SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ ( ७६८ ) अभिधानराजेन्द्रः । उज्जुववहार सातारं गहिय सगिदे, गंतुं तुट्ठा कर घयपुन्ने । सिया न्हाचं पत्तो न इन्तो ।। करतोय आगभो त ग्गिदम्मि जामाचओ वयस्सजुओ । असते ते धन्य तुरियं । । अहन्दाय गिहे पत्तो, सिट्ठी साहावियं चिय कुनतं । परि सुटु, रुटुओ प्रणश् श्य भज्जे ! ॥ १० ॥ किं असे घयपुन्ना, न कया सा प्रणश् ते कया किंतु । तावतावियमणो, श्य अप्पं निंदर सिट्ठी ॥ १२ ॥ डा वंचिया मुहाए, धण तव लुकेण सा मप सुद्धी । अन्नेतियं तं पावं मह चैव संजायं ॥ १३ ॥ दही विरका परचंचणपचमाणसे म सहदुहनरयदाम - घणं कह कभी अप्पा ॥ १४ ॥ इय कूरंतो जाजर, किं पि भूभागमात्र ताव । मम्मी बहु मियण ॥ १५ ॥ जयवं ! पक्खिसुखणं, भण इमो गच्छिमो सकज्जेण । सिट्टी विश्राह किं को वि, नाद परिजम परकज्जे ॥ १६॥ भइसयनाणी साहू, नणेश तं चिय नमेसि परकज्जे । सामं मे श्व पुट्टो, बुको तेणेव वयणेण ॥ १७ ॥ हरिनंदी माणंद-यदि मणि भणक कथ चिद तुमने भयवं ! भवर मुणी इत्य उज्जाणे ॥ १० ॥ तो मुणिकादियं धम्मं, सोनं विभवश्पहु तुह समीवे । सिम नवरं पुछियससपणां ॥ १९ ॥ पणमस्तु मणि गेहे पत्तो मेलिन्तु जं पर सयणे । इह तारिसो न मानो, ता दिसि जन्ताइ गच्छामि ॥ २० ॥ छत्य दुवे सत्यादा, एगो नियरयणपणगमप्पे | तह ने हच्किय पुरं, पुव्य वि ढप्तं न मग्गेश् ॥ २१ ॥ बीओ न देश किं चिवि, इच्छिय नयरं च नहु पराणे । पुज्जियं पि गिहरु, वयमित्तो भएइ केए समं ॥ २२ ॥ तेविति पदमवणं, सिट्टी बज्जरनिय आगंतु तो ते पमोकलिया, चत्रिया सह तेण मम्मि ॥ २३ ॥ हयवसाई अदडुं जणंति ते कत्थ सत्यवाहो सो । नियनिस मोगरि संसय सिट्टी २४ ॥ तो तिविम्श्यमणा, सयणा नमिउं मुर्णि समासीणा । पण मय पुच्छर सिठी, को इत्थ पसत्थ सत्याहो ॥२५॥ साहू साह इह सव्वभावभेया दुहा उ सत्थाहो । तस्य पढमोनियो गुज्य सययति ॥२६॥ सो हिस्स वि जीवरस, देश् न य कहाव किंपि सुकयधणं । परजव पट्टस्स, तस्स न पयं पि सह चल ॥ २७ ॥ कलहाश्यपि सुंदर प पुण सत्यादो, सुगुरू गुण रयणगणक लिओ ॥ २८ ॥ जिण सासणकागर, संजूए निम्मले य सत्थाए । सोदे, पंचमस्ययमहारयणे ॥ २७ ॥ पिंचर दिय नय त कयावि गिरदर, कमेण पावे सियनयरं ॥ ३० ॥ यस संविगो, दरिने गिद समणधम्मं । सयणा विससत्ती, धम्मं गहिलं गया सगिहे ॥ ३१ ॥ हरिनंदी परयंत्रण - किरिया सक्किरियाई सो सकिरवि । safairs अकिरिया गएम्मि कमेण संपतो ॥ ३२ ॥ इत्यवेत्य हरिनन्दवरजनाः पापसंतमत दर्शयामिनीम् । तां परवचिकियां किया इति दरिनन्दिकथा || Jain Education International उज्जुववहार युजन्यपहारेध्यातिद्वितीयः । • संप्रति भाव्यपाय प्रकाशनस्वरूपं तृतीयं नेदमाह । ( तावापगाराति) प्राकृतरीत्या नाविगो व्यवहारकृतो ये पायास्तेषां प्रकाशनं प्रकटनं करोति मरू ! मा कृथाः पापानि चौर्यादीनि इह परत्र चानर्थकारीणी त्याशिश्रेय निजपुत्रं धनं न पुनरन्यायप्रवृत मन्युपेक्षत इति प्रायः । कथा चैवम् ॥ हरिदेपि वलि पुरमत्थि सुखप्रसंगयं सुगयं । तत्थ सुपसत्यनयकुंज-फेसरी केसरी राया ॥ १ ॥ सिट्ठी प्रहो जद्दो, दंतीव दाणपसरफुल्ललिओ । तस् य वचणपवणो, धणलुरूमो घणो तणओ ॥ २ ॥ मुणिचितं च सकरुणं, समज्जुणं पंमवाण सिनं च । ते कीलिकया वि हु, डुवे वि उज्जाणमपुपत्ता ॥ ३ ॥ उच्छूढसभा नारं, निवूढदयं परूढगुरुवंसं । अपि सुपर सुपर्ण नियंति तईि ॥ ४ ॥ ते तं समसम्म-मुत्तमंगसुनिविटुकरयता नमिश्र । निसियंति उवियठाणे, तो धम्मं कहश् श्य सुमुखी ॥ ५ ॥ कमलसरं पिव मरुमं- कलम्मि तमसम्मि रयणदीवं च । नरमधामद डुलई बडिय, कुणड़ सत्तीइ जिणधम्मं ॥ ६ ॥ सुमित पियता, परिचिता गर्दितु ि मुणिचरणे जयसरणे, नमियो पत्तानिए सरणे ॥ ७ ॥ प्राविबहुभद्द सोह, सुंदरो भहमाणसो नहो । चवदारमिरिओ गिहिधम्मं पासवर विसुषं ॥८॥ इम्मितिम्रो निष्यं णो पुठो रु पये पणियं । कुरुकमणो माईदिन ववरथं ॥ एए ॥ अणविक्वि अपाए, तेपाणीथं पि ले पच्चनं । 3 तं ना सोस पिउवा, मिउणा वयषेण श्य प्रणियो ॥ १०॥ वच्छ भवत्य पच्छा-अपत्यनन्तं व दोसपमिइत्थं । अन्नापण दविस्स, ए भज्जणं सज्जणा विति । ११ । अन्नापण वि सं दव्वमसुकं असुरूदब्वेण । आहारो विसुको, ते अशुद्धं सरीरपि । १२ । देदेव असुषेण, जं जं कियावि सुदकियं । तं तं न होइ सफलं, बीयं पिव चठसरानहतं । १३ । किंचि नविअवाय अन्ना - नयपड़पहिया नराण चिंतेसु । निज्जियकज्जलपसरो, अजसनरो फुर जव एम्म । १४ । ह य पिवि हुंति कारा, प्रवासवबंध हत्यळेयाई । परलोप पुए दारुण, नरगाईसु क्खरिं बोली । १५ । संपा संपायवलं, जलजलण नरिंद्र मासाहीणं । विचित्र नाव अनाय, उज्जुओ कोइ विज्ज इदं । १६ । ana वियाण नाय, अज्जियं पि विवन्नरं । पज्जते विरसं, सुजय नवथूलजावं च । १७ । अलोने अथायपश्यनाविणा इमिणा । , नियवय नरजंजण खं-जण कोमश्लप अप्पं । १८ । श्य जं पिओ विपिउणा, सो गुरुणा लोह कम्मणा मलिणो । न किंपि तं पवज्जर, चिटुर पुब्वं व अनयपरो । १६ । श्र चोरे शिक्के, वरकुंडलजयस संजयं दारं । उवणीयं जत्ति धणे, धणेण थोवेश गिदे‍ । २० । चोरकराओ कश्या, वि जाव रयणावलिं स गिरहे । निवसिरिहरिओ विमलो, तो पत्तो तस्स हदम्मि | २१ | तेण य भणि वरसि य, संचए दंसप धणो जाव । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy