________________
उज्जुसुत्त अभिधानराजेन्द्रः।
उजुसुत्त स्याऽस्ति अन्यत्तु शेषमतीतानागतं परकीयं च यद्यस्मादसद- सत्वमस्ति तद्योग्यता प्रकृते स्यादसत्ताबोधोऽपि चात्र तत्र खरविद्यमानं ततोऽसत्वादेव तक्तमिच्छत्यसाविति अत एवोक्तं शृङ्गादाविव सत्ताप्रतिक्केपी । विकल्पसिकेऽपि धर्मिणि निषध नियुक्तिकता “पच्चुप्पन्नग्गाही, उज्जमुनयविही मुणेयवेत्ति” | प्रवृत्तेस्तत्र तत्र व्यवस्थापितत्वादिति दिग् ॥ २६ ।। पतन्मतमेव प्रमाणतः समर्थयन्नाह ।
अन्यमप्यत्र विशेषमाह। न वि गयमणागयं वा, जावो णुवलंनो खपुष्पं च । । इष्यतेऽनेन नैकत्रा-वस्थान्तरसमागमः। न य निप्पओयणान, परकीयं परधणमिवस्थि ।। क्रियानिष्टाजिदाधार-व्यनावाद यथोच्यते ।। ३०॥ विगतं विनष्टमतीतमनागतं त्वनुत्पन्नम् । एतभयरूपमपि न | अनेनर्जुसूत्रनयनकधार्मिणि अवस्थान्तरसमागमः भिन्नावस्थावाभाव न वस्वनुपनम्जात्स्त्रपुष्पवदिति। न च परकीय वस्त्वति नि- चकपदार्थान्वयो नेष्यते न स्वीक्रियते कुतःक्रिया साभ्यावस्थानिअयाजनत्वात्प्रयोजनाकर्तृत्वात्परधनवदिति ।
ठा च सिकावस्था तयोर्या भिदा भिन्नकाससंबन्धस्तदाऽऽधारअथ व्यवहारनयं युक्तितः स्वपकं ग्राहयनाइ ।
स्यैकाव्यस्यानावादत्रार्थेऽनियुक्तसंमतिमाह ययोच्यतेऽभियुक्तैः जइ न मयं सामन, संववहारोवलकिरहियंति ।
पलानं न दहत्यग्नि-भिद्यते न घटः कचित् । नाणुगयमस्स व तहा, परकमवि निष्फलतणो ।। नासंयतः प्रत्रजति, जव्यासियोन सिध्यति ।। ३१ ॥ हेव्यवहारनयवादिन ! यदि तव व्यवहारानुपयोगादनुपह- अत्र दहनादिक्रियाकास एव तन्निष्ठाकाल इति, दह्यमानादेर्दग्धमनाच सामान्यं न मत संग्रहस्य सम्मतमपि नेएमित्यर्थः । ननु
त्वाद्यन्यभिचारासदबस्थाविसकर पल्लाबाद् व्यवस्थावचिन्नेन तथा तेनैव प्रकारेणैव व्यवहारानुपयोगादनुपलम्भाश गत- समंदहनादिक्रियान्वयस्यायोग्यत्वात्पमाझं न दहत्यानिरित्यादयो मतिकान्तमेष्यच्चानागतं वस्तु नान्युपगतस्त्वं युक्तःसमानत्वात व्यवहारा निषेधमुखा उपपद्यन्ते। विधिमुखस्तु व्यवहारोत्रापमातथा परकमपि परकीयमपि वस्तु मैषीः स्वप्रयोजनासाधकत्वेन
बंदखतेऽधटो निद्यते संयतः प्रव्रजति सिरःसिभ्यतीत्येवमाकार निष्फलत्वात्परधनवदिति । अथ यदसौ नयोऽज्युपगच्छति त
एव राज्यः । अत एव"सोसमणे पञ्वश्नोई"चेति नये कृतकरणत्सर्वमुपसंहृत्य दर्शयति।
परिसमाप्तिः सिरूस्याऽपि साधने करणब्यापारानुपरमादितितम्हा नियय संपय-काबीणं लिंगवयणजिनं वि।
॥ नयो ०॥ नामाइभेयविहियं, पडिवज्ज वत्युमुज्जुसुओ ।।
अथ ऋजुसूत्रनयस्य भेदमाह ॥ तस्माजसूत्रनयः प्रतिपादितयुक्तितो वस्तु प्रतिपद्यते । कथं
स्वानुकूलं वर्तमान-मृजुसूत्रो हि जापते । नूतं निजकमात्मीयं न परकीयं तदपि सांप्रतकालीनं वर्तमान न त्वतीतानागतरूपम् तच्च निजं वर्तमानं च वस्तु सिङ्गवचन
तत्र क्षणिकपर्यायं, सूक्ष्मः स्यूलो नरादिकम् १३ ॥ जिन्नमपि प्रतिपद्यते । तत्रैकमपि त्रिवि यथा तटस्तटी तरमि- हि निश्चितं ऋजुसूत्रो नयः । वर्तमानं केवलमतीतानागतकात्यादि । तथैकमप्येकवचन बहुवचनवाच्यं यथा गुरुर्गुरवः आपो लरहितं जाषते मनुते । तदपि कीदृशं स्वानुकूलं स्वस्यात्मनोऽजलं दाराः कात्रमित्यादि । तथा नामादिभेदविहितमप्यसौ व- नुकूनं कार्यप्रत्ययं मनुते परंतु परप्रत्ययं न मनुते। सोऽपिऋजुस्तु अत्युपगच्चति । नामस्थापनानन्यभावरूपाश्चतुरोऽपि निक्के- सुत्रो द्विनेदो द्विप्रकार: । एकः सूक्ष्म ऋजुसत्रः ।। अपरः स्यूल पान् सामान्यत इत्यर्यः तदिह सिंगवयणेत्यादिना अज्युपग
ऋजुसूत्रः शतत्रसूक्षस्तु कणिकपर्यायं मनुते कधिकाः पर्यायाः मध्योपन्यासन वक्ष्यमाणशब्दनयेन सहास्यान्युपगमभेदो द- परतोऽवस्थान्तरभेदात् पर्यायाणां स्ववर्तमानतायां कणावस्थायिर्शितः शन्दनयो हि सिजनेदाचनभेदाच्च वस्तुनो नेदमेव प्र- त्वमेवाचितमिति । स्थूलस्तुमनुष्यादिपर्यायं वर्तमानं मनुते अतीतिपत्स्यते न पुनरेकत्वम् । तथा नामादिनिकेपेऽप्येकमेव भाव- तानागतादिनारकादिपर्यायं न मनुते यो हि व्यवहारनयः कालनिक्केप मस्यते न तु शेषनिक्केपत्रयमिति तदेवमुक्तः ऋजुमूत्रनयः अयवर्तिपर्यायग्राहकस्तस्मात् स्थूल ऋजुसूत्रव्यवहारनयेन शंविशे०। (एतन्मतषणं सहनय शब्द)।
करत्वं न बनते । अथ च ऋजुवर्तमानक्षणस्थायिपर्यायमात्रजावत्वे वर्तमानत्व-व्याप्तिधीरविशेषिता ।
प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रनय ति प्रतीतानागतकामऋजुसूत्रश्रुतः सूत्रे, शब्दार्थस्तु विशेषितः ॥२५॥ सवणकौटिल्यवैकल्यात्प्राजनमिति ॥ १०६ अ० । पर्यायनयभावत्वे वर्तमानत्वव्याप्तिधीरतीतानागतसंबन्धानावब्याप्यत्वो
भेदाः। ऋजुसूत्रादयः । “तत्रर्जुसूत्रनीतिः स्या-नुरूपर्यायसंपगन्तृता अविशेषिता शब्दाद्यनिमतविशेषा पक्कपातिनी सूत्रे -
श्रिता। नश्वरस्यैव भावस्य, जावास्थितिवियोगतः॥देशकालाजुसूत्रनयः श्रुतः सूत्रं च"पच्चुप्पाम्गाही, उज्जुसूओ य ण विहि
न्तरसंबन्धस्वन्नावरहितं वस्तुतत्वं सांप्रतिकमेकस्वाभावमकुटिमुणयन्वोत्ति" अत्र प्रत्युत्पन्नमेव गृहातीत्येवं शीलः इत्यत्रार्थे
समृजसूत्रयतीति । ऋजुसूत्रः न होकस्वभावस्य नानादिकामसं तात्पर्याक्तार्थलाभः । अविशेषितपदकृत्यमाह शब्दार्थस्तु विशे
बन्धित्वस्वनावमनेकत्वं युक्तमेकस्यानेकत्वविरोधात् । न हि स्वषित इति । तथाच विशेषितार्थवाहिणि शब्दादिनये नातिव्या
रूपानेदादन्यो बस्तुभेदः स्वरूपस्यैव वस्तुत्यापत्तेः । तथाहि प्तिरिति भावः । सतां सांप्रतनामाद्यर्थानामनिधानपरिझानमृजु
विद्यमानेऽपि स्वरूपे किमपरमजिन्नं वस्तु यद्पनानात्वेऽप्येकं सूत्र इति तत्वार्थभाष्यम् । व्यवहारातिशायित्वलकणमनिप्रे- स्यादिति । यवस्तुरूपं येन स्वन्नावेनोपलज्यते तत्तेन सर्वात्मत्य तदतिशयप्रतिपादनीयमेतदुक्तं व्यवहारो हि सामान्य व्यव- ना विनश्यति न पुनः क्वणान्तरसंस्पर्शीति कणिकं कणकान्तरसहारानङ्गत्वान्न सहते कथं तह्यर्थमपि परकीयमतीतमनागतं चा- म्बन्धे तत् कणकान्तरस्य कणान्तराकार विशेषाप्रसङ्गात् अतो निधानमपि तयाविधार्थवाचकं ज्ञानमपि तथाविधार्थविषयमवि. जातस्य यदि द्वितीयकणसंवन्धः प्रथमकणस्वनावं नापनचार्य सहतेत्यस्याभिमानो न चायं वृथानिमानः स्वदेशकाइयो- यति तदा कल्पान्तरावस्थानसंबन्धोऽपि तत्रापनयन् स्वभारेव सत्ताविश्रामात् । यथा कथंचित्संबन्धस्य सत्ताव्यवहाराङ्ग- | बनेदे वा कथं न वस्तुन्नेदः अन्यथा सर्वत्र सर्वदा वात्वे प्रतिप्रसङ्गात् । नच देशकानयोः सत्त्वं विहायान्यदतिरिक्तं नावप्रसक्तिः । अक्कदिकस्य क्रमयोगपणज्यामकिपाश्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org