० द्वि० । पुढे गिम्हाहि तावेणं, चिमणेसुप्पिवामिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy