________________
(७७४) जज्काय अभिधानराजेन्द्रः ।
जज्जियय उपशब्दे श्रादेः स्वरस्य परेण सस्वरव्यञ्जनेन सद ऊत् ओच्चादे- नोयणजाए बहु उज्जियधम्मए " प्राचा०१ श्रु० १ अ०६००। शौ वा नवतः । इति कत्वे संयोगादित्वाइस्वः । पाउके, प्रा०॥ नजिकयधम्मा-नजिकतधम्मा-स्त्री० यत्परित्यागाई भोजनजातउजिक-अजित्वा-प्रव्य० परित्यज्येत्यर्थे, "ज्जिलं वाले वर- मन्ये च द्विपदादयो नावकान्ति तदर्कत्यक्तं वा गृढतः सप्तस्स आभागी भवन्ति ." सूत्र० २ श्रु०२०।
म्यां पिएषणायाम, पंचा०१०विवस्था०ाधा सूत्राआ०चू. नजिककण-उजिफत्वा-अव्य०उज्जत्वा ट्रीपरित्यज्येत्यर्थे, अप-] उकियधम्मिय-नजिकतधर्मिक-त्रि० सज्जितं परित्यागः स एवं सत्यं पणिहाणं लफिकण समणेणं । द०० प्र०।
धर्मः पर्यायो यस्यास्ति तदुमितधर्मिकम् । सप्तमपिण्डषणानमित्तए-उज्तिम्-अव्य. सर्वस्यादेशविरतेस्त्यागतः परि- परिवाके, अणु०॥ अह उज्जियधम्मियापुथ्वदेशे किरपुब्वण्ह रज त्यक्तमित्यर्थे, नपा० २ ० ॥ “सीलवयगुणधेरमणपश्चक्याण
जं तं अवरएहे परिविज्जति साधुपागमणं च तंपि जायणगतं पोसहोववासाई चालित्तए वा खजित्तए खंमित्तए भंजित्तए वा
वा देजा हत्थर्ग वा देजा कप्पति जिणकप्पितरस पंचविहिम्गनमित्तप" झा०८ अ०।
हर्ष थेराणं सत्तविहिं एतासिं सत्तएहं पिसणाणं के पढंति नज्जिय-कित-न परित्यागे, अनु०॥ उ. कर्मणि. क्त.।। सत्तएहं पाणेसाणं एवं पणेए वि चउत्थी अप्पसेवा तिलोदरहिते, अष्ट । जिन्न, भिणति वा उज्जियंति वा एगठमिति ।
गादी । आ०.०४०। आव०४०।
नज्जियय-उज्कितक-पुं० विजयमित्रसार्थवाहस्थ सुन्नबायां चतुर्थी वस्त्रपात्रादि प्रतिमायाम्॥
जा-यामुत्पन्ने सुते, तक्तव्यता दुःखविपाकानां द्वितीये श्य
यने दर्शिता तद्यथादब्बाश्दबहीणा-हियं तु प्रमुगं च मे न घेत्तव्यं ।
जणं नंते ! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स दोहि विजावनिसिटुं, तमुजिकउलट्ठणो नई॥
अज्जयणस्स अयमढे पम्मत्ते दोच्चस्मणं ते! अज्जयणस्स नामितं चतुळ । व्यक्केत्रकाबनायोजितभेदात्तत्र व्योफितं यथा केनचिदगारिणा प्रतिज्ञातमियत्प्रमाणात हीनाधिकं
दुहविवागाणं समजेणं जाव संपत्तेणं के अटे पहाते तएणं पात्रममुकं वा कमकप्रतिग्रहादिक पात्रं मया न गृहीतव्यं तदेव मुहम्मे अणगारे जंव अणगारं एवं बयासी । एवं खा केनचिपनीतं ततःप्रागुक्तयुक्त्या द्वाज्यामपि भावतो निसृष्ट
जंबू तेणं कालेणं तेणं समएणं वाणियगामे णाम एयरे तदेव जाषितमनवजाषितं वा दीयमानं योज्जितम् ।
होत्या रिछ ३ तस्स णं वाणियगामस्स उत्तरपुरच्छिमे केत्रोज्जितमाह। अमुगुब्भवं पधारे, नवणीयं तं च केणई तस्स । दिसीमाए दुईप्पमासे णाणं उज्जाणे होत्था । तत्थ एं जं तुज्केतरहाई, सदेस बहुपत्तदेसे वा ॥
दुईपलासे सुहम्मस्स जक्खस्स जक्खायतणे होत्था । वपओ अमुकदशाङ्गवं पात्रं न धारयामि तदेव च केनाचिदुपनीतं तदु- तत्य णं वाणियगामे मित्ते णामं राया होत्था। तत्थ णं भाज्यामपि पूर्वोक्तहेतोः परित्यक्त केत्रोज्जितम् या पात्रमुफेयु- मित्तस्स रमो सिरीणाम देवी होत्था । वमो तत्थ णं भरतादयो भरतो नटः आदिशब्दाच्चारणादिपरिग्रहः स्वदेश
वाणियगामे कामज्या णामं गणिया होत्था । अहीण जाव गताः सन्तो बहुपात्रदेशे वा तदपि केत्रोज्जितम् । कालोज्जितमाह।
सुरूवा वावत्तरिकलामिया चउसहिगणियागुणोववेया एकदगदोफिगाइ पुग्वे-काले जुग्गं तदनहिं उज्के। ।
णतीसे विससे रममाणी एकतीसरइगुणप्पहाणा बत्तीसपुरिहोहिश् वएस्स काले, अजोग्गयमणागयं उज्के । । सोवयारकुसला णवंगसुत्तपमिबोहिया अट्ठारसदेसीजासादोग्धिकं तुम्बकं दकस्य जनस्य यचियते तुम्बकं तदादिश- विसारया सिंगारागारचारुवेसाइगीयरगंधव्वणकुसला ब्दात्तत्र तुम्बकादिकं च यत्पूर्वस्मिन् प्रीष्मादौ काले योग्यं तदन्य- संगयगयजणियविहियविनामझझियसबावनिनणजुत्तोवयारस्मिन् वर्षाकालादावुज्केत नविष्यति वा एष्यति काले ऽयोग्यमतोऽनागतमेव यदुज्जेत तदेतदुनयथापि काझोज्छितं ज्ञातव्यम् ।
कुसला सुंदरथणजहणवयणकरचरणलावामविलासकलिनावोज्जितमाह ।
या नासियधयासहस्सखंना विदिपबत्तचामरवालवेयणिकया सण अप्तामो, पत्ते दो देइ अन्नस्स।
कणीरहप्पयाया होत्था । बढणं गाणयासहस्साणं आहेसो वि अनिच्च ताई, जावुजिकय एवाईयं ॥
बच्चं पोरेवच्चं सामित्तं भहितं महत्तरगतं आणाईसरसेणावचं सब्वा अन्यान्यभिनवानि पात्राणि पुराणानि स गृही अन्यस्य | करेमापी पालेमापी विकरातत्थ वाणियग्गामे विजकस्यचिददाति अपि च तानि दीयमानानि अपि यदा नेच्छति तदा एघमादिकं भावोज्जितं जटव्यम॥वृ०११०। नि..स्था.
यमित्ते णाम सत्यवाहे परिवस । अक्ले तस्स णं विजयस्स नकियकप्प-नजिफतकल्प-पुं० फितरूपे कल्पनीयऽर्थे, अं
मित्तसुनहाणाम जारिया होत्था । अहीण तस्स एं विजमगमुज्यिकप्पे, नयनूमि खणंति श्हरहातिमि असज्जाश्यप्प- यमित्तस्स पुत्ते सुनदाए भारियाए अत्तए उकिए णाम माणं अंमय निमंति वा लज्जियंति वा एगट्टं तं च कप्पे वा - दारए होत्था । अहीण जाव सुरूवा तेणं कामेणं तेणं सकिय जमीए जइ कप्पे ता कप्पं ॥ आव०४०।
मएणं समणे भगवं जाव समोसवे परिसा निग्गया राया वि. उक्रिययोवमाहार-नजिकतस्तोकाहार-पुं० उजितधर्मा स्तोकः स्वल्पाहारो यस्य स उज्जितस्तोकाहारः । सप्तमपिएमषणा
निग्गया जहा कूणिओ निग्गओ धम्मो कहिओ परिसा राया विषयकानिग्रहधारके, ।। आव. ३ अ०।
पमिगया। तेणं कालेणं तेणं समएणं समणस्स नगवओ नजिकयधम्मग-नजिकतधर्मक-त्रिपरित्यक्तजनधर्मके, अप्पसिया महावीरस्स जेट्टे अंतेवासी इंदन जाव तेयझेसे उर्ल्ड टेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org