________________
( ७७२) उज्जुसुत्त अनिधानराजेन्द्रः।
उज्जोय सेरसत्त्वं सह कार्युपढौकितातिशयमनङ्गीकुर्वतस्तदपेक्वायो
सांप्रतमुद्योत उच्यते तत्राहगादक्केपेण कार्यकारिणस्सर्वर्कायमेकदैव विदध्यादिति न क्रम- दुबिहो खलु उज्जोओ, नायव्यो दबनावसंजुत्तो । कर्तृत्वम् नवा कदाचनापि स्वं कार्यमुत्पादयेत् निरपेकस्य निर
अम्गी दवुज्जोओ, चंदो सूरो मणी विज्जू ॥ तिशयत्वान हि निरपेकस्य कदाचित्करणमकरणं वा विरोधात
द्विविधो हिप्रकारः खमुशब्दो मुझन्नेदापेक्तया न वक्त्रपेकयेति तत्कृतानुकारं स्वन्नावभूतमङ्गीकुर्वतः कणिकत्वमेव । व्यतिरिक्त
विशेषणार्थः । उद्योत्यते प्रकाश्यते अनेनेति उद्योतो ज्ञातव्यो बित्थे वा संबन्धासिकिरपरोपकारकल्पनेऽमवस्थाप्रसक्तिः । युग
केयो अध्यन्नावसंयुक्तः । अव्योद्योतो भावोद्योतश्चेति भावः । तत्र पदपि न नित्यस्य कार्यकारित्वं द्वितीयेऽपि कणे तत्स्वनावात् । द्रव्योद्योतोऽग्निश्चन्छः सूर्यो मणिश्चन्द्रकान्तादिनकणो विद्युत् ततस्तदुत्पत्तितः तत्क्रमप्रसक्तेः । क्रमाक्रमव्यतिरिक्तप्रकारान्तर- प्रतीता। पते द्रव्योोताः । एतैर्घटादीनामुद्योतनेफि तम्तायाः प्रावाचन नित्यस्यसत्वमक्रियाकारित्वसवणत्वात्तस्य प्रध्वंस- सम्यकप्रतीतेरभावात सकसवस्तुधानुद्योतना धन म्यास्पच नितुकत्वेन स्वन्नावतो नावात स्वरसाजरा एव सर्षे दिग्निः सदसन्नित्याचमन्तधर्मात्मकस्य वस्तुनः सर्व एष धर्माभावाः इति पर्यायाभितर्जुसूत्रान्निप्रायस्तमुक्तम् । अतीतानाग- | धर्मास्तिकायादयोवा घोत्यन्ते तस्मादम्यादयोन्योद्योता शति ता देव, कालसंस्पर्शिवजितम् । वर्तमानतया सर्व-मृजुसत्रण
अधुना नाघोद्योतमाह। मज्यते ॥ सम्म । स्या० ( अयं च नयो सूसनयत्वेनानुयोगद्वा- नाणं जावुज्जोओ, जह जणियं सव्वन्नावदसीहिं। सदिक्तः संमतिकृता पुनः पर्यायनयन्जेदत्वेनान्युपगतः प- जस्स उवयोगकरणे, जावुज्जोयं वियाणाहि ।। ब्जायणय शब्दे ऽस्य विस्तरतो वर्णनं कारप्यते) (कणिकवादः
ज्ञायते यथावस्थितं वस्त्वनेनेति ज्ञानम् । सतो भावोद्योतः मणियवायदे ) एकत्वानेकत्वसमस्तधर्मकलापविकलताया
तेन घटादीनामद्योतने तबतायाः सम्यकप्रतिपःस्वभावात्तस्य स्तदाप विज्ञानवादिपरिकल्पितम् विज्ञानशून्यरूपेण शत्रु
तदात्मकत्वात् । पतावता वा विशेषेणैव ज्ञानं जावोद्योत इति सूत्रयतीति शजुसूत्रः । माध्यमिकदर्शनाऽवसम्बिनि सर्वभावानां
प्राप्तमत अाह यथा भणितं यथावस्थितं सर्वभावदार्शनिस्तथा नैरात्म्यं प्रतिपादयतिपर्यायास्तिकनयभेदे,(तन्मतं सुप्मवायशब्द)
यद् ज्ञान सम्यग्ज्ञानमिति नावः । तत्रापि विशेषणोद्योतः किंतु उज्जुसुत्त (य)वयण विच्छेद-ऋजसत्रवचनविच्छेद-पुं० अज तस्य ज्ञानस्योपयोगकरणे सति जावोद्योतं विजानीहि नान्यदा धर्तमानसमय बस्तुस्वरूपावधियन्नत्वात्तदेव सूत्रयति परिच्छि- तदेवतस्य वस्तुनोऽतत्वसिश्त्यमुतस्वरूपमभिधाय साप्रतं नसि नातीतानागतं तस्यासत्तेन कुटियत्वात् तस्य वचनं पदं येनोद्योतेन लोकस्योद्योतकरा जिना जवन्ति किंतु तीर्थकरवाक्यं वा तस्य विच्छेदोऽन्तःसीमेति यावत् ऋजुसूत्रवचन- नामकर्मोदयतोऽनु सत्वार्थसंपादनेन नावोद्योतकराः पुनर्भवन्ति स्येति कर्मणि षष्ठी । जुसूत्रस्यैवायमर्थो नान्यस्येति प्ररूपयतो जिनवराश्चतुर्विंशतिरिति । अत्र पुनःशब्दो विशेषणार्थः । स विविद्यमाने पचने, “मूलणिमेणं पज्जव-णयस्स अज्जुसुय- चैतत् विशिनष्टि । आत्मानमधिकृत्य केवलकानेनोद्योतकरा लोकघयणविच्छेदो, तस्स उसहा आसाहपसाहासुहमभेआ" सम. प्रकाशकवचनप्रदीपोपक्कया तु शषकतिपयभव्यविशेषावधिउज्जुसत्ता(या) नास-ऋजुसूत्रानास-पुं० ऋजुसूत्रवदाना- कृत्योद्योतकरा अत एवोकं भवन्ति कोर्थन जयन्ति न तु नषसते ऋजुसूत्राभासः । सर्वथा व्यापलापिनि, ऋजुसूत्रवदाना
न्येवं कांचन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासन्नवात् । चतुसमाने नयाजासे, र०॥
विशतिग्रहणमधिकृतावसपिणीगततीर्थकरसंख्याप्रतिपादनार्थनज्जुसेदि-ऋजुश्रेणि-स्त्री० ऋजुः सरक्षा चासौ श्रेणीच । सर- |
मुद्योतनाधिकारे एव व्योगतः। ब्योद्योतोद्योतजावोद्योतायोसाकाशप्रदेशपी, । ( उज्जुसेविपत्ते अफुलमाणगई अहुं एग
तयोर्विशेषप्रतिपादनार्थमाह। समश्पणं अविग्गहेणं तत्थ गंता सागारोवडत्ते सिफर )
दज्जोओजोश्रो, पन्नासई परमियम्मि खित्तम्मि। उत्त०२५ अ०।
जाधुज्जोओजोओ, लोगालोगं पगासे ।। उज्जेणी-उज्जायनी-स्त्री. अवन्तीजनपदराजधान्याम, "उज्जे जव्योद्योतोद्योतो अन्योद्योतप्रकाशः पुजलात्मकत्वात्तथाविधजीप नयरीए अवंति नामेण य विस्सुओ "संस्था० ( उज्जोण परिणामयुक्तत्वाच प्रकाशयति । पागन्तरं प्रभासते परिमित अहणे समु०) आव०४०॥
को अत्र यदा प्रकाशयति तदा प्रकाइयं वस्तु अध्याब्दियते यदा उज्जेणग-उज्जयनक-पुं० स्वनामख्याते श्रावकभेदे, उज्जेणगस्स तु प्रभासते तदा स एव दीप्यते इति गृह्यते नावोद्योतोद्योतो साधगस्स तथ णियरिंगणं कालगयस्स मिचत्तं जायं, मोकं प्रकाशयति प्रकटार्थम् । उक्त सद्योतः । श्रा०म०वि०॥ आव०४०॥
पाच सद्यातोयद्यपि लोके नेदन प्रसिको यथा सूर्यगत प्रातपः उज्जोश्य-उद्योतित-त्रि० उत् त्. क्त. रत्नप्रदीपादिभिः प्रकाशि
चम्गतःप्रकाश शत तयाप्यातपशब्दश्चममनायामाप वर्तते
इति । सत्रदाह " उजावेति तवंति पगासेति माहितेति ते, ग०१ अधिः । ध०।०। भौ०॥
पदेज्जा" चं०३ पाहु० । दिवा उद्योतो रात्राबन्धकार इति मज्जोएमाण-नुद्योतयत-त्रि० प्रकाशयति, "दस दिसान उज्जो
दएककश्च अंधयार शब्दे उक्तः। पमाणा पभासेमाणा" जीवा० ३ प्रतिः । स्थूलवस्तूपदर्शनतः
कर्वलोके तिर्यग्रोके च उद्योतः॥ प्रकाशयति, स्था०८ ठगा सूत्र। औ०। पा०॥
नकलोगेणं चत्तारि उज्जायं करेंति तंजहा देवा देवीप्रीनज्जोय-उद्योत-पुं० उद्. धुत्-अच. । वर्तितृणधुमाकाष्ठादिनिः
विमाण आचरणा तिरिक्खनोगेणं चत्तारि उज्जोयं करेंति अम्निप्रकाशने, प्राचा०५१०२० ५ उ० । वस्तुप्रन्नासने, स्था०४ ग० । वस्तुविषये प्रकाशे, नं। प्रा० म०प्र०।१०।
चंदा सूरा मणी जोती। स्था० ४ ग०॥ "देषुज्जोयं करोति" रा०1"उज्जोत्रो तह य अंधकारो परसो | उज्जोयकरण-उद्योतकरण-न० प्रकाशकरणे, प्राचा०१६०१ समता परिणामो" सूत्र०१०।अस्य निकेपः। । अ०४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org