________________
(७८०) नतासामम अभिधानराजेन्द्रः।
नहोववलग तत्सर्वमपि नैगमनयमतम् । तथा शुझसंग्रहनयमते तु सदनवा- | अधिस्तिर्यक्चवनधर्मोपनत्ये रेणी, तद्रूपेष्टलक्षणलावणीदेन एकमेव अव्यमापद्यते शत शेयम् । ७०॥
कालकणे प्रमाणभेदे, १०६श ७ उ० । ज्यो॥ दिसाइक्कम--ऊर्ध्वदिगतिक्रम--- पु० दिग्वतस्यातिचारभेदे | उन्लोम-ऊर्वरोमन्-पुं० कानि रामाण्यस्य । ऊर्जमुखतयाउपा०१०।
विकटरोणि यमदूतादौ, कुशद्वीपसीमापर्वते च । ऊर्फमुखरोमजनादिसिप्पमाणाकम-ऊर्ध्व (1) दिकपमाणातिक्रम-पुं०
युक्ते, त्रि. वाच । “घोमयपु व तस्स कविनफरुसाउ दिग्यतग्रहणे, कर्वदिशि यावत्प्रमाणं परिगृहीतं तस्याति
लोमाओ, परुषे कर्कशस्पर्श कर्करोमिकन तिर्यगवनंतनत्यर्थः बबनरूपे, दिखतातिचारे, आव० ६ अ० ॥ उपा० ।
दंष्ट्रिके उत्तरोष्ठरोमणि, उपा।१०॥ उदिसिब्बय-ऊर्ध्वदिखत-न० कर्स दिक् तत्सम्बन्धि तस्या
नसोग (य) ऊर्वरोक-पुं० अर्ध्वमुपरि व्यवस्थितो लोक व्रतम् । एतावती दिगपर्वताधारोहणादवगाहनीया न परत
कललोकः अथवा कर्कशब्दः शुजप-यस्तत्र च कंत्रस्य शुनइत्येवंचूते दिग्वतन्नेदे, आव०६०।
त्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्त्यतः
शुनपरिणामव्यायोगादूर्फ मुन्नो बोक ऊलोकः। उक्तंच "नएंउदेह-ऊर्ध्वदेह- पुं०-० अर्व देहस्य शरीरस्योर्डदेहे
ति वरि जंचिय, सुभखेत्तं खेत्तो य दब्वगुणा । अप्पाजंति "खाणु ब्व उदेहो, कालस्सगं तु गजा" स्थाणुरिवार्ध्वदेहो सुभावा, तेण तो उलोगोत्ति" रुचकमतरष्यस्य मध्य एकनिष्प्रकम्पः। प्राव०।६ अ०॥
स्माऽपरितनप्रतरादारज्योः नवयोजनशतानि परिहत्य परतः उम्पाअ-कपाद-त्रि०६ त० अर्वचरणे, "कंदतो कंकुंभीसु
किश्चिन्यूनसप्तरज्ज्वायते केत्रलोकनेदे, अनु। आ०म०वि० । उपाओ अहोसिरो" उत्त० १९ अ० ॥ "उखुपाया सुव तहा
नमोगचूला-ऊर्ध्वमोकचूला- स्त्री० " उस्लोगस्य चूना तुम मरणं करदोहित्सि" आ० म०प्र०॥
सिहा" ऊर्ध्वोकस्य चूमा शिखा । ऊर्यलोकचूडा । ईषत्प्रान्नाउब-कबछ-त्रि वृक्तशाखादी बके " रसंतो कंदुक
रारूपे केत्रचूमाभेदे, निचू०१०। “ईसीपन्जारा णामा य ईजीसु, उसबको अबंधवो" ॥ उत्त. १० अ०।
सित्ति" अप्पाजावे य इति प्रायोवृत्या ।जारत्तिभारकंतस्स पुनकृनागि (ण) नवनागिन्-त्रि० गगनतमजागिनि, उवापसु
रिसस्स गयं पायसी ईसेणयं नवति जाव एवं विता सा पुढवी नसभागीजवति कर्च गतेषु वाते भागी नवत्यष्कायो गगनगत.
ईसीपभारा णाम इति पतमाभिहाणंतस्स सायदब्वहसकिवातषशादिवि सम्मूर्चते जनम् । सूत्र०२७० ३ अ०।
विणात नवीर वारसेहिं जोयहिं भवति तेण सा उलोगचूला उकृमुइंग-ऊर्वमृदङ्ग-पुं०कर्कमुखे मृदङ्गभेदे, भ० ११श०१०००।
नवति । नि०० १०॥ नसमध्गाकारसांग्य-ऊर्ध्वमृदङ्गाकारसस्थित-त्रि० अर्वमूर्व- नहमोगवत्यब-कर्मलोकवास्तव्य-त्रि० लोकवासिनि, मुखो यो मृदङ्गस्तदाकारेण संस्थितो यःस तथा। सरावसम्पुटा- “ उन्लोगवत्थन्याओ अट्ट दिसाकुमारीओ" कझोकवास्तव्या कारे, भ०११ श० १०००।
नन्दनकूटनिवासिन्य इत्यर्थः । ज्ञा० अ०। नवमह-कम्म ख-त्रि. कई मुखमस्य । ऊर्द्धगतप्रथमप्रसरे,
उडलोग (य) विनत्ति-ऊर्ध्वलोकविनक्ति-स्त्री० स्थानाश्रकर्कस्थिताग्रजागे, उन्नमितवदने च । स्वाङ्गत्वात् स्त्रियां
यणारक्षेत्रविनक्तिनेदे, । सा च कवनोकविनक्तिः सौधर्माद्या - की । कर्क मुखस्य एकदेशी. तत्पुरुषः । मुखस्योनागे, न.
पर्युपरि व्यवस्थिता द्वादश देवनोकाः नवग्रेवयकानि पश्चमहावाच० ।" उसमुहबोमजालसुकुमारणिकमनश्रावत्तपसत्य
विमानानि तत्रापि विमानकेन्जकावलिप्रविष्टपुप्पावकीर्णकवृत्तनाभविरई असरिवरमविचलवत्थे" ॥ कर्व मुखं नमे
इयत्रचतुरस्त्रविमानस्वरूपनिरूपणमिति ॥ सूत्र० १६०५ अ०। रुच्यतामराणामिव यषां तानि ऊर्ध्वमुखानि यानि सोमानि तेषां जालं समुहो यत्रस तया । अनेन च श्रीवत्साकारव्यक्तिर्द- नवाइयगण-ऊध्र्ववातिकगण-पुण्श्रमणस्य नगवतो महावीरर्शिता । अन्यथाऽ धोमुखस्तैः श्रीवन्साकारानुद्भवः स्यात् । सु स्थ नवगणानां पञ्चमे गणे, स्था० एम० । “थेरेहितो नहजकुमालस्निग्धानि नवनीतपिएमादिव्याणि तानीव ममुकानि सेहितो भारहायसगोत्तेहिंतो एत्थ णं उपवामिय णामं गणेणिआवर्तश्चिकुरसंस्थानविशेषैः प्रशस्तानि माङ्गल्यानि दकिणावता म्गए" कल्प०॥ नीत्ययः । यानि बोमानि तैर्विरचितो यः श्रीवत्सा महापुरुषाणां
चाय-ऊर्ध्ववात पुं० अर्ध्वमुमच्चन् यो वाति वातः स अर्ध्वपक्वान्तर्वी अन्युन्नतोऽवयवस्ततः पूर्वपदेन कर्मधारयम्तेन -
वातः । वादरवायुकायन्नेदे, जीवा० १ प्रति० । स्था० । प्रका। न्नमाच्छादितं विपुलबको यस्य स तया ॥ जं० ३ वक०॥
कर्कगतो यातः सुक्षतोक्ते स्वानाविकगतिरोधेन ऊर्फगते पायौ,नरहिय-ौधरथिक-पुं० रुमके, औरयिकशब्दोऽस्ति | सच मनादिवेगधारणाट भवति ।
स च मूत्रादिवेगधारणादू भवति । वाच०॥ 'कनेविशिष्यार्थी महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्त- | उप-कर्मम्-अव्य० दिरानेदे, स्था०६ ग०। घोउनुप्रविश्यापिचास्यामाचरथिका श्वाकृतसुकृतसंजारा निरी
नुक्कडकम-ऊर्ध्वादिक्रम-पुं० अर्वादिषुक धस्तिरश्चीषु दिक्षुक्रमः कितुमपि मैनं कमन्ते । उत्त० १ ० । उत्तराध्ययनबृहपृत्ति
क्रमणं विवक्तितकेत्रात्परत ति गम्यते अध अर्कादिक्रमः । ॐप्रथमपत्रे स कस्य बाचकः इति हीरविजयसूरि प्रति कल्याण
कदिकप्रमाणातिक्रमाधोदिकप्रमाणातिक्रमतिर्यान्दकप्रमातिकम-- विजयगणिकृतप्रश्नो यथा अस्योत्सरं हारविजयसरिकृतम् ॥ तथा च करथिकशब्दमाश्रित्य सिद्धान्तविषमपदपार्यायान्तर्गतो
सकणे दिनतातिचारत्रये, पंचा० १ विव।। तराध्ययनविषमपर्याये जमकवाचकत्वमुक्तमस्ति ॥ ३॥ ही० ।
उसोववमग-ऊोपपन्नक--पुं० सौधमदियो द्वादशेन्यः उसरे-ऊर्ध्वरेणु-स्त्री० पु० जामप्रभाभिव्यङ्ग्यः स्वतः परतो | कल्पेन्यः अर्व ग्रैवेयकानुत्तरविमानेषुपपन्ना उत्पन्नाः । कल्पावा धिस्तिय॑चलनधर्मा रेणुरूर्ध्वरेणुः । प्रव०२५४द्वा०॥ तीतेषु देवेषु, जं०७वक्ता जीणोकेपूपपन्नेषु, स्था० २वान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org