________________
(७८७) उत्तरका अभिधानराजेन्द्रः।
उत्तरकुरा मरमाणिज्जतामित्नागे पमचे वपो जाव प्रासयति ।
सम्प्रति नामनिबन्धनं पिपृच्चिषुरिदमाह ॥ वनदन्त ! उस्सरकुरुषु कुरुषु यमको नाम द्वीपर्वतौ प्राप्ती ? जग
से केपट्टे णं ते एवं वुच्चंति जमगा पन्चया २ गोयमा! वानाह गीतम! नीअवतो वर्षधरपर्वतस्य दाक्षिणात्याचरमान्ता
जमगेसु णं पब्बतेसु तत्य २ देसे २ सहिं २ बहून खुड्डियाज शरमरूपात पर्यन्तादष्टौ योजनशतानि चतुस्त्रिंशानि चतुरिंश- वावीउ जाब विनवंतियान तासुणं खुड्डा खुडिया जाव दधिकानि चतुरश्च योजनस्य सप्त भागान् अबाधया कृत्वा अपा
विलवंतियासु वहूई उप्पलाई जाव सतसहस्सपत्ताई जमगन्तराले मुक्त्वेति भावः। अत्रान्तरे शीताया महानद्याः पूर्वपश्चिमयोर्दिशोरुजयोः कुबयोरत्र एतस्मिन् प्रदेशे यमको नाम छौ
प्पनाई जमगवमाई जमगा एत्थ एं दो देवा महिया जापर्वप्ती प्राप्तौ । तद्यथा एकः पूर्वकृले एकः पश्चिमकूले प्रत्यक व पलिओवमष्टितिया परिवसंति तेणं तत्थ पत्तेयं २ चउएहं योजनसहस्रमुश्चस्त्वेन अतृतीयानि योजनशतानि कांधेन
सामाणियसाहस्साएं जाव जमगाणं पबयाणं जमिअवगाहन मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामपि दोषेणोचस्त्वापेकया चतुर्भागस्यावगाहनावात् मृले एकं योजनस
गाण य रायहाणीणं अएणेसिं च बहाणं वाणमंतराणं हस्त्रं विष्कम्नः (१०००) मध्ये अर्कशतोनाष्ट योजनशतानि देवाण य देवीण य आहेवच्चं जाव पालेमाणा विहरति । (७५०) उपरि पञ्चयोजनशतानि (५००) मूसे त्रीणि योजन- से तेणणं गोयमा एवं वुच्चइ जमगपन्चया २ अनुत्तरं चणं शतानि एकं च द्वाषष्टं द्वाषष्टयधिक योजनशतं किश्चिद्विशेषाधिक
गोयमाजाव णिचा। परिकेपेण प्राप्ती (३१६२)मध्ये द्वे योजनसहस्रे त्रीणि योजनशतानि द्वासप्तत्यधिकानि ( ५३७२ ) किञ्चिहिशेषाधिकानि
अथ केनार्थेन केन कारणेन एवमुच्यते यमकपर्वतो यमकपरिकेपेण प्राप्ती । परि एकं योजनसहस्रं पश्चशतानि पका
पर्वताविति भगवानाह गौतम ! यमकपर्वतयोणमिति वाशीतीनि एकाशीत्याधिकानि योजनशतानि किश्चिहिशेषाधिकानि
क्यालंकारे कुलिकासुवापीषु पुष्करिणीषु यावद्विलपतिषु बहुनि (१५८१) परिकेपेण एवं च ती मृो विस्तीमाँ मध्ये संक्षिप्ती
उत्पलानियावत्सहस्रपत्राणियमकप्रनाणि यमका नाम शकुनिवि. सपरि तनुकावत एव गापुच्छसंस्थानत्तस्थिती (सवकणगम
शेषास्तत्प्रजाणि तदाकाराणि एतदेव व्याचष्टे यमकवर्मन्नानि य.
मकसदशवर्मानीत्यर्यः यमौ च यमकनामानौ च तत्र तयोर्यमकया इति) सर्वात्मना कनकमयो (अच्छा जाव पमिरुवा शति) प्राग्वत् तौ च प्रत्येकं २ पद्मवरवेदिकया परिक्तिप्तौ प्रत्येकं २
पर्वतयोःस्वामित्वेन द्वौ देवा मार्क की यावन्महानागो पल्योप
मस्थितिको परिवसतस्तौ च तत्र प्रत्येकं प्रत्येकं चतुर्मा सामानिकवनखएमपरिक्तिप्तौ पद्मवरवेदिकावर्गको वनखएमवर्मकश्च
सहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिहणमन्यजगत्युपरि पावरवेदिकावनखएडवर्षकवत् वक्तव्यः (जमकपञ्चयाणमित्यादि) यमकपर्वतयोरुपरि प्रत्येकं बहुसमरमबीयो
न्तरमध्यबाह्यरुपाणां यथासंख्यमप्यादश द्वादश देवसहस्रसंख्यानमिभागः प्राप्तः मित्रागवर्मनं च "से जहा नामए आलिंगपु
कानां सप्तानामनीकाधिपतीनां षोमशानामात्मरक्तकदेवसहस्राक्खर वा" इत्यादि प्राग्वत् तावद्वक्तव्यं यावद्वाणमंतरा देवा
णां (जमगपब्वयाणां जमगाण य रायहाणीयमिति) स्वस्य स्वदेवीउ य आसयंति सयंति जाव पश्चपुम्भवमाणा विहरति ।
स्य यमकपर्वतस्य स्वस्याः यमिकाभिधाया राजधान्या अन्येषां तेसि णं बहुसमरमणिज्जाणं तुमिनागाणं बहुमज्कदे
च बहूनां वानमन्तराणां देवानां देवीनां च स्वस्वयामिकानिधसभाए पत्तयं २ पासायबसका पसत्ता तेणं पासायवमें
राजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः यावत्करणात् "पारेसका वावहि जोयणाई अघजोयणं च नहूं उच्चत्तेणं एक
वश्वं सामित्तं जट्टित्तमित्यादि" परिग्रहस्ततो यमकाकारयमकवतीस जोयणाईकोमंच विक्खंभेणं अन्नग्गतनसित वमाओ
गोत्पलादियोगात् यमकानिधदेवस्वामिकत्वाच तो यमकपर्वता
वित्युच्यते । यथा चाह (सपणतुणमित्यादि।) लमिजगाओ उमोत्ता दो जोयणाई माणपेढियाओ उवरि
संप्रति यमकाजिधराजधानीस्थानम् । सीहासणा सपरिवारा जाव जमगा चिट्ठति ।
कहिणं ते जमगाणं देवाणं जमगाओ नाम रायहाणीयो (तसिणमित्यादि ) तयोबहसमरमणीययो मिजागयोबहु पएणताओ? गोयमा !जमगाणं पबयाणं उत्तारणंति तिरि मध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः । ती च यमसंखेजदीवसमुद्दे वितिकमित्ता अाणम्मि जंबूद्दीवेश्वारप्रासादावतंसकी द्वापष्टिोजनानि अर्कयोजनं चोर्डमुच्चस्त्वेन एकत्रिंशद्योजनानि कोशं चकं विष्कम्नेन " अनुभायं मुसिय |
सजोयणसहस्साई उगाहित्ता एत्थ णं जमगाणं देवाणं जमिपहसियाश्वे" त्यादि यावत् पनिरूवा इति प्रासादावतंसक- गाओ णाम रायहाणीओपएणताअोवारसजोयणसहस्साई वर्मनमुल्लोचवर्मन नूमिनागवर्मन मणिपीठिकावर्मन सिंहा- ___ जहा विजयस्स जाव महिया ॥ सनवानं विजयदृष्यवर्सनमङ्कशवपनं दामवसनं च निरवशेष
जमगा देवाः क भदन्त यमकयोदेवयोः संबन्धिन्यौ यमिके नामप्रारबक्तव्यम् नवरमत्र मणिपछिकाया:प्रमाणमायामविष्कम्भा
राजधान्यौप्राप्तेभगवानाद गौतमयमकपर्वतयोरुत्तरतोऽन्यस्मि ज्यां द्वे योजने बाहल्येन एक योजनं शेषं तथैव (तेसिणं सिंहा- न असंख्ययतमे जम्बूद्वीप २ हादशयोजनसहस्राएयवगाह्य प्रसणाणामत्यादि) तयोः सिंहासनयोः प्रत्येकम् (अवरुत्तरणति)
त्रान्तरे यमकदेवयोः संबन्धिन्यौ यमकराजधान्यौ प्रज्ञप्ते ते चाविअपरोत्तरस्यां वायव्यामित्यर्थः उत्तरपूर्वस्यां च दिशि अत्र एता
शेषेण विजयराजधानीसदृश्यौ वक्तव्ये जी०३ प्रति०॥ सु तिसषु दिक यमकयोर्यमकनाम्नोर्यमकपर्वतस्वामिनोदैवयोः संप्रति हदवक्तव्यतामभिधिन्सुराह ॥ प्रत्येकं प्रत्येकं चतुमा सामानिकसहस्राणां योग्यानि चत्वारि
जंबूमंदरउत्तरेणं उत्तरकुराए कुराए पंचमहद्दहा पएणत्ता भासनसहस्राणि प्राप्तानि । एवमेतेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राक् विजयदेवस्य (तसिमित्यादि) तयोः प्रासा
तंजहा नीलवंतदहे एरावणदहे उत्तरकुरुदहे चंददहे माल दावतंसकयोः प्रत्येकमुपरि अष्टावष्टौ मङ्गप्रकानि प्राप्तानि- वंतदहे। इत्याद्यपिप्राग्वत्तावद्वक्तव्यं यावत् सयसहस्सपत्तगा इतिपदम्।। नीलवन्तमहान्हदो बिचित्रचित्रकूटपर्वतसमवक्तव्यतान्यां यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org