________________
उज्जोयग अभिधानराजेन्दः।
उज्छाग्र उज्जोयग-उद्योतक-त्रि उद्योतयात प्रकाशयति केवलज्ञानदर्श- बर्द्धमानसूरिगुरौ वटगच्चस्य प्रथमाचार्ये, 'तस्मा विमनभाज्यामिति । अवयवतः स्फुटप्रकाशके, “ सम्बजगुज्जो
चन्का, सहेमसिकिर्वनूव सूरिवरः। उद्योतनश्च सूरिः, शोषितपुरि यगस्स" नं०॥
ताड्करन्यूहः । अथ युगनवनन्द (एए) मिते, वर्षे विक्रमनज्जोयगर-नुद्योतकर-त्रि० उद्योतकरणशीला उद्योतकरास्तान
नृपादतिक्रान्ते । पूर्वावनितो विहरन्, सोऽर्बुदसुगिरेः सविधमालोकस्य केवलालोकन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाश
गात् । तत्र वटेबीखटेक-सीमावनिसंस्थवरवटाधः । सुमुहूर्ते करणशीमानित्यर्थः । उद्योतकरणशीले तीर्थकृदादौ, श्रा०म०
सूपदेशान् सूरीन संस्थापयामास । ख्यातस्ततोगणोऽयं बटगच्गद्वि०। प्रकाशकारिणि, प्रश्न.२ सं० द्वाण
होऽपि वृरुगच्छ इति । ग०। ५०प० । अयं च विक्रमसंवत्लोगस्स लज्जोअगरे, धम्मतित्थयरे जिणे ।।
(ए) मालवदेशाच्छशुञ्जय गच्छन् मार्ग एव देवलोकं
गतः। जै०३०॥ अरिहंते कित्तइस्सं, चनवीसं पि केवली ॥१॥ उज्जोयणाम-उद्योतनामन्-न उद्योतनिबन्धनं नाम नामकर्मदे, जसजमजिअंच वंदे, संनवमनिणंदणं च सुमई च ।
अणुसिणपयासरूवं, जियंगमुज्जोयएइ हुज्जोया । पउमप्पहं सुपासं, जिणंच चंदप्पहं वंदे ॥३॥
जइ देवुत्तरविक्यि, जोइसखज्जोयमाइच ।। ४५॥ सुविहिं च पुप्फदंत, सीअलसिज्जंस वासुपुजं च ।
होद्योतादुद्योतनामोदयेन जीवाझं जन्तुशरीरमुधोतत्वे उद्योतं विमलमणंतं च जिणं, धम्म संतिं च बंदामि ॥ ३ ॥
करोति कथमित्याह ! अनुष्णप्रकाशरूपमुष्णप्रकशरूप हि वन्दिकुंथु अरं च मट्विं, वंदे मुणिमुच्चयं नमि जिणं च । रप्युद्योततइति तद्यवच्छेदार्थमनुष्णप्रकाशरूपमित्युक्तम् । प्रारक वंदामि रिट्टनेमि, पासं तह वच्छमाणं च ॥४॥ श्योद्योतोदयाज्जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्तीत्याएवं मए अनिथुआ, रयमलापहीणजरमरणा।
ह । यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादय श्व । तत्र यतयश्च चनवीस पि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥
साधवो देवाश्च शूरा यतिदेवाः यतिदेवैद्वशरीरापेक्कयोत्तरकालं
क्रियमाणं वैक्रिय यतिदेवोत्तरवैक्रियं ज्योतिष्काश्चन्द्रग्रहनक्वत्रताकित्तियवंदियमहिया, जे ए लोगस्स उत्तमा सिका।
राः खद्योताः प्रतीताः ततो यतिदेवोत्तरवैक्रियं च ज्योतिष्काश्च आरुग्गबोहियानं, समाहिवरमुत्तमं दितु ॥ ६ ॥
खद्योताच ते आदिर्येषां रत्नौषधीप्रभृतीनां ते यत्तिदेवोत्तरवैकिचंदे सुनिम्मलयरा, आइच्चेसु अहियं पयासयरा । यज्योतिष्कखद्योतादयस्त श्व । अत्र मकारो साकाणकः । अयसागरवरगंजीरा, सिका सिकिं मम दिसंतु ॥ ७॥ मर्थः यया यतिदेवोत्तरवैक्रियं चन्द्रग्रहादिज्योतिष्काः पव खद्योतअस्य व्याख्या तल्लकणं चेदम् । “संहिता च पदं चैव पदार्थः रत्नौषधीप्रभृतयश्चानुष्णप्रकाशात्मकमुद्योतं विदधीत तथा यदुदपदविग्रहः। चामना प्रत्यवस्थानं, व्याख्या सूत्रस्य षम्विधाः
याज्जन्तुशरीराएयनुष्णप्रकाशरूपमातपमातम्वन्ति तदुद्योतनातत्रास्खलितपदोच्चारणं संहिता सा च प्रतीता अधुना पदानि लो
मेत्यर्थः। कर्म। पं० सं०। प्रव। श्रा०॥ कस्योद्योतकरात धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतु
उज्जोयद्ग-उद्योतद्विक-न० उद्योतातपलकणे नामकर्मप्रकृतिविशतिमपि केवलिन इति। अधुना पदार्थः खोक्यते प्रणिना दृश्यते
युग्मे, कर्म०॥ इति लोकः । अयं चेह तावत्पश्चास्तिकायात्मको गृह्यते । तस्य उज्जोयफुम-उद्योतस्पष्ट-त्रि० प्रकाशसंयुते, उज्जोयफुमाम्म सोकस्य द्योतकरणशीला द्योतकरास्तान केवलालोकन तत्पू. | तु दप्पणम्मि संजुज्जत जया देहो हेति ततो पमिबिखं गयावए कवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः । तस्मादू जाससंजोगा,, । नि० चू० १३ उ० ॥ पुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः । उक्तंच । “धर्गतिप्र- उज्जोवित-उद्योतित-त्रि० उद्- द्युत्- णिच् । क्त-। रत्नप्रदीसृतान् जन्तूनस्माधारयते ततः । धत्ते वै तान् शुभस्थाने, तस्मा
पादिभिर्दीप्ते, नि० चू०५ १०॥ कर्म इति स्मृतः॥" तीर्यते संसारसागरोऽनेनेति तीर्थ धर्म पव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीला धर्मतीर्थकरास्ता
नज्म-उजकक-त्रि० साद्ववंकशून्ये, “ वित्ता तिब्वानितावणं न् । तथा रागद्वेषकषायोदयपरीषदोपसर्गाऽष्टप्रकारकर्मजेतृ
सका असमाहिआ" सद्विवेकशून्या भिका पात्रादित्यागात्पस्वाजिनाम्तान तथा अशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्ती
रगृहनोजितयोद्देशकादिनीजित्वात् । सूत्र०१४०३ अ०। त्यईन्तस्तान् अर्हतः कीर्तयिष्यामि स्वनामभि स्तोष्ये चतुर्विंश
उकण-उज्कन-न० उज्ज-ल्युट्- । बहिर्नयने, विशे० । परि तिरितिसंख्या । अपिशब्दो जावतस्तदन्यसमश्चयार्थः केवलका- त्यागे, ओ०। नमेषां विद्यते इति केन्निनः तान् केवलिन इति पदार्थः । पद
उज्कण विहि-नफनविधि-पुं० परिष्ठापनविधी, व्य०६०७ उ० धिग्रहोऽपि यानि समासनाञ्जि पदानि तेषु दर्शित पत्र । संप्रति चालनावसरस्तत्र तिष्ठतु तावत्सूत्रस्पर्शिकनियुक्तिरेवोच्यते । स्व
उकणा-उजफना-खी० उज्क. णि. युन् । उत्सर्गे, अवकिरणे,
आव०४ अ०॥ स्थानत्वात् । उक्तं च “अक्खलियसंहियाइ-चक्खाणचउक्कए
५ दरिसियम्मि। मुत्तप्फासियनिज्जुत्ति, वित्थरस्थो इमो होई" आ०
उज्कर-अवकर-पुं० पर्वततटामुदकस्याऽधःपतने, न. मद्विधा ईश्वरसिद्धिविषये कृतबहुश्रमे विद्वद्भदे, उद्योतकर- श, ७ जानि:रविशेषे, झा० ५ अप्रवाहेच, । नं० । जं०। स्तु प्रमाणयति । नुवनहेतवः प्रधानपरमाणवोऽदृशः स्वकार्यो- उज्कररव-अवकररव-पुं० निर्धारशब्दे, ज्ञा० अ०॥ स्पत्तावतिशयवदुझिमन्तमधिष्ठातारमपेक्वन्ते स्थित्वा प्रवृत्तस्तन्तु- नफरवली-अवकरपणी-स्त्री० उदकपाते, दगवातो सीततुर्यादिवदिति ॥ सम्म०॥
भारा साय उरवसी नम्मति, नि० चू०। ज्जोयणसरि-उद्योतनसुरि-पुं० देवसूरिशिष्यामचन्द्रशिध्ये
उज्काअ-नपाध्याय-पुं० उप,अधि.इ. अण. | "कचोपे"८1१1३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org