________________
उज्जुबवहार अभिधानराजेन्द्रः।
उज्जववहार ताब घणउहियाए, पमियारयणावहीत्ति । २२।
पुछा गामीणजणा, पाषा उ जल त्ति जंपति ॥ ११ ॥ संगहि अचवावय, विमलो पुछे सिधि कि एयं ।
जे परवंचणपउणा, विगलियकरुणा सया असच्चधणा। जा कि पिन सो जंप, खुहिमओ ता जंपए विमझो । २३ । तप्पच्चक्खं पिच्छह, अतुच्चनच्गेश्संपन्ना ॥१२॥ अनं पिश्मीद समं, नवरहारकुंकनाश्यं ।
अन्यैरप्युक्तम् ।नातीव सरी व्यं,गत्वा पश्य बनस्थलीम् । तुपास तं पि अहं, मन्ने ता नहु महप्पसु । २४।
सरखास्तत्र गिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥ १३ ॥ भन्नड निवेण नाणे, धणेण देहेण वा न हिहिसि ।
गुणानामेव दारात्म्याद् धुरि धूर्यो निकल्पते । अह हण हणित्ति नणिओ, संपत्तो तन्नयरो तत्थ । २५। असंजातकिपस्कन्धः सुखं जीवति गौर्गमिः॥१४॥ बको तेण धणो विम-अपुच्छिो सो भण जहा अज्ज । उत्सरदाणअसत्तो, तस्स सुमित्तो मुरुक्खसत्यस्स । सो को चोरो, से हिग्जंतेण तेण श्मो । २६ ।
वसुमित्तेणं सत्था, उघामिओ गहियसवस्सं ॥ १५ ॥ कहिमो मो सहाण, नरवरमाहरणमाश्सव्याणं ।
सो पगागी अवी-शनिवडियो आहिदक्षतता वि । तो रवणावलिसहिओ, स तेण मीओ निवसमीचे । २७ । पगईशमित्तभावेण, परिगउ चिंतए एवं ॥ १६ ॥ तो भिमिनासुरेण, निवेश से हावित्रो घणो अहिय ।
जुज्जतो रेजियपुव, जम्म कमुकम्मरुक्सफरमेयं । रयणामिकुंमसहा-रमाश्सवं समापे । २७ ।
कार्य संतोस, वसुमित्ते वजिसुपरोसं ॥ १७ ॥ श्य सोऊण अखुद्दो, भद्दो गंतण निवपासम्मि ।
श्य चिति सुमित्तो, निसासावयगणाण वीहंतो । दाउँ पस्यविहवं, कह कहमवि मोयए पुत्तं । २६ ।
कस्ल निमुक्को गरु-यविम्वविझविस्स कुहरम्मि ॥१८॥ तो माउ बहुअवायं, चश्मण पुहावि उज्जणं वधएं।
श्त्तो निसुण दीवं-तरो नवत्ताण हक्खासिहरम्मि । दिक्खं गिएिहय जाओ, नहो जहाण आभागी । ३०।
सो पक्खीणुस्ववियं, महल्लविहगेण पुट्ठाणं ॥१९॥ मुख्यवहारसुकी, सुमहंतसमुखसंतधणगकी।
जो विहगा कहह मह, कचो को इत्थ आगओ रिह । परिचत्तविमलनावो, नरए पत्तो धणो पावो । ३१।। श्त्येवमाकर्य सकर्णलोका, नस्य जकरणं चरित्रम् ।
दीवंतरामिक्खेणं, किंकिरद व निसुयं वा ॥२०॥
तेहि विजह दिटुं, सुयं व दीवंतरेस वा सव्वं । तद्भाव्यपायापसरेण मुक्तां,श्रयन्तु नित्यं व्यवहारशुकिम्।३२॥
तह चव तस्स कड़ियं, एगो पाए भण तत्य श्मं ॥२१॥ इति भषश्रेष्ठिकया ।
ताय अह पज्जपत्तो, सिंहलदीवा उ तत्थ नरवश्णो। इत्युक्तऋजव्यवहारे जाव्यपायप्रकाशनमिति तृतीयो नेदः।
अस्थि जियमयणघरिणी, धूया ध्यामयरणेहा ॥१२॥ संप्रति सद्भावतो मैत्रीनाव इति चतुथै प्रेदमाह ॥
तीसे य अत्यि वियण-पीमियाए तज्जो मासो। (मित्तीजावो य सम्जवत्ति) मित्रस्य भावः कर्म वा मैत्री
विजेहि विपडिसिका, तो पिजण दाविमो पमहो ॥ २३ ॥ तस्या भावो भवनं सत्ता सद्भावानिष्कपटतया सुमित्रवधि
जो मह धूयं पनणेश, तस्स वियरेमिरज्ज अरुमहं। कपटमैत्री करोतीत्यर्थः । मत्रीकपटभावयोश्शायातपयोरिव
सीसम विय नय को वि,पमहंपछिवा पुण तथा । २४ । विरोधात् । उक्तंच "शाब्धेन मैत्री कलुषेण धर्म, परोपतापेन
अज्ज दिणं उट्ठीपढ-हयस्स तातीनयणरोगस्स । समृमिजावम् । सुखेन विद्यां पुरुषेण नारी बान्ति ये
किनस्थि ओसहमिह, किंवा अत्यत्ति मह कहनु । २५ । व्यक्तमपएिकतास्ते । इति चतुर्थ ऋजुब्यवहारजेदः।
अह भण बुखपक्खी, जाणताह विजह तहा एयं । सुमित्रकथा चैवं ।।
दिवसम्मि वि न कहिज्जश, किं पुण रयणी हेपुत्तो । २६ । सुपुरिस पुरश्वसुकरे, घरवत्ये सिरिपुरम्मि भयरम्मि ।
तेणुतं महगरुयं, कुंटुं न य को सुण इह ताय । सिट्ठी आसिनदीयो, समुद्ददत्तोसमुदश्च ॥१॥
ता कहसु आह सो वि हु, सुयपुव्वं वत्थमह एयं । २७ । सम्जावसारमिती, महंतदिप्पंतकंतिकयोहो।
अकाणं पवभमेहि. इह निसि वसिपदि जश्णसाइईि । पुत्तो तस्स सुमित्तो, मितुब्ध परं असत्तासो ॥२॥ निकम्मो चत्त पुणो, लोहमओ मम्गणुव्व पीशहरो।
संसक्स्थ पुत्ति कहिओ, एस तरु नयणरोगहरो॥ २८ ॥ परमम्मवेहणपरो, मित्तो तस्स त्थि वसुमित्तो॥३॥
जश को एइ तरुणो, पत्तरसेती अस्थि सुधिषिज्जा । पुत्रविय कहसि पिठणो, ववहरणथं सुमित्त वसुभित्तो।
तो सा पाणिज्ज सह, श्य सा उचिंता सुमित्तो॥२७॥ संगहिय पउरपणिया, वणिया देसंतरे चलिया ॥४॥
उज्जीवहियामित्तीश, मंदिरं दुश्य दहणजलवाहा।
सन्नाणरयजनही, न अन्नहा बिति जश्णमुणी ॥ ३०॥ मित्तपओसी दो सु-करिसपरो कोसि वय वसुमित्तो । तरुमणो मित्तधणे, कुण विवायं श्य पहम्मि ॥५॥
श्य नत्यि य तरुणं सर-जदयाई गहित सो अप्पं ।
बंध सिंहलदीवा, गयनारंगस्स चरणम्मि ॥ ३१ ॥ जीवाण जओ धम्माओ, किं व पावान कहसु मह मित्त ।
नीओ तेए तहि सो, विविउं पमहं गओ निषा पासे। नण समित्तो धम्मत्रो, नाणुजओ न सण पावा ॥६॥
विहिप्रो वि य पनिवत्ती, रन्ना पुट्टो कुसमवत्तं ॥ ३२॥ (यतः)दविणमनं कुत्रममलं, प्राणस्तरिय अनंपुरं विरियं।
वाहरिय मयबरेहं, यलिममसमाश्काउनिव पासे। सुरपयं सिवपयं, धम्मा उच्चियजियाण धुवं ॥ ७॥
खोयण्वेयणरहिय, करे। तेणं दसरसेण ॥३३॥ जब पुण पावण बुकि, रिकिसंसिकि.माश्यो हुज्जा। तो हुजन को वि , जमो दरिदो असिको य॥८॥
परिणाविय निवकन्नं, दिन रन्न य तस्स रज्जरूं । रक्खियमिगे वि मयब-गणो ससी हयमिगो वि मिगनाहो।
सो तत्थध्यक्ष सुत्थिय, हियओ सम्वेसि हियनिरश्रो ।३।। सीहो तर पावा ज-इति श्य भण वसुमित्तो ॥॥
वसुमित्तो वहणेणं, कया वि तत्थागयो विणिज्जेण । श्य वियता दुन्नि वि, सव्वस्स पण म्मि निम्मयपश्ना।
निवदंसरणापत्तो, गहि कोसद्वियं बहुयं ॥ ३५ ॥ अनायधम्मनामे, कमेण कमिवि गया गामे ॥ १० ॥
तत्य सुमित्तं सुमहं-तराय बच्छी दट्ट दिपंतं । तत्य य वसुमित्तेणं, मच्छरभरपूरिपण नियपक्वं ।
सो चत्तमित्तनावो, धसक्किो चिंतए एवं ॥ ३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org