________________
(७६४ ) अभिधानराजेन्द्रः |
उज्जममाण
उज्जममाणस्त गुणा, जह हुंति ससत्तिय तवसु । एमेव जहासत्ती, संजममाणे कहूं न गुणा २ " उद्यच्छत उद्यमं कुर्वतः तपः तयोरिति योग गुणास्तपो नान्यासनिर्जरादयो यथा नयति स्वशक्तितः स्वत्यु मयत एवमेव यथाशक्ति सत्यनुरूपमित्यर्थः (संजयमाणे दं ण गुति ) संयममाने संयमं पृथिव्यादिसंरकृणादिaaणं कुर्व्वति सति साधौ कथं न गुणाः गुणा एवेत्यर्थः । अथ या गुणा येनाविक संयमानुधानरहितोधिकप्रति पाद्यत इत्यत्रोच्यते ॥ भाव० ३ ० । उज्जय-उद्यत - वि० उद् यम् कर्तरि क. । उद्यमयुक्ते, कृतोद्यमे, भावे कः उद्यमेन यमेनियमनार्थत्वे कर्मणि कः । उत्तोलिते, वाच० । उद्यतविहारिणि, व्य० प्र० १ ॥ जयंत
पुं० [रेयतकगिरी, देम० । वाच० यत्राधरष्टनेमिः लिकः । श्रा. म. प्र. । तदूवक्तव्यता वथा ॥ नामनिः श्रीरैवतको, जयन्ताद्यैः प्रथामि तम् । श्रीनेमिपालितं स्तीमि, गिरनारीश्वर ॥ १ ॥ स्थाने देशः राम्रा विभर्ति यसौ । यद्मकामना, विरिशेष विशेषकः ॥ २ ॥ शृङ्गारयन्ति खङ्गाराः दुर्ग श्री ऋषजादयः । श्री पार्श्वस्तेज पुरंतू चिंतेतदुपत्यकम् ॥ ३ ॥ योजन घ्यतुङ्गेऽस्य शृङ्गे जिमगृहावसिः । पुण्यराशिरिवाभाति
४ ॥
समसारकशोभितम् । चारु चैत्यं चकास्त्यस्योपरि श्रीनेमिनः प्रनोः ॥ ५ ॥ श्री शिवासुदेवस्य पाकात्र निहिता । स्पृयिताऽवशिष्टानां पापव्यूढं व्यपोहति ॥ ६ ॥ प्राज्यं राज्यं परित्यज्य, जरनृणामिव प्रभुः । बन्धून् विधूय व स्निग्धान् प्रपेदे महाव्रतम् ॥ ७॥ केवलं देवः, स एव प्रतिलब्धवान् । जगज्जन हितैषीस, पर्यणैषीच्च निर्वृतिम् ॥ ८ ॥ अत एवात्र कल्याण, त्रयमन्दिरमादधे । श्रीवस्तुपालो मन्त्रीश-चमत्कारितभव्यकृत् ॥ ए ॥ जिनेन्द्रपूर्णेन्दु-ममस्था जनार श्री नेमिमंजन कर्ज-मिन्द्राश्च चकासति ॥ १० ॥ गजेन्द्रपदनामास्य, कुष्मं मएमयते शिरः । सुधाविधैर्जलैः पूर्ण, स्नानाई तत्स्वनकमैः ॥ ११ ॥ पाचतारे च वस्तुपालेन कारिते।
१३ ॥
ऋषनः पुण्करीकोटा-पदानन्दीश्वरास्तथा ॥ १२ ॥ सिंहयाना हेमवर्णाः, सिबुरुसितान्वयाः । त्यानि रत्नं या संघा श्रीमत्पचोकननामकम् । विलोकयन्तः शिखरं, यान्ति भव्याः कृतार्थताम् ॥ १४ ॥ शाम्बोजाम्बवती ज्ञातस्तु कृष्णशः । प्रद्युम्नश्च महाद्युम्न स्तेपाते पुस्तपं तपः ॥ १५ ॥ नानाविधौषधिगणा, जाज्वल्यन्त्यत्र रात्रिषु । . किंच घण्टाक्षरच्छत्र शिलाशानन्त उच्चकैः ॥ १६ ॥ सहस्राम्रवणं बका- - रामोन्येऽपि वनम्रजाः । मयूरकोकिलाभृङ्गी संगीत नगा ह ॥ १७ ॥ न स वृक्कोन सा वल्ली, न तत्पुष्पं न तत्फलम् | नश्यतेऽनियुक्तैर्य-दित्यैतिह्यविदो विदुः । १८ । राजीमती गृहागर्ने, कैर्न नामात्र वन्द्यते
:
Jain Education International
उज्जयत
रथनेमिर्ययोन्मार्गा-त्सन्मार्गमवतारितः । १९ ।
पूजापदानादि पनि
संपद्यन्ते मोकसौख्य-हेतवो भव्यजन्मनाम् । २० । दोषी काप्यमार्गेऽपि संचरेत् सोऽपि पश्यति चैत्यस्था, जिनाचीस्तपितार्चिता: । २१ । काश्मीरगतरत्न कृष्णाडसरशेन च । प्यारे यस्ता धीन तिराइमनी । २२। नही निर्जरानां वापि विदांकरोच्या संख्यां संख्यावानपि कः । २३ । आसेवनकरूपाय, महातीर्थाय तायिने ।
कृती नमः २४ । ततो मयेति सुरीन्द्र वर्णितो नि गिरिनारस्तु रेम विरुद्धमस्तु वः ॥ २५ ॥
-::
।
9
त्यसुरविमाणं उज्जितो नाम पो रम्मो तस्लिहरे आरुहिओ, प्रतीए नमह नेमिजिणं ॥ १ ॥ चाददेवि एचणचण गंधभूवदीयेदि । पूश्यकयप्पणामा, ता जोअह जेण अत्थात्थि ॥ २ ॥ गिरिसिदरदरकंदर निकरणकथाकथिअम जोएह खप्तवार्य, अह भणियं पुव्वसुरी । ३ । कंदष्पकप्पराग, कुगवियणनामिनादस्स । निव्वाणसिमानामेण अत्थि जुषणम्मि विषेया । ४ । तस्य उत्तरपासे, इसदि महो मुहविषरं । दारम्मि तस्स लिंगं, अवयाणे धणुह चत्तारि ॥ ५ । तस्स पसुमुत्तगंधो, अत्थि रसो पलसपण सय संब । विधेवि कुण तारं ससिकुंदसमुज्जलं सहसा | ६ | पुण्यदसाध-तरेस तस्सेव अस्थि जागव । पाहणमाया दाहिण, दिसागए वारस धमूर्हि । ७ । दिस्सर तस्स पदरसो बिंधे सव्वलोहे, फरिसेणं अग्गिसंगेयं । ८ । अथ नई निमेण परिमं दावे अंगुलीए, फरिसरसो पवई दारं । ए सक्कावयार ऊज्जित, गिरिवरे तस्स उत्तरे पासे । सोवाएं पंतिआए, पारेवय वसिआ पुढवी । १० । पंचगव बा, पिंकी धमिया करे वरतार | फेद दारिद्दवाई, उत्तराक्खकंतारं । ११ । सिहरे बिसाउसिंगे, विसंत पाय कुट्टिमा जत्थ तस्सासने सिहरे, कञ्चरुरूपाम होतारं । १२ । चज्जतरे बयवाण, तत्यं य सुदारवानरो अत्थि । सोयामको, उग्घा विवरवरदारं । २३ । इत्थसपण पविठो, दिक्खर सावयवशिआ सक्खो । नीयता, सदसये दीर से सूर्य १४ । तग्गणि निउप्तो, दवंतं विश् वामपारण । सो ढकर वारदार, जेण न जाणइ जया को वि ॥ १५ ॥ सर्जितसिहर उafi, कोहि महरं खु नाम विक्खायं । अवरेण तस्स य सिना, तदुभयपासे मुझो संतु ॥ १६ ॥ तं प्रयसि तिमीसं, थंभर परिवायबंगिमं वंगं । दोगच्च वाहिहरणं, परितुट्टा अंबित्रा जस्स ॥ १७ ॥ वेगवई नामवई, मणसिजवण्पाइ तत्थ पाहाणा । तो पिंधम श्रसंते, समसुद्धा होइ वरतारं ॥ १८ ॥ ते माणसिता, तरस अोक या पुढी यमुत्तपिंकी, खरंगारे भव हेमं ॥ १९ ॥
For Private & Personal Use Only
www.jainelibrary.org