________________
(७६५ ) उज्जयंत अभिधानराजेन्डः।
नज्जाण नाणसिला कयपुढधी, पिमिषका य पञ्चगव्वेण ।
निर्मले, औराजी0। प्रशस्ते, तं० । नास्वरे, रा०। वढपाए बस रसो, सहस्सवेही हवर हेमं ॥ २०॥ .
साबे, रा०विपकलेशेनाप्यकलङ्किते, प्रम०१वाभ। गिरिवरमासभरित्रं, अमायं तित्तषिसारणं माम ।
स्था ।का. | "जनचलंतकिससुकुमानपखालसीहिपयसिसबकगाढपीके, खेसा का तत्थ धम्माणं ॥२१॥
रकुरग्गसिहए" मौ०"तेणं तत्थ उज्जलं विरामं घिठसंपगाढं सम्मा नामेण नई, सुषमातित्थम्मि सद्ध अपहाणा।
बेयणं पचनषमाणा विहरति" तामुज्ज्वलांतीवानुनावनोत्कपमिवारण य सुच्चं, करेति हेमं न संदेहो ॥२२॥
टामित्यादि । सूत्र २६०२ म० । उज्ज्वलां सुखरूपतया चिसक्खयम्मि नयरे, मउप्रहरं अत्थि सेमगं दिग्छ ।
जाज्वल्यमानां सुखलेशेनाप्यकसङ्कितामिति भावः । जी. तस्स य मज्झिम्मि विमो, गणवश्रसकुंग सरिव ।। २३॥
प्रतिः । शृङ्गारे रसे, पुं० स्वर्णे, न० वाच । उववासी कयपूरओ, गणवश्यो बखिकण पवरक्ला । मा खेबी अस्थि अत्यं, भश्वं गंतव्य संदेहो ॥२४॥
उज्जलंत-नज्ज्वलत-त्रि० प्रासमाने, नं०। सहसा सवंति तित्थं-करं च रुक्षेण मणहरं सम्म । उज्जलणेवत्य-उज्ज्वलनेपथ्य-न० निर्मवेषे, ज०७।०५। तत्य य तु रयावारा, पाहाणा तेसि दो नाया ॥ २५ ॥ उनसणेवत्यहन्वपरिवच्चिय-उज्ज्वननेपथ्यशीघ्र (हव्य) श्क्को पारयन्नाओ, पिट्ठो सुत्तेण अंधमूसाए ।
परिक्रिप्त-त्रिक उन्धानेपथ्येन निर्मझवेषेण(हव्वंति) शीघ्रंपरिधमियो करे तारं, उत्तार उक्खफंतारं ॥२६॥
किप्तः परिगृहीतः परिवृतो यः स तथा । कृतसत्वरसुवेषे, अवरोधणसिहरसिझा, अवरेणं तत्थ वररसो सवसु ।
भ०७श०००। अपरो केसरिवझो, करेफ सुच्चं वरं हेमं ॥२७॥
उज्जसिय-नऊज्वलित-त्रि० उद्गता स्यामा यस्य स तथा गिरिपज्जुभवयारे, अंबिन भारत्तमए पंच। नामेण तत्थ विया, पुढवी हिमपाय होश घरहेमं॥ २० ॥
कर्वगतज्वालायुकेऽग्नी, जी०३प्रतिकार ज्वस क.सहीते, नाणसिसा मजंते, तस्स य मूसम्मि महिना पीया।
भौ । उदीपने, का०१०। साहामि अलोवेणं, गयामुकं कुण हेमं ॥ २५ ॥
उज्जा-उज्जन-त्रि० उद्गतो जल्लः शुष्कप्रस्वेदो यस्य सः। सज्जंतपढमसिहरे, आउदिओ दाहिणेण अषयरियो । उम्ताकप्रस्बेदयति, "मुंमा कविणटुंगा उनमा असमातिमि धणूसयमित्ते, पृश्करजंविसं नाम ।। ३०॥
हिता" सूत्र १४०३०। सग्यामि विसं दि-क्खिकण निसणेण तत्य गंतव्वं ।
उज्जवण-उद्यापन-न० उदू. या. णिस्. पुक. म्युट् । बतसमादंतराणि वारस, दिखुरसो जंबुफससरिसो ॥ ३१॥
प्तिकृत्ये, तस्य कर्तव्यता । तथा नमस्कारावश्यकसूत्रोपदेशजन घोसिम्मि नंमे, सहस्सनापण पिंधए तारं।
मानाविकानदर्शनधिविधतपःसंबन्धिषद्यापने जघन्यतोऽप्येहेम कर अवस्सं, हडतं सुंदरं सहसा ॥ ३२॥
कैकं तत्प्रतिवर्षे विधिवत्कार्य नमस्कारस्योपधानोद्वहनादि को हंमिभवण पुब्वेण, उत्तरे जाव ताध सा नूमी।
विधिपूर्वकमासारोपणेनावश्यकादिसुत्राणामेवं गाथासंख्यदीस अ तत्थ पमिमा, सेलमया वासुदेवस्स ॥ ३३ ॥
चतुश्चत्वारिंशदधिकपश्चाशत्यादिमोदकनासिकेरादिढौकना - तस्सुत्तरेण दीस, हत्येसु भदससुपवई पमिमा ।।
दिना उपदेशमासादीनां सौवर्षादिगर्भदर्शनमोदकसम्ननाअपराह मुहर अंगुद्धि, आइसा दावए विधरं ॥ ३४॥
दिना दर्शनादिना शुक्सपञ्चम्यादिविविधतपसामपितत्तदुपनवधपहाश्पविछो, दिक्ख तुमाई दाहिएत्तरप्रो ।
पासादिसंख्यनाणकच सिकानालिकेरमोदकादिनानाविधहरियावलक्खवप्पो, सहस्सवेहीरसो नृणं ॥ ३५ ॥
वस्तुढीकनादिनोद्यापनानि कर्याणि ॥ाध०२अधि। नजिते नासिनो, विक्खाया तत्य प्रत्थि पाहाणं ।
नज्जाण-नद्यान-10 घनाभरणादिसमअंकृतविग्रहाः सन्निताणं उत्तरपासे, दाहिए य अहोमुहो विवरो ॥ ३६ ॥
हितासनाचाहारा मदनोत्सवादिषु क्रीमार्थ लोका मुद्यन्ति तस्स य दाहिणनाए, देसधातुमी हिंगुसुयवमो।
यत्र तचम्पकादितहखएममएिमतमुद्यानम् । अनु। कच याअस्थि रसो सयवेही, विंध सुच्चे न संदेहो ॥ ३७॥
नमस्मिनित्युद्यानम् । आव०४ प्र०। कवं बिलम्बितानि प्रससहरिसहाश्कूमे, पाहाणा गणसंगमो अस्यि।
योजनाभावाद्यानानि यज्ञ तदुधानम् । नगरात्प्रत्यासन्नवार्तनि गयवरात्रिमा किम्मा, मन्फिमफरिसेण ते घडी॥३०॥ जिननवणदाहिणेणं, नई धणुहहिं नूमिजनु अयरी।
यानवाहनकीमागृहाद्याश्रये, रा०। पुष्फफलोपेतवृतशोतिरिमणुअरत्तविका, परिवाए बंवर हेमं ॥ ३५ ॥
भिते बहुजनभोग्ये उद्यानिकास्थाने, कल्पाना पुष्पादिमवेगवई नामनई, मणसिसवमा य तत्य पाहाणा ।
वृक्षसंकुल्ने उत्सवादी, बहुजननोम्ये कानने, प्रइन०५ द्वा० सब्वस्स पंचवेहं, सवंति धमिासयं सिग्धं ॥ ४०॥
राकाजी। दादशा।जा अनु।का।स्था०।०। श्य उज्जयंतकप्प, अविभप्पं जो करे जिणभत्तो।
" उजाणाचा वणा वा वणसंडाइ वा वावी वा पुक्खकोहंझिकयपणामो, सो पाव त्थियं सुखि ॥४१॥ती।
रणी वा" उद्यानानि पत्रपुष्पफबच्चायोपशोनितानि बहुजनउज्जयग-उद्यतक-न० प्रामित्याऽपरनामके उदगमदोषके.॥
स्य विविधषस्योन्नतमानसस्यन्नोजनार्थ यानं येष्विति । स्था.
२ गास। सामान्यवृकवृन्दयुक्ते नगरासने, ज्ञा० १ अ० प्राचा०१०२०५१०।
जनक्रीमास्थाने, दश०५ मा "जाणं जत्थ भोगो सज्जाउज्जयमइ-उद्यतमति-त्रि०६ व० । प्रवृत्तचित्ते, " संजममिट
णियाए वञ्चति जं था सिंणगरस्स उवकं वियतं उज्जाणं नज्जयमश्स्स " दश० ५ अ०।
निचू०८०प्रतियोमगामिनि,त्रि.नि००१ सर्व यानउजयमरण-उद्यतमरण-नशङ्गिनीमरणादिके पएिमतमरणे,
मस्मिन्नित्युद्यानम् । अर्व यानमुद्यानम् । मार्गस्योभते नागे, आचा०११०० अ०७०। (वर्णनमिगिनीमरणशन्दे उक्तम्) बदके, तत्थ मंदा विसीयंति, उजाणंसिव पुन्यमा" सूत्र० उज्जन-उज्ज्वन्न-त्रि उद् ज्वन अन् । दीप्ते, विशदे, याचा
१श्रु०३ अ.। आवर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org